Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): fable

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6146
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
evam uktvā tu rājendra śalmaliṃ brahmavittamaḥ / (1.2) Par.?
nāradaḥ pavane sarvaṃ śalmaler vākyam abravīt // (1.3) Par.?
himavatpṛṣṭhajaḥ kaścicchalmaliḥ parivāravān / (2.1) Par.?
bṛhanmūlo bṛhacchākhaḥ sa tvāṃ vāyo 'vamanyate // (2.2) Par.?
bahūnyākṣepayuktāni tvām āha vacanāni saḥ / (3.1) Par.?
na yuktāni mayā vāyo tāni vaktuṃ tvayi prabho // (3.2) Par.?
jānāmi tvām ahaṃ vāyo sarvaprāṇabhṛtāṃ varam / (4.1) Par.?
variṣṭhaṃ ca gariṣṭhaṃ ca krodhe vaivasvataṃ yathā // (4.2) Par.?
evaṃ tu vacanaṃ śrutvā nāradasya samīraṇaḥ / (5.1) Par.?
śalmaliṃ tam upāgamya kruddho vacanam abravīt // (5.2) Par.?
śalmale nārade yat tat tvayoktaṃ madvigarhaṇam / (6.1) Par.?
ahaṃ vāyuḥ prabhāvaṃ te darśayāmyātmano balam // (6.2) Par.?
nāhaṃ tvā nābhijānāmi viditaścāsi me druma / (7.1) Par.?
pitāmahaḥ prajāsarge tvayi viśrāntavān prabhuḥ // (7.2) Par.?
tasya viśramaṇād eva prasādo yaḥ kṛtastava / (8.1) Par.?
rakṣyase tena durbuddhe nātmavīryād drumādhama // (8.2) Par.?
yanmā tvam avajānīṣe yathānyaṃ prākṛtaṃ tathā / (9.1) Par.?
darśayāmyeṣa ātmānaṃ yathā mām avabhotsyase // (9.2) Par.?
evam uktastataḥ prāha śalmaliḥ prahasann iva / (10.1) Par.?
pavana tvaṃ vane kruddho darśayātmānam ātmanā // (10.2) Par.?
mayi vai tyajyatāṃ krodhaḥ kiṃ me kruddhaḥ kariṣyasi / (11.1) Par.?
na te bibhemi pavana yadyapi tvaṃ svayaṃprabhuḥ // (11.2) Par.?
ityevam uktaḥ pavanaḥ śva ityevābravīd vacaḥ / (12.1) Par.?
darśayiṣyāmi te tejastato rātrir upāgamat // (12.2) Par.?
atha niścitya manasā śalmalir vātakāritam / (13.1) Par.?
paśyamānastadātmānam asamaṃ mātariśvanaḥ // (13.2) Par.?
nārade yanmayā proktaṃ pavanaṃ prati tanmṛṣā / (14.1) Par.?
asamartho hyahaṃ vāyor balena balavān hi saḥ // (14.2) Par.?
māruto balavānnityaṃ yathainaṃ nārado 'bravīt / (15.1) Par.?
ahaṃ hi durbalo 'nyebhyo vṛkṣebhyo nātra saṃśayaḥ // (15.2) Par.?
kiṃ tu buddhyā samo nāsti mama kaścid vanaspatiḥ / (16.1) Par.?
tad ahaṃ buddhim āsthāya bhayaṃ mokṣye samīraṇāt // (16.2) Par.?
yadi tāṃ buddhim āsthāya careyuḥ parṇino vane / (17.1) Par.?
ariṣṭāḥ syuḥ sadā kruddhāt pavanānnātra saṃśayaḥ // (17.2) Par.?
te 'tra bālā na jānanti yathā nainān samīraṇaḥ / (18.1) Par.?
samīrayeta saṃkruddho yathā jānāmyahaṃ tathā // (18.2) Par.?
tato niścitya manasā śalmaliḥ kṣubhitastadā / (19.1) Par.?
śākhāḥ skandhān praśākhāśca svayam eva vyaśātayat // (19.2) Par.?
sa parityajya śākhāśca patrāṇi kusumāni ca / (20.1) Par.?
prabhāte vāyum āyāntaṃ pratyaikṣata vanaspatiḥ // (20.2) Par.?
tataḥ kruddhaḥ śvasan vāyuḥ pātayan vai mahādrumān / (21.1) Par.?
ājagāmātha taṃ deśaṃ sthito yatra sa śalmaliḥ // (21.2) Par.?
taṃ hīnaparṇaṃ patitāgraśākhaṃ viśīrṇapuṣpaṃ prasamīkṣya vāyuḥ / (22.1) Par.?
uvāca vākyaṃ smayamāna enaṃ mudā yutaṃ śalmaliṃ rugṇaśākham // (22.2) Par.?
aham apyevam eva tvāṃ kurvāṇaḥ śalmale ruṣā / (23.1) Par.?
ātmanā yat kṛtaṃ kṛtsnaṃ śākhānām apakarṣaṇam // (23.2) Par.?
hīnapuṣpāgraśākhastvaṃ śīrṇāṅkurapalāśavān / (24.1) Par.?
ātmadurmantriteneha madvīryavaśago 'bhavaḥ // (24.2) Par.?
etacchrutvā vaco vāyoḥ śalmalir vrīḍitastadā / (25.1) Par.?
atapyata vacaḥ smṛtvā nārado yat tadābravīt // (25.2) Par.?
evaṃ yo rājaśārdūla durbalaḥ san balīyasā / (26.1) Par.?
vairam āsajjate bālastapyate śalmalir yathā // (26.2) Par.?
tasmād vairaṃ na kurvīta durbalo balavattaraiḥ / (27.1) Par.?
śoceddhi vairaṃ kurvāṇo yathā vai śalmalistathā // (27.2) Par.?
na hi vairaṃ mahātmāno vivṛṇvantyapakāriṣu / (28.1) Par.?
śanaiḥ śanair mahārāja darśayanti sma te balam // (28.2) Par.?
vairaṃ na kurvīta naro durbuddhir buddhijīvinā / (29.1) Par.?
buddhir buddhimato yāti tūleṣviva hutāśanaḥ // (29.2) Par.?
na hi buddhyā samaṃ kiṃcid vidyate puruṣe nṛpa / (30.1) Par.?
tathā balena rājendra na samo 'stīti cintayet // (30.2) Par.?
tasmāt kṣameta bālāya jaḍāya badhirāya ca / (31.1) Par.?
balādhikāya rājendra tad dṛṣṭaṃ tvayi śatruhan // (31.2) Par.?
akṣauhiṇyo daśaikā ca sapta caiva mahādyute / (32.1) Par.?
balena na samā rājann arjunasya mahātmanaḥ // (32.2) Par.?
hatāstāścaiva bhagnāśca pāṇḍavena yaśasvinā / (33.1) Par.?
caratā balam āsthāya pākaśāsaninā mṛdhe // (33.2) Par.?
uktāste rājadharmāśca āpaddharmāśca bhārata / (34.1) Par.?
vistareṇa mahārāja kiṃ bhūyaḥ prabravīmi te // (34.2) Par.?
Duration=0.17364692687988 secs.