Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): fable, pretakārya, rituals for the dead, funeral rites

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6144
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
śṛṇu pārtha yathāvṛttam itihāsaṃ purātanam / (1.2) Par.?
gṛdhrajambukasaṃvādaṃ yo vṛtto vaidiśe purā // (1.3) Par.?
duḥkhitāḥ kecid ādāya bālam aprāptayauvanam / (2.1) Par.?
kulasarvasvabhūtaṃ vai rudantaḥ śokavihvalāḥ // (2.2) Par.?
bālaṃ mṛtaṃ gṛhītvātha śmaśānābhimukhāḥ sthitāḥ / (3.1) Par.?
aṅkenāṅkaṃ ca saṃkramya rurudur bhūtale tadā // (3.2) Par.?
teṣāṃ ruditaśabdena gṛdhro 'bhyetya vaco 'bravīt / (4.1) Par.?
ekātmakam imaṃ loke tyaktvā gacchata māciram // (4.2) Par.?
iha puṃsāṃ sahasrāṇi strīsahasrāṇi caiva hi / (5.1) Par.?
samānītāni kālena kiṃ te vai jātvabāndhavāḥ // (5.2) Par.?
saṃpaśyata jagat sarvaṃ sukhaduḥkhair adhiṣṭhitam / (6.1) Par.?
saṃyogo viprayogaśca paryāyeṇopalabhyate // (6.2) Par.?
gṛhītvā ye ca gacchanti ye 'nuyānti ca tānmṛtān / (7.1) Par.?
te 'pyāyuṣaḥ pramāṇena svena gacchanti jantavaḥ // (7.2) Par.?
alaṃ sthitvā śmaśāne 'smin gṛdhragomāyusaṃkule / (8.1) Par.?
kaṅkālabahule ghore sarvaprāṇibhayaṃkare // (8.2) Par.?
na punar jīvitaḥ kaścit kāladharmam upāgataḥ / (9.1) Par.?
priyo vā yadi vā dveṣyaḥ prāṇināṃ gatir īdṛśī // (9.2) Par.?
sarveṇa khalu martavyaṃ martyaloke prasūyatā / (10.1) Par.?
kṛtāntavihite mārge ko mṛtaṃ jīvayiṣyati // (10.2) Par.?
karmāntavihite loke cāstaṃ gacchati bhāskare / (11.1) Par.?
gamyatāṃ svam adhiṣṭhānaṃ sutasnehaṃ visṛjya vai // (11.2) Par.?
tato gṛdhravacaḥ śrutvā vikrośantastadā nṛpa / (12.1) Par.?
bāndhavāste 'bhyagacchanta putram utsṛjya bhūtale // (12.2) Par.?
viniścityātha ca tataḥ saṃtyajantaḥ svam ātmajam / (13.1) Par.?
nirāśā jīvite tasya mārgam āruhya dhiṣṭhitāḥ // (13.2) Par.?
dhvāṅkṣābhrasamavarṇastu bilānniḥsṛtya jambukaḥ / (14.1) Par.?
gacchamānān sma tān āha nirghṛṇāḥ khalu mānavāḥ // (14.2) Par.?
ādityo 'yaṃ sthito mūḍhāḥ snehaṃ kuruta mā bhayam / (15.1) Par.?
bahurūpo muhūrtaśca jīvetāpi kadācana // (15.2) Par.?
yūyaṃ bhūmau vinikṣipya putrasnehavinākṛtāḥ / (16.1) Par.?
śmaśāne putram utsṛjya kasmād gacchatha nirghṛṇāḥ // (16.2) Par.?
na vo 'styasmin sute sneho bāle madhurabhāṣiṇi / (17.1) Par.?
yasya bhāṣitamātreṇa prasādam upagacchatha // (17.2) Par.?
na paśyatha sutasnehaṃ yādṛśaḥ paśupakṣiṇām / (18.1) Par.?
na yeṣāṃ dhārayitvā tān kaścid asti phalāgamaḥ // (18.2) Par.?
catuṣpāt pakṣikīṭānāṃ prāṇināṃ snehasaṅginām / (19.1) Par.?
paralokagatisthānāṃ muniyajñakriyā iva // (19.2) Par.?
teṣāṃ putrābhirāmāṇām iha loke paratra ca / (20.1) Par.?
na guṇo dṛśyate kaścit prajāḥ saṃdhārayanti ca // (20.2) Par.?
