Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): penance, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6143
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śaunaka uvāca / (1.1) Par.?
tasmāt te 'haṃ pravakṣyāmi dharmam āvṛttacetase / (1.2) Par.?
śrīmānmahābalastuṣṭo yastvaṃ dharmam avekṣase / (1.3) Par.?
purastād dāruṇo bhūtvā sucitrataram eva tat // (1.4) Par.?
anugṛhṇanti bhūtāni svena vṛttena pārthiva / (2.1) Par.?
kṛtsne nūnaṃ sadasatī iti loko vyavasyati / (2.2) Par.?
yatra tvaṃ tādṛśo bhūtvā dharmam adyānupaśyasi // (2.3) Par.?
hitvā suruciraṃ bhakṣyaṃ bhogāṃśca tapa āsthitaḥ / (3.1) Par.?
ityetad api bhūtānām adbhutaṃ janamejaya // (3.2) Par.?
yo durbalo bhaved dātā kṛpaṇo vā tapodhanaḥ / (4.1) Par.?
anāścaryaṃ tad ityāhur nātidūre hi vartate // (4.2) Par.?
etad eva hi kārpaṇyaṃ samagram asamīkṣitam / (5.1) Par.?
tasmāt samīkṣayaiva syād bhavet tasmiṃstato guṇaḥ // (5.2) Par.?
yajño dānaṃ dayā vedāḥ satyaṃ ca pṛthivīpate / (6.1) Par.?
pañcaitāni pavitrāṇi ṣaṣṭhaṃ sucaritaṃ tapaḥ // (6.2) Par.?
tad eva rājñāṃ paramaṃ pavitraṃ janamejaya / (7.1) Par.?
tena samyag gṛhītena śreyāṃsaṃ dharmam āpsyasi // (7.2) Par.?
puṇyadeśābhigamanaṃ pavitraṃ paramaṃ smṛtam / (8.1) Par.?
api hyudāharantīmā gāthā gītā yayātinā // (8.2) Par.?
yo martyaḥ pratipadyeta āyur jīveta vā punaḥ / (9.1) Par.?
yajñam ekāntataḥ kṛtvā tat saṃnyasya tapaścaret // (9.2) Par.?
puṇyam āhuḥ kurukṣetraṃ sarasvatyāṃ pṛthūdakam / (10.1) Par.?
yatrāvagāhya pītvā vā naivaṃ śvomaraṇaṃ tapet // (10.2) Par.?
mahāsaraḥ puṣkarāṇi prabhāsottaramānase / (11.1) Par.?
kālodaṃ tveva gantāsi labdhāyur jīvite punaḥ // (11.2) Par.?
sarasvatīdṛṣadvatyau sevamāno 'nusaṃcareḥ / (12.1) Par.?
svādhyāyaśīlaḥ sthāneṣu sarveṣu samupaspṛśeḥ // (12.2) Par.?
tyāgadharmaṃ pavitrāṇāṃ saṃnyāsaṃ param abravīt / (13.1) Par.?
atrāpyudāharantīmā gāthāḥ satyavatā kṛtāḥ // (13.2) Par.?
yathā kumāraḥ satyo vai na puṇyo na ca pāpakṛt / (14.1) Par.?
na hyasti sarvabhūteṣu duḥkham asmin kutaḥ sukham // (14.2) Par.?
evaṃ prakṛtibhūtānāṃ sarvasaṃsargayāyinām / (15.1) Par.?
tyajatāṃ jīvitaṃ prāyo vivṛte puṇyapātake // (15.2) Par.?
yat tveva rājño jyāyo vai kāryāṇāṃ tad vadāmi te / (16.1) Par.?
balena saṃvibhāgaiśca jaya svargaṃ punīṣva ca // (16.2) Par.?
yasyaivaṃ balam ojaśca sa dharmasya prabhur naraḥ / (17.1) Par.?
brāhmaṇānāṃ sukhārthaṃ tvaṃ paryehi pṛthivīm imām // (17.2) Par.?
yathaivainān purākṣaipsīstathaivainān prasādaya / (18.1) Par.?
api dhikkriyamāṇo 'pi tyajyamāno 'pyanekadhā // (18.2) Par.?
