Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): truth, satya, ṛta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6151
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
satyaṃ dharme praśaṃsanti viprarṣipitṛdevatāḥ / (1.2) Par.?
satyam icchāmyahaṃ śrotuṃ tanme brūhi pitāmaha // (1.3) Par.?
satyaṃ kiṃlakṣaṇaṃ rājan kathaṃ vā tad avāpyate / (2.1) Par.?
satyaṃ prāpya bhavet kiṃ ca kathaṃ caiva tad ucyate // (2.2) Par.?
bhīṣma uvāca / (3.1) Par.?
cāturvarṇyasya dharmāṇāṃ saṃkaro na praśasyate / (3.2) Par.?
avikāritamaṃ satyaṃ sarvavarṇeṣu bhārata // (3.3) Par.?
satyaṃ satsu sadā dharmaḥ satyaṃ dharmaḥ sanātanaḥ / (4.1) Par.?
satyam eva namasyeta satyaṃ hi paramā gatiḥ // (4.2) Par.?
satyaṃ dharmastapo yogaḥ satyaṃ brahma sanātanam / (5.1) Par.?
satyaṃ yajñaḥ paraḥ proktaḥ satye sarvaṃ pratiṣṭhitam // (5.2) Par.?
ācārān iha satyasya yathāvad anupūrvaśaḥ / (6.1) Par.?
lakṣaṇaṃ ca pravakṣyāmi satyasyeha yathākramam // (6.2) Par.?
prāpyate hi yathā satyaṃ tacca śrotuṃ tvam arhasi / (7.1) Par.?
satyaṃ trayodaśavidhaṃ sarvalokeṣu bhārata // (7.2) Par.?
satyaṃ ca samatā caiva damaścaiva na saṃśayaḥ / (8.1) Par.?
amātsaryaṃ kṣamā caiva hrīstitikṣānasūyatā // (8.2) Par.?
tyāgo dhyānam athāryatvaṃ dhṛtiśca satataṃ sthirā / (9.1) Par.?
ahiṃsā caiva rājendra satyākārāstrayodaśa // (9.2) Par.?
satyaṃ nāmāvyayaṃ nityam avikāri tathaiva ca / (10.1) Par.?
sarvadharmāviruddhaṃ ca yogenaitad avāpyate // (10.2) Par.?
ātmanīṣṭe tathāniṣṭe ripau ca samatā tathā / (11.1) Par.?
icchādveṣakṣayaṃ prāpya kāmakrodhakṣayaṃ tathā // (11.2) Par.?
damo nānyaspṛhā nityaṃ dhairyaṃ gāmbhīryam eva ca / (12.1) Par.?
abhayaṃ krodhaśamanaṃ jñānenaitad avāpyate // (12.2) Par.?
amātsaryaṃ budhāḥ prāhur dānaṃ dharme ca saṃyamam / (13.1) Par.?
avasthitena nityaṃ ca satyenāmatsarī bhavet // (13.2) Par.?
akṣamāyāḥ kṣamāyāśca priyāṇīhāpriyāṇi ca / (14.1) Par.?
kṣamate sarvataḥ sādhuḥ sādhvāpnoti ca satyavān // (14.2) Par.?
kalyāṇaṃ kurute gāḍhaṃ hrīmānna ślāghate kvacit / (15.1) Par.?
praśāntavāṅmanā nityaṃ hrīstu dharmād avāpyate // (15.2) Par.?
dharmārthahetoḥ kṣamate titikṣā kṣāntir ucyate / (16.1) Par.?
lokasaṃgrahaṇārthaṃ tu sā tu dhairyeṇa labhyate // (16.2) Par.?
tyāgaḥ snehasya yastyāgo viṣayāṇāṃ tathaiva ca / (17.1) Par.?
rāgadveṣaprahīṇasya tyāgo bhavati nānyathā // (17.2) Par.?
āryatā nāma bhūtānāṃ yaḥ karoti prayatnataḥ / (18.1) Par.?
śubhaṃ karma nirākāro vītarāgatvam eva ca // (18.2) Par.?
dhṛtir nāma sukhe duḥkhe yathā nāpnoti vikriyām / (19.1) Par.?
tāṃ bhajeta sadā prājño ya icched bhūtim ātmanaḥ // (19.2) Par.?
sarvathā kṣamiṇā bhāvyaṃ tathā satyapareṇa ca / (20.1) Par.?
vītaharṣabhayakrodho dhṛtim āpnoti paṇḍitaḥ // (20.2) Par.?
adrohaḥ sarvabhūteṣu karmaṇā manasā girā / (21.1) Par.?
anugrahaśca dānaṃ ca satāṃ dharmaḥ sanātanaḥ // (21.2) Par.?
ete trayodaśākārāḥ pṛthak satyaikalakṣaṇāḥ / (22.1) Par.?
bhajante satyam eveha bṛṃhayanti ca bhārata // (22.2) Par.?
nāntaḥ śakyo guṇānāṃ hi vaktuṃ satyasya bhārata / (23.1) Par.?
ataḥ satyaṃ praśaṃsanti viprāḥ sapitṛdevatāḥ // (23.2) Par.?
nāsti satyāt paro dharmo nānṛtāt pātakaṃ param / (24.1) Par.?
sthitir hi satyaṃ dharmasya tasmāt satyaṃ na lopayet // (24.2) Par.?
upaiti satyād dānaṃ hi tathā yajñāḥ sadakṣiṇāḥ / (25.1) Par.?
vratāgnihotraṃ vedāśca ye cānye dharmaniścayāḥ // (25.2) Par.?
aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam / (26.1) Par.?
aśvamedhasahasrāddhi satyam evātiricyate // (26.2) Par.?
Duration=0.1186408996582 secs.