apaśyatāṃ priyān putrānnaiṣāṃ śoko 'nutiṣṭhati / (21.1) Par.?
na ca puṣṇanti saṃvṛddhāste mātāpitarau kvacit // (21.2) Par.?
mānuṣāṇāṃ kutaḥ sneho yeṣāṃ śoko bhaviṣyati / (22.1) Par.?
imaṃ kulakaraṃ putraṃ kathaṃ tyaktvā gamiṣyatha // (22.2) Par.?
ciraṃ muñcata bāṣpaṃ ca ciraṃ snehena paśyata / (23.1) Par.?
evaṃvidhāni hīṣṭāni dustyajāni viśeṣataḥ // (23.2) Par.?
kṣīṇasyāthābhiyuktasya śmaśānābhimukhasya ca / (24.1) Par.?
bāndhavā yatra tiṣṭhanti tatrānyo nāvatiṣṭhate // (24.2) Par.?
sarvasya dayitāḥ prāṇāḥ sarvaḥ snehaṃ ca vindati / (25.1) Par.?
tiryagyoniṣvapi satāṃ snehaṃ paśyata yādṛśam // (25.2) Par.?
tyaktvā kathaṃ gacchethemaṃ padmalolāyatākṣakam / (26.1) Par.?
yathā navodvāhakṛtaṃ snānamālyavibhūṣitam // (26.2) Par.?
bhīṣma uvāca / (27.1) Par.?
jambukasya vacaḥ śrutvā kṛpaṇaṃ paridevataḥ / (27.2) Par.?
nyavartanta tadā sarve śavārthaṃ te sma mānuṣāḥ // (27.3) Par.?
gṛdhra uvāca / (28.1) Par.?
aho dhik sunṛśaṃsena jambukenālpamedhasā / (28.2) Par.?
kṣudreṇoktā hīnasattvā mānuṣāḥ kiṃ nivartatha // (28.3) Par.?
pañcabhūtaparityaktaṃ śūnyaṃ kāṣṭhatvam āgatam / (29.1) Par.?
kasmācchocatha niśceṣṭam ātmānaṃ kiṃ na śocatha // (29.2) Par.?
tapaḥ kuruta vai tīvraṃ mucyadhvaṃ yena kilbiṣāt / (30.1) Par.?
tapasā labhyate sarvaṃ vilāpaḥ kiṃ kariṣyati // (30.2) Par.?
aniṣṭāni ca bhāgyāni jānīta saha mūrtibhiḥ / (31.1) Par.?
yena gacchati loko 'yaṃ dattvā śokam anantakam // (31.2) Par.?
dhanaṃ gāśca suvarṇaṃ ca maṇiratnam athāpi ca / (32.1) Par.?
apatyaṃ ca tapomūlaṃ tapoyogācca labhyate // (32.2) Par.?
yathākṛtā ca bhūteṣu prāpyate sukhaduḥkhatā / (33.1) Par.?
gṛhītvā jāyate jantur duḥkhāni ca sukhāni ca // (33.2) Par.?
na karmaṇā pituḥ putraḥ pitā vā putrakarmaṇā / (34.1) Par.?
mārgeṇānyena gacchanti tyaktvā sukṛtaduṣkṛte // (34.2) Par.?
dharmaṃ carata yatnena tathādharmānnivartata / (35.1) Par.?
vartadhvaṃ ca yathākālaṃ daivateṣu dvijeṣu ca // (35.2) Par.?
śokaṃ tyajata dainyaṃ ca sutasnehānnivartata / (36.1) Par.?
tyajyatām ayam ākāśe tataḥ śīghraṃ nivartata // (36.2) Par.?
yat karoti śubhaṃ karma tathādharmaṃ sudāruṇam / (37.1) Par.?
tat kartaiva samaśnāti bāndhavānāṃ kim atra hi // (37.2) Par.?
iha tyaktvā na tiṣṭhanti bāndhavā bāndhavaṃ priyam / (38.1) Par.?
sneham utsṛjya gacchanti bāṣpapūrṇāvilekṣaṇāḥ // (38.2) Par.?
prājño vā yadi vā mūrkhaḥ sadhano nirdhano 'pi vā / (39.1) Par.?
sarvaḥ kālavaśaṃ yāti śubhāśubhasamanvitaḥ // (39.2) Par.?
kiṃ kariṣyatha śocitvā mṛtaṃ kim anuśocatha / (40.1) Par.?
