Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dharma, pātaka

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6142
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
evam uktaḥ pratyuvāca taṃ muniṃ janamejayaḥ / (1.2) Par.?
garhyaṃ bhavān garhayati nindyaṃ nindati mā bhavān // (1.3) Par.?
dhikkāryaṃ mā dhikkurute tasmāt tvāhaṃ prasādaye / (2.1) Par.?
sarvaṃ hīdaṃ svakṛtaṃ me jvalāmyagnāvivāhitaḥ // (2.2) Par.?
svakarmāṇyabhisaṃdhāya nābhinandati me manaḥ / (3.1) Par.?
prāptaṃ nūnaṃ mayā ghoraṃ bhayaṃ vaivasvatād api // (3.2) Par.?
tat tu śalyam anirhṛtya kathaṃ śakṣyāmi jīvitum / (4.1) Par.?
sarvamanyūn vinīya tvam abhi mā vada śaunaka // (4.2) Par.?
mahānasaṃ brāhmaṇānāṃ bhaviṣyāmyarthavān punaḥ / (5.1) Par.?
astu śeṣaṃ kulasyāsya mā parābhūd idaṃ kulam // (5.2) Par.?
na hi no brahmaśaptānāṃ śeṣo bhavitum arhati / (6.1) Par.?
śrutīr alabhamānānāṃ saṃvidaṃ vedaniścayāt // (6.2) Par.?
nirvidyamānaḥ subhṛśaṃ bhūyo vakṣyāmi sāṃpratam / (7.1) Par.?
bhūyaś caivābhinaṅkṣanti nirdharmā nirjapā iva // (7.2) Par.?
arvāk ca pratitiṣṭhanti pulindaśabarā iva / (8.1) Par.?
na hyayajñā amuṃ lokaṃ prāpnuvanti kathaṃcana // (8.2) Par.?
avijñāyaiva me prajñāṃ bālasyeva supaṇḍitaḥ / (9.1) Par.?
brahman piteva putrebhyaḥ prati māṃ vāñcha śaunaka // (9.2) Par.?
śaunaka uvāca / (10.1) Par.?
kim āścaryaṃ yataḥ prājño bahu kuryāddhi sāṃpratam / (10.2) Par.?
iti vai paṇḍito bhūtvā bhūtānāṃ nopatapyati // (10.3) Par.?
prajñāprāsādam āruhya aśocyaḥ śocate janān / (11.1) Par.?
jagatīsthān ivādristhaḥ prajñayā pratipaśyati // (11.2) Par.?
na copalabhate tatra na ca kāryāṇi paśyati / (12.1) Par.?
nirviṇṇātmā parokṣo vā dhikkṛtaḥ sarvasādhuṣu // (12.2) Par.?
viditvobhayato vīryaṃ māhātmyaṃ veda āgame / (13.1) Par.?
kuruṣveha mahāśāntiṃ brahmā śaraṇam astu te // (13.2) Par.?
tad vai pāratrikaṃ cāru brāhmaṇānām akupyatām / (14.1) Par.?
atha cet tapyase pāpair dharmaṃ ced anupaśyasi // (14.2) Par.?
janamejaya uvāca / (15.1) Par.?
anutapye ca pāpena na cādharmaṃ carāmyaham / (15.2) Par.?
bubhūṣuṃ bhajamānaṃ ca prativāñchāmi śaunaka // (15.3) Par.?
śaunaka uvāca / (16.1) Par.?
chittvā stambhaṃ ca mānaṃ ca prītim icchāmi te nṛpa / (16.2) Par.?
sarvabhūtahite tiṣṭha dharmaṃ caiva pratismara // (16.3) Par.?
na bhayānna ca kārpaṇyānna lobhāt tvām upāhvaye / (17.1) Par.?
tāṃ me devā giraṃ satyāṃ śṛṇvantu brāhmaṇaiḥ saha // (17.2) Par.?
so 'haṃ na kenaciccārthī tvāṃ ca dharmam upāhvaye / (18.1) Par.?
krośatāṃ sarvabhūtānām aho dhig iti kurvatām // (18.2) Par.?
vakṣyanti mām adharmajñā vakṣyantyasuhṛdo janāḥ / (19.1) Par.?
vācastāḥ suhṛdaḥ śrutvā saṃjvariṣyanti me bhṛśam // (19.2) Par.?
kecid eva mahāprājñāḥ parijñāsyanti kāryatām / (20.1) Par.?
jānīhi me kṛtaṃ tāta brāhmaṇān prati bhārata // (20.2) Par.?
yathā te matkṛte kṣemaṃ labheraṃstat tathā kuru / (21.1) Par.?
pratijānīhi cādrohaṃ brāhmaṇānāṃ narādhipa // (21.2) Par.?
janamejaya uvāca / (22.1) Par.?
naiva vācā na manasā na punar jātu karmaṇā / (22.2) Par.?
drogdhāsmi brāhmaṇān vipra caraṇāveva te spṛśe // (22.3) Par.?
Duration=0.088208913803101 secs.