Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Asceticism, tapas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6150
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
sarvam etat tapomūlaṃ kavayaḥ paricakṣate / (1.2) Par.?
na hyataptatapā mūḍhaḥ kriyāphalam avāpyate // (1.3) Par.?
prajāpatir idaṃ sarvaṃ tapasaivāsṛjat prabhuḥ / (2.1) Par.?
tathaiva vedān ṛṣayastapasā pratipedire // (2.2) Par.?
tapaso hyānupūrvyeṇa phalamūlānilāśanāḥ / (3.1) Par.?
trīṃl lokāṃstapasā siddhāḥ paśyanti susamāhitāḥ // (3.2) Par.?
auṣadhānyagadādīni tisro vidyāśca saṃskṛtāḥ / (4.1) Par.?
tapasaiva hi sidhyanti tapomūlaṃ hi sādhanam // (4.2) Par.?
yad durāpaṃ durāmnāyaṃ durādharṣaṃ durutsaham / (5.1) Par.?
sarvaṃ tat tapasā śakyaṃ tapo hi duratikramam // (5.2) Par.?
surāpo 'saṃmatādāyī bhrūṇahā gurutalpagaḥ / (6.1) Par.?
tapasaiva sutaptena naraḥ pāpād vimucyate // (6.2) Par.?
tapaso bahurūpasya taistair dvāraiḥ pravartataḥ / (7.1) Par.?
nivṛttyā vartamānasya tapo nānaśanāt param // (7.2) Par.?
ahiṃsā satyavacanaṃ dānam indriyanigrahaḥ / (8.1) Par.?
etebhyo hi mahārāja tapo nānaśanāt param // (8.2) Par.?
na duṣkarataraṃ dānānnātimātaram āśramaḥ / (9.1) Par.?
traividyebhyaḥ paraṃ nāsti saṃnyāsaḥ paramaṃ tapaḥ // (9.2) Par.?
indriyāṇīha rakṣanti dhanadhānyābhiguptaye / (10.1) Par.?
tasmād arthe ca dharme ca tapo nānaśanāt param // (10.2) Par.?
ṛṣayaḥ pitaro devā manuṣyā mṛgasattamāḥ / (11.1) Par.?
yāni cānyāni bhūtāni sthāvarāṇi carāṇi ca // (11.2) Par.?
tapaḥparāyaṇāḥ sarve sidhyanti tapasā ca te / (12.1) Par.?
ityevaṃ tapasā devā mahattvaṃ cāpyavāpnuvan // (12.2) Par.?
imānīṣṭavibhāgāni phalāni tapasā sadā / (13.1) Par.?
tapasā śakyate prāptuṃ devatvam api niścayāt // (13.2) Par.?
Duration=0.040319204330444 secs.