sarvasya hi prabhuḥ kālo dharmataḥ samadarśanaḥ // (40.2) Par.?
yauvanasthāṃśca bālāṃśca vṛddhān garbhagatān api / (41.1) Par.?
sarvān āviśate mṛtyur evaṃbhūtam idaṃ jagat // (41.2) Par.?
jambuka uvāca / (42.1) Par.?
aho mandīkṛtaḥ sneho gṛdhreṇehālpamedhasā / (42.2) Par.?
putrasnehābhibhūtānāṃ yuṣmākaṃ śocatāṃ bhṛśam // (42.3) Par.?
samaiḥ samyak prayuktaiśca vacanaiḥ praśrayottaraiḥ / (43.1) Par.?
yad gacchatha jalasthāyaṃ sneham utsṛjya dustyajam // (43.2) Par.?
aho putraviyogena mṛtaśūnyopasevanāt / (44.1) Par.?
krośatāṃ vai bhṛśaṃ duḥkhaṃ vivatsānāṃ gavām iva // (44.2) Par.?
adya śokaṃ vijānāmi mānuṣāṇāṃ mahītale / (45.1) Par.?
snehaṃ hi karuṇaṃ dṛṣṭvā mamāpyaśrūṇyathāgaman // (45.2) Par.?
yatno hi satataṃ kāryaḥ kṛto daivena sidhyati / (46.1) Par.?
daivaṃ puruṣakāraśca kṛtāntenopapadyate // (46.2) Par.?
anirvedaḥ sadā kāryo nirvedāddhi kutaḥ sukham / (47.1) Par.?
prayatnāt prāpyate hyarthaḥ kasmād gacchatha nirdayāḥ // (47.2) Par.?
ātmamāṃsopavṛttaṃ ca śarīrārdhamayīṃ tanum / (48.1) Par.?
pitṝṇāṃ vaṃśakartāraṃ vane tyaktvā kva yāsyatha // (48.2) Par.?
atha vāstaṃ gate sūrye saṃdhyākāla upasthite / (49.1) Par.?
tato neṣyatha vā putram ihasthā vā bhaviṣyatha // (49.2) Par.?
gṛdhra uvāca / (50.1) Par.?
adya varṣasahasraṃ me sāgraṃ jātasya mānuṣāḥ / (50.2) Par.?
na ca paśyāmi jīvantaṃ mṛtaṃ strīpuṃnapuṃsakam // (50.3) Par.?
mṛtā garbheṣu jāyante mriyante jātamātrakāḥ / (51.1) Par.?
vikramanto mriyante ca yauvanasthāstathāpare // (51.2) Par.?
anityānīha bhāgyāni catuṣpātpakṣiṇām api / (52.1) Par.?
jaṅgamājaṅgamānāṃ cāpyāyur agre 'vatiṣṭhate // (52.2) Par.?
iṣṭadāraviyuktāśca putraśokānvitāstathā / (53.1) Par.?
dahyamānāḥ sma śokena gṛhaṃ gacchanti nityadā // (53.2) Par.?
aniṣṭānāṃ sahasrāṇi tatheṣṭānāṃ śatāni ca / (54.1) Par.?
utsṛjyeha prayātā vai bāndhavā bhṛśaduḥkhitāḥ // (54.2) Par.?
tyajyatām eṣa nistejāḥ śūnyaḥ kāṣṭhatvam āgataḥ / (55.1) Par.?
anyadehaviṣakto hi śāvaṃ kāṣṭham upāsate // (55.2) Par.?
bhrāntajīvasya vai bāṣpaṃ kasmāddhitvā na gacchatha / (56.1) Par.?
nirarthako hyayaṃ sneho nirarthaśca parigrahaḥ // (56.2) Par.?
na cakṣurbhyāṃ na karṇābhyāṃ saṃśṛṇoti samīkṣate / (57.1) Par.?
tasmād enaṃ samutsṛjya svagṛhān gacchatāśu vai // (57.2) Par.?
mokṣadharmāśritair vākyair hetumadbhir aniṣṭhuraiḥ / (58.1) Par.?
mayoktā gacchata kṣipraṃ svaṃ svam eva niveśanam // (58.2) Par.?
prajñāvijñānayuktena buddhisaṃjñāpradāyinā / (59.1) Par.?
vacanaṃ śrāvitā rūkṣaṃ mānuṣāḥ saṃnivartata // (59.2) Par.?
jambuka uvāca / (60.1) Par.?
imaṃ kanakavarṇābhaṃ bhūṣaṇaiḥ samalaṃkṛtam / (60.2) Par.?
gṛdhravākyāt kathaṃ putraṃ tyajadhvaṃ pitṛpiṇḍadam // (60.3) Par.?
na snehasya virodho 'sti vilāparuditasya vai / (61.1) Par.?
mṛtasyāsya parityāgāt tāpo vai bhavitā dhruvam // (61.2) Par.?
