Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Behaviour, politeness

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6147
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
pāpasya yad adhiṣṭhānaṃ yataḥ pāpaṃ pravartate / (1.2) Par.?
etad icchāmyahaṃ jñātuṃ tattvena bharatarṣabha // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
pāpasya yad adhiṣṭhānaṃ tacchṛṇuṣva narādhipa / (2.2) Par.?
eko lobho mahāgrāho lobhāt pāpaṃ pravartate // (2.3) Par.?
ataḥ pāpam adharmaśca tathā duḥkham anuttamam / (3.1) Par.?
nikṛtyā mūlam etaddhi yena pāpakṛto janāḥ // (3.2) Par.?
lobhāt krodhaḥ prabhavati lobhāt kāmaḥ pravartate / (4.1) Par.?
lobhānmohaśca māyā ca mānastambhaḥ parāsutā // (4.2) Par.?
akṣamā hrīparityāgaḥ śrīnāśo dharmasaṃkṣayaḥ / (5.1) Par.?
abhidhyāprajñatā caiva sarvaṃ lobhāt pravartate // (5.2) Par.?
anyāyaścāvitarkaśca vikarmasu ca yāḥ kriyāḥ / (6.1) Par.?
kūṭavidyādayaścaiva rūpaiśvaryamadastathā // (6.2) Par.?
sarvabhūteṣvaviśvāsaḥ sarvabhūteṣvanārjavam / (7.1) Par.?
sarvabhūteṣvabhidrohaḥ sarvabhūteṣvayuktatā / (7.2) Par.?
haraṇaṃ paravittānāṃ paradārābhimarśanam // (7.3) Par.?
vāgvego mānaso vego nindāvegastathaiva ca / (8.1) Par.?
upasthodarayor vego mṛtyuvegaśca dāruṇaḥ // (8.2) Par.?
īrṣyāvegaśca balavānmithyāvegaśca dustyajaḥ / (9.1) Par.?
rasavegaśca durvāraḥ śrotravegaśca duḥsahaḥ // (9.2) Par.?
kutsā vikatthā mātsaryaṃ pāpaṃ duṣkarakāritā / (10.1) Par.?
sāhasānāṃ ca sarveṣām akāryāṇāṃ kriyāstathā // (10.2) Par.?
jātau bālye 'tha kaumāre yauvane cāpi mānavaḥ / (11.1) Par.?
na saṃtyajatyātmakarma yanna jīryati jīryataḥ // (11.2) Par.?
yo na pūrayituṃ śakyo lobhaḥ prāptyā kurūdvaha / (12.1) Par.?
nityaṃ gambhīratoyābhir āpagābhir ivodadhiḥ / (12.2) Par.?
na prahṛṣyati lābhair yo yaśca kāmair na tṛpyati // (12.3) Par.?
yo na devair na gandharvair nāsurair na mahoragaiḥ / (13.1) Par.?
jñāyate nṛpa tattvena sarvair bhūtagaṇaistathā / (13.2) Par.?
sa lobhaḥ saha mohena vijetavyo jitātmanā // (13.3) Par.?
dambho drohaśca nindā ca paiśunyaṃ matsarastathā / (14.1) Par.?
bhavantyetāni kauravya lubdhānām akṛtātmanām // (14.2) Par.?
sumahāntyapi śāstrāṇi dhārayanti bahuśrutāḥ / (15.1) Par.?
chettāraḥ saṃśayānāṃ ca kliśyantīhālpabuddhayaḥ // (15.2) Par.?
dveṣakrodhaprasaktāśca śiṣṭācārabahiṣkṛtāḥ / (16.1) Par.?
antaḥkṣurā vāṅmadhurāḥ kūpāśchannāstṛṇair iva / (16.2) Par.?
dharmavaitaṃsikāḥ kṣudrā muṣṇanti dhvajino jagat // (16.3) Par.?