ātmano darśanaṃ vidvannāhantāsmīti mā krudhaḥ / (19.1) Par.?
ghaṭamānaḥ svakāryeṣu kuru naiḥśreyasaṃ param // (19.2) Par.?
himāgnighorasadṛśo rājā bhavati kaścana / (20.1) Par.?
lāṅgalāśanikalpo vā bhavatyanyaḥ paraṃtapa // (20.2) Par.?
na niḥśeṣeṇa mantavyam acikitsyena vā punaḥ / (21.1) Par.?
na jātu nāham asmīti prasaktavyam asādhuṣu // (21.2) Par.?
vikarmaṇā tapyamānaḥ pādāt pāpasya mucyate / (22.1) Par.?
naitat kāryaṃ punar iti dvitīyāt parimucyate / (22.2) Par.?
cariṣye dharmam eveti tṛtīyāt parimucyate // (22.3) Par.?
kalyāṇam anumantavyaṃ puruṣeṇa bubhūṣatā / (23.1) Par.?
ye sugandhīni sevante tathāgandhā bhavanti te / (23.2) Par.?
ye durgandhīni sevante tathāgandhā bhavanti te // (23.3) Par.?
tapaścaryāparaḥ sadyaḥ pāpāddhi parimucyate / (24.1) Par.?
saṃvatsaram upāsyāgnim abhiśastaḥ pramucyate / (24.2) Par.?
trīṇi varṣāṇyupāsyāgniṃ bhrūṇahā vipramucyate // (24.3) Par.?
yāvataḥ prāṇino hanyāt tajjātīyān svabhāvataḥ / (25.1) Par.?
pramīyamāṇān unmocya bhrūṇahā vipramucyate // (25.2) Par.?
api vāpsu nimajjeta trir japann aghamarṣaṇam / (26.1) Par.?
yathāśvamedhāvabhṛthastathā tanmanur abravīt // (26.2) Par.?
kṣipraṃ praṇudate pāpaṃ satkāraṃ labhate tathā / (27.1) Par.?
api cainaṃ prasīdanti bhūtāni jaḍamūkavat // (27.2) Par.?
bṛhaspatiṃ devaguruṃ surāsurāḥ sametya sarve nṛpate 'nvayuñjan / (28.1) Par.?
dharme phalaṃ vettha kṛte maharṣe tathetarasminnarake pāpaloke // (28.2) Par.?
ubhe tu yasya sukṛte bhavetāṃ kiṃ svit tayostatra jayottaraṃ syāt / (29.1) Par.?
ācakṣva naḥ karmaphalaṃ maharṣe kathaṃ pāpaṃ nudate puṇyaśīlaḥ // (29.2) Par.?
bṛhaspatir uvāca / (30.1) Par.?
kṛtvā pāpaṃ pūrvam abuddhipūrvaṃ puṇyāni yaḥ kurute buddhipūrvam / (30.2) Par.?
sa tat pāpaṃ nudate puṇyaśīlo vāso yathā malinaṃ kṣārayuktyā // (30.3) Par.?
pāpaṃ kṛtvā na manyeta nāham asmīti pūruṣaḥ / (31.1) Par.?
cikīrṣed eva kalyāṇaṃ śraddadhāno 'nasūyakaḥ // (31.2) Par.?
chidrāṇi vasanasyeva sādhunā vivṛṇoti yaḥ / (32.1) Par.?
yaḥ pāpaṃ puruṣaḥ kṛtvā kalyāṇam abhipadyate // (32.2) Par.?
yathādityaḥ punar udyaṃstamaḥ sarvaṃ vyapohati / (33.1) Par.?
kalyāṇam ācarann evaṃ sarvaṃ pāpaṃ vyapohati // (33.2) Par.?
bhīṣma uvāca / (34.1) Par.?
evam uktvā sa rājānam indroto janamejayam / (34.2) Par.?
yājayāmāsa vidhivad vājimedhena śaunakaḥ // (34.3) Par.?
tataḥ sa rājā vyapanītakalmaṣaḥ śriyā yutaḥ prajvalitāgnirūpayā / (35.1) Par.?
viveśa rājyaṃ svam amitrakarśano divaṃ yathā pūrṇavapur niśākaraḥ // (35.2) Par.?
Duration=0.16399192810059 secs.