śrūyate śambuke śūdre hate brāhmaṇadārakaḥ / (62.1) Par.?
jīvito dharmam āsādya rāmāt satyaparākramāt // (62.2) Par.?
tathā śvetasya rājarṣer bālo diṣṭāntam āgataḥ / (63.1) Par.?
śvo 'bhūte dharmanityena mṛtaḥ saṃjīvitaḥ punaḥ // (63.2) Par.?
tathā kaścid bhavet siddho munir vā devatāpi vā / (64.1) Par.?
kṛpaṇānām anukrośaṃ kuryād vo rudatām iha // (64.2) Par.?
bhīṣma uvāca / (65.1) Par.?
ityuktāḥ saṃnyavartanta śokārtāḥ putravatsalāḥ / (65.2) Par.?
aṅke śiraḥ samādhāya rurudur bahuvistaram // (65.3) Par.?
gṛdhra uvāca / (66.1) Par.?
aśrupātapariklinnaḥ pāṇisparśanapīḍitaḥ / (66.2) Par.?
dharmarājaprayogācca dīrghāṃ nidrāṃ praveśitaḥ // (66.3) Par.?
tapasāpi hi saṃyukto na kāle nopahanyate / (67.1) Par.?
sarvasnehāvasānaṃ tad idaṃ tat pretapattanam // (67.2) Par.?
bālavṛddhasahasrāṇi sadā saṃtyajya bāndhavāḥ / (68.1) Par.?
dināni caiva rātrīśca duḥkhaṃ tiṣṭhanti bhūtale // (68.2) Par.?
alaṃ nirbandham āgamya śokasya parivāraṇam / (69.1) Par.?
apratyayaṃ kuto hyasya punar adyeha jīvitam // (69.2) Par.?
naiṣa jambukavākyena punaḥ prāpsyati jīvitam / (70.1) Par.?
mṛtasyotsṛṣṭadehasya punar deho na vidyate // (70.2) Par.?
na vai mūrtipradānena na jambukaśatair api / (71.1) Par.?
śakyo jīvayituṃ hyeṣa bālo varṣaśatair api // (71.2) Par.?
api rudraḥ kumāro vā brahmā vā viṣṇur eva vā / (72.1) Par.?
varam asmai prayaccheyustato jīved ayaṃ śiśuḥ // (72.2) Par.?
na ca bāṣpavimokṣeṇa na cāśvāsakṛtena vai / (73.1) Par.?
na dīrgharuditeneha punarjīvo bhaviṣyati // (73.2) Par.?
ahaṃ ca kroṣṭukaścaiva yūyaṃ caivāsya bāndhavāḥ / (74.1) Par.?
dharmādharmau gṛhītveha sarve vartāmahe 'dhvani // (74.2) Par.?
apriyaṃ paruṣaṃ cāpi paradrohaṃ parastriyam / (75.1) Par.?
adharmam anṛtaṃ caiva dūrāt prājño nivartayet // (75.2) Par.?
satyaṃ dharmaṃ śubhaṃ nyāyyaṃ prāṇināṃ mahatīṃ dayām / (76.1) Par.?
ajihmatvam aśāṭhyaṃ ca yatnataḥ parimārgata // (76.2) Par.?
mātaraṃ pitaraṃ caiva bāndhavān suhṛdastathā / (77.1) Par.?
jīvato ye na paśyanti teṣāṃ dharmaviparyayaḥ // (77.2) Par.?
yo na paśyati cakṣurbhyāṃ neṅgate ca kathaṃcana / (78.1) Par.?
tasya niṣṭhāvasānānte rudantaḥ kiṃ kariṣyatha // (78.2) Par.?
bhīṣma uvāca / (79.1) Par.?
ityuktāstaṃ sutaṃ tyaktvā bhūmau śokapariplutāḥ / (79.2) Par.?