kurvate ca bahūnmārgāṃstāṃstān hetubalāśritāḥ / (17.1) Par.?
sarvaṃ mārgaṃ vilumpanti lobhājñāneṣu niṣṭhitāḥ // (17.2) Par.?
dharmasyāhriyamāṇasya lobhagrastair durātmabhiḥ / (18.1) Par.?
yā yā vikriyate saṃsthā tataḥ sābhiprapadyate // (18.2) Par.?
darpaḥ krodho madaḥ svapno harṣaḥ śoko 'timānitā / (19.1) Par.?
tata eva hi kauravya dṛśyante lubdhabuddhiṣu / (19.2) Par.?
etān aśiṣṭān budhyasva nityaṃ lobhasamanvitān // (19.3) Par.?
śiṣṭāṃstu paripṛcchethā yān vakṣyāmi śucivratān / (20.1) Par.?
yeṣu vṛttibhayaṃ nāsti paralokabhayaṃ na ca // (20.2) Par.?
nāmiṣeṣu prasaṅgo 'sti na priyeṣvapriyeṣu ca / (21.1) Par.?
śiṣṭācāraḥ priyo yeṣu damo yeṣu pratiṣṭhitaḥ // (21.2) Par.?
sukhaṃ duḥkhaṃ paraṃ yeṣāṃ satyaṃ yeṣāṃ parāyaṇam / (22.1) Par.?
dātāro na gṛhītāro dayāvantastathaiva ca // (22.2) Par.?
pitṛdevātitheyāśca nityodyuktāstathaiva ca / (23.1) Par.?
sarvopakāriṇo dhīrāḥ sarvadharmānupālakāḥ // (23.2) Par.?
sarvabhūtahitāścaiva sarvadeyāśca bhārata / (24.1) Par.?
na te cālayituṃ śakyā dharmavyāpārapāragāḥ // (24.2) Par.?
na teṣāṃ bhidyate vṛttaṃ yat purā sādhubhiḥ kṛtam / (25.1) Par.?
na trāsino na capalā na raudrāḥ satpathe sthitāḥ // (25.2) Par.?
te sevyāḥ sādhubhir nityaṃ yeṣvahiṃsā pratiṣṭhitā / (26.1) Par.?
kāmakrodhavyapetā ye nirmamā nirahaṃkṛtāḥ / (26.2) Par.?
suvratāḥ sthiramaryādāstān upāssva ca pṛccha ca // (26.3) Par.?
na gavārthaṃ yaśo'rthaṃ vā dharmasteṣāṃ yudhiṣṭhira / (27.1) Par.?
avaśyakārya ityeva śarīrasya kriyāstathā // (27.2) Par.?
na bhayaṃ krodhacāpalyaṃ na śokasteṣu vidyate / (28.1) Par.?
na dharmadhvajinaścaiva na guhyaṃ kiṃcid āsthitāḥ // (28.2) Par.?
yeṣvalobhastathāmoho ye ca satyārjave ratāḥ / (29.1) Par.?
teṣu kaunteya rajyethā yeṣvatandrīkṛtaṃ manaḥ // (29.2) Par.?
ye na hṛṣyanti lābheṣu nālābheṣu vyathanti ca / (30.1) Par.?
nirmamā nirahaṃkārāḥ sattvasthāḥ samadarśinaḥ // (30.2) Par.?
lābhālābhau sukhaduḥkhe ca tāta priyāpriye maraṇaṃ jīvitaṃ ca / (31.1) Par.?
samāni yeṣāṃ sthiravikramāṇāṃ buddhātmanāṃ sattvam avasthitānām // (31.2) Par.?
sukhapriyaistān sumahāpratāpān yatto 'pramattaśca samarthayethāḥ / (32.1) Par.?
daivāt sarve guṇavanto bhavanti śubhāśubhā vākpralāpā yathaiva // (32.2) Par.?
Duration=0.25525593757629 secs.