Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): jñāna, ajñāna, vidyā, śruta, knowledge

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6148
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
anarthānām adhiṣṭhānam ukto lobhaḥ pitāmaha / (1.2) Par.?
ajñānam api vai tāta śrotum icchāmi tattvataḥ // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
karoti pāpaṃ yo 'jñānānnātmano vetti ca kṣamam / (2.2) Par.?
pradveṣṭi sādhuvṛttāṃśca sa lokasyaiti vācyatām // (2.3) Par.?
ajñānānnirayaṃ yāti tathājñānena durgatim / (3.1) Par.?
ajñānāt kleśam āpnoti tathāpatsu nimajjati // (3.2) Par.?
yudhiṣṭhira uvāca / (4.1) Par.?
ajñānasya pravṛttiṃ ca sthānaṃ vṛddhiṃ kṣayodayau / (4.2) Par.?
mūlaṃ yogaṃ gatiṃ kālaṃ kāraṇaṃ hetum eva ca // (4.3) Par.?
śrotum icchāmi tattvena yathāvad iha pārthiva / (5.1) Par.?
ajñānaprabhavaṃ hīdaṃ yad duḥkham upalabhyate // (5.2) Par.?
bhīṣma uvāca / (6.1) Par.?
rāgo dveṣastathā moho harṣaḥ śoko 'bhimānitā / (6.2) Par.?
kāmaḥ krodhaśca darpaśca tandrīr ālasyam eva ca // (6.3) Par.?
icchā dveṣastathā tāpaḥ paravṛddhyupatāpitā / (7.1) Par.?
ajñānam etannirdiṣṭaṃ pāpānāṃ caiva yāḥ kriyāḥ // (7.2) Par.?
etayā yā pravṛttiśca vṛddhyādīn yāṃśca pṛcchasi / (8.1) Par.?
vistareṇa mahābāho śṛṇu tacca viśāṃ pate // (8.2) Par.?
ubhāvetau samaphalau samadoṣau ca bhārata / (9.1) Par.?
ajñānaṃ cātilobhaścāpyekaṃ jānīhi pārthiva // (9.2) Par.?
lobhaprabhavam ajñānaṃ vṛddhaṃ bhūyaḥ pravardhate / (10.1) Par.?
sthāne sthānaṃ kṣaye kṣaiṇyam upaiti vividhāṃ gatim // (10.2) Par.?
mūlaṃ lobhasya mahataḥ kālātmagatir eva ca / (11.1) Par.?
chinne 'cchinne tathā lobhe kāraṇaṃ kāla eva hi // (11.2) Par.?
tasyājñānāt tu lobho hi lobhād ajñānam eva ca / (12.1) Par.?
sarve doṣāstathā lobhāt tasmāl lobhaṃ vivarjayet // (12.2) Par.?
janako yuvanāśvaśca vṛṣādarbhiḥ prasenajit / (13.1) Par.?
lobhakṣayād divaṃ prāptāstathaivānye janādhipāḥ // (13.2) Par.?
pratyakṣaṃ tu kuruśreṣṭha tyaja lobham ihātmanā / (14.1) Par.?
tyaktvā lobhaṃ sukhaṃ loke pretya cānucariṣyasi // (14.2) Par.?
Duration=0.059707880020142 secs.