dahyamānāḥ sutasnehāt prayayur bāndhavā gṛhān // (79.3) Par.?
jambuka uvāca / (80.1) Par.?
dāruṇo martyaloko 'yaṃ sarvaprāṇivināśanaḥ / (80.2) Par.?
iṣṭabandhuviyogaśca tathaivālpaṃ ca jīvitam // (80.3) Par.?
bahvalīkam asatyaṃ ca prativādāpriyaṃvadam / (81.1) Par.?
imaṃ prekṣya punarbhāvaṃ duḥkhaśokābhivardhanam // (81.2) Par.?
na me mānuṣaloko 'yaṃ muhūrtam api rocate / (82.1) Par.?
aho dhig gṛdhravākyena saṃnivartatha mānuṣāḥ // (82.2) Par.?
pradīptāḥ putraśokena yathaivābuddhayastathā / (83.1) Par.?
kathaṃ gacchatha sasnehāḥ sutasnehaṃ visṛjya ca / (83.2) Par.?
śrutvā gṛdhrasya vacanaṃ pāpasyehākṛtātmanaḥ // (83.3) Par.?
sukhasyānantaraṃ duḥkhaṃ duḥkhasyānantaraṃ sukham / (84.1) Par.?
sukhaduḥkhānvite loke nehāstyekam anantakam // (84.2) Par.?
imaṃ kṣititale nyasya bālaṃ rūpasamanvitam / (85.1) Par.?
kulaśokākaraṃ mūḍhāḥ putraṃ tyaktvā kva yāsyatha // (85.2) Par.?
rūpayauvanasampannaṃ dyotamānam iva śriyā / (86.1) Par.?
jīvantam enaṃ paśyāmi manasā nātra saṃśayaḥ // (86.2) Par.?
vināśaścāpyanarho 'sya sukhaṃ prāpsyatha mānuṣāḥ / (87.1) Par.?
putraśokāgnidagdhānāṃ mṛtam apyadya vaḥ kṣamam // (87.2) Par.?
duḥkhasaṃbhāvanāṃ kṛtvā dhārayitvā svayaṃ sukham / (88.1) Par.?
tyaktvā gamiṣyatha kvādya samutsṛjyālpabuddhivat // (88.2) Par.?
bhīṣma uvāca / (89.1) Par.?
tathā dharmavirodhena priyamithyābhidhyāyinā / (89.2) Par.?
śmaśānavāsinā nityaṃ rātriṃ mṛgayatā tadā // (89.3) Par.?
tato madhyasthatāṃ nītā vacanair amṛtopamaiḥ / (90.1) Par.?
jambukena svakāryārthaṃ bāndhavāstasya dhiṣṭhitāḥ // (90.2) Par.?
gṛdhra uvāca / (91.1) Par.?
ayaṃ pretasamākīrṇo yakṣarākṣasasevitaḥ / (91.2) Par.?
dāruṇaḥ kānanoddeśaḥ kauśikair abhināditaḥ // (91.3) Par.?
bhīmaḥ sughoraśca tathā nīlameghasamaprabhaḥ / (92.1) Par.?
asmiñ śavaṃ parityajya pretakāryāṇyupāsata // (92.2) Par.?
bhānur yāvanna yātyastaṃ yāvacca vimalā diśaḥ / (93.1) Par.?
tāvad enaṃ parityajya pretakāryāṇyupāsata // (93.2) Par.?
nadanti paruṣaṃ śyenāḥ śivāḥ krośanti dāruṇāḥ / (94.1) Par.?
mṛgendrāḥ pratinandanti ravir astaṃ ca gacchati // (94.2) Par.?
citādhūmena nīlena saṃrajyante ca pādapāḥ / (95.1) Par.?
śmaśāne ca nirāhārāḥ pratinandanti dehinaḥ // (95.2) Par.?
sarve vikrāntavīryāśca asmin deśe sudāruṇāḥ / (96.1) Par.?
yuṣmān pradharṣayiṣyanti vikṛtā māṃsabhojanāḥ // (96.2) Par.?
dūrāccāyaṃ vanoddeśo bhayam atra bhaviṣyati / (97.1) Par.?
tyajyatāṃ kāṣṭhabhūto 'yaṃ mṛṣyatāṃ jāmbukaṃ vacaḥ // (97.2) Par.?
yadi jambukavākyāni niṣphalānyanṛtāni ca / (98.1) Par.?
