Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): bad behaviour, good behaviour

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6152
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
yataḥ prabhavati krodhaḥ kāmaśca bharatarṣabha / (1.2) Par.?
śokamohau vivitsā ca parāsutvaṃ tathā madaḥ // (1.3) Par.?
lobho mātsaryam īrṣyā ca kutsāsūyā kṛpā tathā / (2.1) Par.?
etat sarvaṃ mahāprājña yāthātathyena me vada // (2.2) Par.?
bhīṣma uvāca / (3.1) Par.?
trayodaśaite 'tibalāḥ śatravaḥ prāṇināṃ smṛtāḥ / (3.2) Par.?
upāsate mahārāja samastāḥ puruṣān iha // (3.3) Par.?
ete pramattaṃ puruṣam apramattā nudanti hi / (4.1) Par.?
vṛkā iva vilumpanti dṛṣṭvaiva puruṣetarān // (4.2) Par.?
ebhyaḥ pravartate duḥkham ebhyaḥ pāpaṃ pravartate / (5.1) Par.?
iti martyo vijānīyāt satataṃ bharatarṣabha // (5.2) Par.?
eteṣām udayaṃ sthānaṃ kṣayaṃ ca puruṣottama / (6.1) Par.?
hanta te vartayiṣyāmi tanme nigadataḥ śṛṇu // (6.2) Par.?
lobhāt krodhaḥ prabhavati paradoṣair udīryate / (7.1) Par.?
kṣamayā tiṣṭhate rājañ śrīmāṃśca vinivartate // (7.2) Par.?
saṃkalpājjāyate kāmaḥ sevyamāno vivardhate / (8.1) Par.?
avadyadarśanād vyeti tattvajñānācca dhīmatām // (8.2) Par.?
viruddhāni hi śāstrāṇi paśyantīhālpabuddhayaḥ / (9.1) Par.?
vivitsā jāyate tatra tattvajñānānnivartate // (9.2) Par.?
prīteḥ śokaḥ prabhavati viyogāt tasya dehinaḥ / (10.1) Par.?
yadā nirarthakaṃ vetti tadā sadyaḥ praṇaśyati // (10.2) Par.?
parāsutā krodhalobhād abhyāsācca pravartate / (11.1) Par.?
dayayā sarvabhūtānāṃ nirvedāt sā nivartate // (11.2) Par.?
sattvatyāgāt tu mātsaryam ahitāni ca sevate / (12.1) Par.?
etat tu kṣīyate tāta sādhūnām upasevanāt // (12.2) Par.?
kulājjñānāt tathaiśvaryānmado bhavati dehinām / (13.1) Par.?
ebhir eva tu vijñātair madaḥ sadyaḥ praṇaśyati // (13.2) Par.?
īrṣyā kāmāt prabhavati saṃgharṣāccaiva bhārata / (14.1) Par.?
itareṣāṃ tu martyānāṃ prajñayā sā praṇaśyati // (14.2) Par.?
vibhramāl lokabāhyānāṃ dveṣyair vākyair asaṃgataiḥ / (15.1) Par.?
kutsā saṃjāyate rājann upekṣābhiḥ praśāmyati // (15.2) Par.?
pratikartum aśakyāya balasthāyāpakāriṇe / (16.1) Par.?
asūyā jāyate tīvrā kāruṇyād vinivartate // (16.2) Par.?
kṛpaṇān satataṃ dṛṣṭvā tataḥ saṃjāyate kṛpā / (17.1) Par.?
dharmaniṣṭhāṃ yadā vetti tadā śāmyati sā kṛpā // (17.2) Par.?
etānyeva jitānyāhuḥ praśamācca trayodaśa / (18.1) Par.?
ete hi dhārtarāṣṭrāṇāṃ sarve doṣāstrayodaśa / (18.2) Par.?
tvayā sarvātmanā nityaṃ vijitā jeṣyase ca tān // (18.3) Par.?
Duration=0.078133821487427 secs.