Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dharma, fable

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6140
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
vimānasthau tu tau rājaṃl lubdhako vai dadarśa ha / (1.2) Par.?
dṛṣṭvā tau daṃpatī duḥkhād acintayata sadgatim // (1.3) Par.?
kīdṛśeneha tapasā gaccheyaṃ paramāṃ gatim / (2.1) Par.?
iti buddhyā viniścitya gamanāyopacakrame // (2.2) Par.?
mahāprasthānam āśritya lubdhakaḥ pakṣijīvanaḥ / (3.1) Par.?
niśceṣṭo mārutāhāro nirmamaḥ svargakāṅkṣayā // (3.2) Par.?
tato 'paśyat suvistīrṇaṃ hṛdyaṃ padmavibhūṣitam / (4.1) Par.?
nānādvijagaṇākīrṇaṃ saraḥ śītajalaṃ śubham / (4.2) Par.?
pipāsārto 'pi tad dṛṣṭvā tṛptaḥ syānnātra saṃśayaḥ // (4.3) Par.?
upavāsakṛśo 'tyarthaṃ sa tu pārthiva lubdhakaḥ / (5.1) Par.?
upasarpata saṃhṛṣṭaḥ śvāpadādhyuṣitaṃ vanam // (5.2) Par.?
mahāntaṃ niścayaṃ kṛtvā lubdhakaḥ praviveśa ha / (6.1) Par.?
praviśann eva ca vanaṃ nigṛhītaḥ sa kaṇṭakaiḥ // (6.2) Par.?
sa kaṇṭakavibhugnāṅgo lohitārdrīkṛtacchaviḥ / (7.1) Par.?
babhrāma tasmin vijane nānāmṛgasamākule // (7.2) Par.?
tato drumāṇāṃ mahatāṃ pavanena vane tadā / (8.1) Par.?
udatiṣṭhata saṃgharṣāt sumahān havyavāhanaḥ // (8.2) Par.?
tad vanaṃ vṛkṣasaṃkīrṇaṃ latāviṭapasaṃkulam / (9.1) Par.?
dadāha pāvakaḥ kruddho yugāntāgnisamaprabhaḥ // (9.2) Par.?
sajvālaiḥ pavanoddhūtair visphuliṅgaiḥ samanvitaḥ / (10.1) Par.?
dadāha tad vanaṃ ghoraṃ mṛgapakṣisamākulam // (10.2) Par.?
tataḥ sa dehamokṣārthaṃ samprahṛṣṭena cetasā / (11.1) Par.?
abhyadhāvata saṃvṛddhaṃ pāvakaṃ lubdhakastadā // (11.2) Par.?
tatastenāgninā dagdho lubdhako naṣṭakilbiṣaḥ / (12.1) Par.?
jagāma paramāṃ siddhiṃ tadā bharatasattama // (12.2) Par.?
tataḥ svargastham ātmānaṃ so 'paśyad vigatajvaraḥ / (13.1) Par.?
yakṣagandharvasiddhānāṃ madhye bhrājantam indravat // (13.2) Par.?
evaṃ khalu kapotaśca kapotī ca pativratā / (14.1) Par.?
lubdhakena saha svargaṃ gatāḥ puṇyena karmaṇā // (14.2) Par.?
yāpi caivaṃvidhā nārī bhartāram anuvartate / (15.1) Par.?
virājate hi sā kṣipraṃ kapotīva divi sthitā // (15.2) Par.?
evam etat purā vṛttaṃ lubdhakasya mahātmanaḥ / (16.1) Par.?
kapotasya ca dharmiṣṭhā gatiḥ puṇyena karmaṇā // (16.2) Par.?
yaścedaṃ śṛṇuyānnityaṃ yaścedaṃ parikīrtayet / (17.1) Par.?
nāśubhaṃ vidyate tasya manasāpi pramādyataḥ // (17.2) Par.?
yudhiṣṭhira mahān eṣa dharmo dharmabhṛtāṃ vara / (18.1) Par.?
goghneṣvapi bhaved asminniṣkṛtiḥ pāpakarmaṇaḥ / (18.2) Par.?
niṣkṛtir na bhavet tasmin yo hanyāccharaṇāgatam // (18.3) Par.?
Duration=0.10671997070312 secs.