śroṣyatha bhraṣṭavijñānāstataḥ sarve vinaṅkṣyatha // (98.2) Par.?
jambuka uvāca / (99.1) Par.?
sthīyatāṃ neha bhetavyaṃ yāvat tapati bhāskaraḥ / (99.2) Par.?
tāvad asmin sutasnehād anirvedena vartata // (99.3) Par.?
svairaṃ rudata visrabdhāḥ svairaṃ snehena paśyata / (100.1) Par.?
sthīyatāṃ yāvad ādityaḥ kiṃ vaḥ kravyādabhāṣitaiḥ // (100.2) Par.?
yadi gṛdhrasya vākyāni tīvrāṇi rabhasāni ca / (101.1) Par.?
gṛhṇīta mohitātmānaḥ suto vo na bhaviṣyati // (101.2) Par.?
bhīṣma uvāca / (102.1) Par.?
gṛdhro 'nastamite tvāha gate 'stam iti jambukaḥ / (102.2) Par.?
mṛtasya taṃ parijanam ūcatustau kṣudhānvitau // (102.3) Par.?
svakāryadakṣiṇau rājan gṛdhro jambuka eva ca / (103.1) Par.?
kṣutpipāsāpariśrāntau śāstram ālambya jalpataḥ // (103.2) Par.?
tayor vijñānaviduṣor dvayor jambukapatriṇoḥ / (104.1) Par.?
vākyair amṛtakalpair hi prātiṣṭhanta vrajanti ca // (104.2) Par.?
śokadainyasamāviṣṭā rudantastasthire tadā / (105.1) Par.?
svakāryakuśalābhyāṃ te saṃbhrāmyante ha naipuṇāt // (105.2) Par.?
tathā tayor vivadator vijñānaviduṣor dvayoḥ / (106.1) Par.?
bāndhavānāṃ sthitānāṃ ca upātiṣṭhata śaṃkaraḥ // (106.2) Par.?
tatastān āha manujān varado 'smīti śūlabhṛt / (107.1) Par.?
te pratyūcur idaṃ vākyaṃ duḥkhitāḥ praṇatāḥ sthitāḥ // (107.2) Par.?
ekaputravihīnānāṃ sarveṣāṃ jīvitārthinām / (108.1) Par.?
putrasya no jīvadānājjīvitaṃ dātum arhasi // (108.2) Par.?
evam uktaḥ sa bhagavān vāripūrṇena pāṇinā / (109.1) Par.?
jīvaṃ tasmai kumārāya prādād varṣaśatāya vai // (109.2) Par.?
tathā gomāyugṛdhrābhyām adadat kṣudvināśanam / (110.1) Par.?
varaṃ pinākī bhagavān sarvabhūtahite rataḥ // (110.2) Par.?
tataḥ praṇamya taṃ devaṃ śreyoharṣasamanvitāḥ / (111.1) Par.?
kṛtakṛtyāḥ sukhaṃ hṛṣṭāḥ prātiṣṭhanta tadā vibho // (111.2) Par.?
anirvedena dīrgheṇa niścayena dhruveṇa ca / (112.1) Par.?
devadevaprasādācca kṣipraṃ phalam avāpyate // (112.2) Par.?
paśya devasya saṃyogaṃ bāndhavānāṃ ca niścayam / (113.1) Par.?
kṛpaṇānāṃ hi rudatāṃ kṛtam aśrupramārjanam // (113.2) Par.?
paśya cālpena kālena niścayānveṣaṇena ca / (114.1) Par.?
prasādaṃ śaṃkarāt prāpya duḥkhitāḥ sukham āpnuvan // (114.2) Par.?
te vismitāḥ prahṛṣṭāśca putrasaṃjīvanāt punaḥ / (115.1) Par.?
babhūvur bharataśreṣṭha prasādācchaṃkarasya vai // (115.2) Par.?
tataste tvaritā rājañ śrutvā śokam aghodbhavam / (116.1) Par.?
viviśuḥ putram ādāya nagaraṃ hṛṣṭamānasāḥ / (116.2) Par.?
eṣā buddhiḥ samastānāṃ cāturvarṇye nidarśitā // (116.3) Par.?
dharmārthamokṣasaṃyuktam itihāsam imaṃ śubham / (117.1) Par.?
śrutvā manuṣyaḥ satatam iha pretya ca modate // (117.2) Par.?
Duration=0.56123399734497 secs.