Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Behaviour, strīdharma, penance, prāyaścitta, pātaka

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6154
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
kṛtārtho yakṣyamāṇaśca sarvavedāntagaśca yaḥ / (1.2) Par.?
ācāryapitṛbhāryārthaṃ svādhyāyārtham athāpi vā // (1.3) Par.?
ete vai sādhavo dṛṣṭā brāhmaṇā dharmabhikṣavaḥ / (2.1) Par.?
asvebhyo deyam etebhyo dānaṃ vidyāviśeṣataḥ // (2.2) Par.?
anyatra dakṣiṇā yā tu deyā bharatasattama / (3.1) Par.?
anyebhyo hi bahirvedyāṃ nākṛtānnaṃ vidhīyate // (3.2) Par.?
sarvaratnāni rājā ca yathārhaṃ pratipādayet / (4.1) Par.?
brāhmaṇāścaiva yajñāśca sahānnāḥ sahadakṣiṇāḥ // (4.2) Par.?
yasya traivārṣikaṃ bhaktaṃ paryāptaṃ bhṛtyavṛttaye / (5.1) Par.?
adhikaṃ vāpi vidyeta sa somaṃ pātum arhati // (5.2) Par.?
yajñaścet pratividdhaḥ syād aṅgenaikena yajvanaḥ / (6.1) Par.?
brāhmaṇasya viśeṣeṇa dhārmike sati rājani // (6.2) Par.?
yo vaiśyaḥ syād bahupaśur hīnakratur asomapaḥ / (7.1) Par.?
kuṭumbāt tasya tad dravyaṃ yajñārthaṃ pārthivo haret // (7.2) Par.?
āhared veśmataḥ kiṃcit kāmaṃ śūdrasya dravyataḥ / (8.1) Par.?
na hi veśmani śūdrasya kaścid asti parigrahaḥ // (8.2) Par.?
yo 'nāhitāgniḥ śatagur ayajvā ca sahasraguḥ / (9.1) Par.?
tayor api kuṭumbābhyām āhared avicārayan // (9.2) Par.?
adātṛbhyo harennityaṃ vyākhyāpya nṛpatiḥ prabho / (10.1) Par.?
tathā hyācarato dharmo nṛpateḥ syād athākhilaḥ // (10.2) Par.?
tathaiva saptame bhakte bhaktāni ṣaḍ anaśnatā / (11.1) Par.?
aśvastanavidhānena hartavyaṃ hīnakarmaṇaḥ / (11.2) Par.?
khalāt kṣetrāt tathāgārād yato vāpyupapadyate // (11.3) Par.?
ākhyātavyaṃ nṛpasyaitat pṛcchato 'pṛcchato 'pi vā / (12.1) Par.?
na tasmai dhārayed daṇḍaṃ rājā dharmeṇa dharmavit // (12.2) Par.?
kṣatriyasya hi bāliśyād brāhmaṇaḥ kliśyate kṣudhā / (13.1) Par.?
śrutaśīle samājñāya vṛttim asya prakalpayet / (13.2) Par.?
athainaṃ parirakṣeta pitā putram ivaurasam // (13.3) Par.?
iṣṭiṃ vaiśvānarīṃ nityaṃ nirvaped abdaparyaye / (14.1) Par.?
avikalpaḥ purādharmo dharmavādaistu kevalam // (14.2) Par.?
viśvaistu devaiḥ sādhyaiśca brāhmaṇaiśca maharṣibhiḥ / (15.1) Par.?
āpatsu maraṇād bhītair liṅgapratinidhiḥ kṛtaḥ // (15.2) Par.?
prabhuḥ prathamakalpasya yo 'nukalpena vartate / (16.1) Par.?
na sāṃparāyikaṃ tasya durmater vidyate phalam // (16.2) Par.?
na brāhmaṇān vedayeta kaścid rājani mānavaḥ / (17.1) Par.?
avīryo vedanād vidyāt suvīryo vīryavattaram // (17.2) Par.?
tasmād rājñā sadā tejo duḥsahaṃ brahmavādinām / (18.1) Par.?
mantā śāstā vidhātā ca brāhmaṇo deva ucyate / (18.2) Par.?
tasminnākuśalaṃ brūyānna śuktām īrayed giram // (18.3) Par.?
kṣatriyo bāhuvīryeṇa taratyāpadam ātmanaḥ / (19.1) Par.?
dhanena vaiśyaḥ śūdraśca mantrair homaiśca vai dvijaḥ // (19.2) Par.?
na vai kanyā na yuvatir nāmantro na ca bāliśaḥ / (20.1) Par.?
pariveṣṭāgnihotrasya bhavennāsaṃskṛtastathā / (20.2) Par.?
narake nipatantyete juhvānāḥ sa ca yasya tat // (20.3) Par.?
prājāpatyam adattvāśvam agnyādheyasya dakṣiṇām / (21.1) Par.?
anāhitāgnir iti sa procyate dharmadarśibhiḥ // (21.2) Par.?
puṇyānyanyāni kurvīta śraddadhāno jitendriyaḥ / (22.1) Par.?
anāptadakṣiṇair yajñair na yajeta kathaṃcana // (22.2) Par.?
prajāḥ paśūṃśca svargaṃ ca hanti yajño hyadakṣiṇaḥ / (23.1) Par.?
indriyāṇi yaśaḥ kīrtim āyuścāsyopakṛntati // (23.2) Par.?
udakyā hyāsate ye ca ye ca kecid anagnayaḥ / (24.1) Par.?
kulaṃ cāśrotriyaṃ yeṣāṃ sarve te śūdradharmiṇaḥ // (24.2) Par.?
udapānodake grāme brāhmaṇo vṛṣalīpatiḥ / (25.1) Par.?
uṣitvā dvādaśa samāḥ śūdrakarmeha gacchati // (25.2) Par.?
anāryāṃ śayane bibhrad ujhan bibhracca yo dvijām / (26.1) Par.?
abrāhmaṇo manyamānastṛṇeṣvāsīta pṛṣṭhataḥ / (26.2) Par.?
tathā sa śudhyate rājañ śṛṇu cātra vaco mama // (26.3) Par.?
yad ekarātreṇa karoti pāpaṃ kṛṣṇaṃ varṇaṃ brāhmaṇaḥ sevamānaḥ / (27.1) Par.?
sthānāsanābhyāṃ vicaran vratī saṃs tribhir varṣaiḥ śamayed ātmapāpam // (27.2) Par.?
na narmayuktaṃ vacanaṃ hinasti na strīṣu rājanna vivāhakāle / (28.1) Par.?
na gurvarthe nātmano jīvitārthe pañcānṛtānyāhur apātakāni // (28.2) Par.?
śraddadhānaḥ śubhāṃ vidyāṃ hīnād api samācaret / (29.1) Par.?
suvarṇam api cāmedhyād ādadīteti dhāraṇā // (29.2) Par.?
strīratnaṃ duṣkulāccāpi viṣād apyamṛtaṃ pibet / (30.1) Par.?
aduṣṭā hi striyo ratnam āpa ityeva dharmataḥ // (30.2) Par.?
gobrāhmaṇahitārthaṃ ca varṇānāṃ saṃkareṣu ca / (31.1) Par.?
gṛhṇīyāt tu dhanur vaiśyaḥ paritrāṇāya cātmanaḥ // (31.2) Par.?
surāpānaṃ brahmahatyā gurutalpam athāpi vā / (32.1) Par.?
anirdeśyāni manyante prāṇāntānīti dhāraṇā // (32.2) Par.?
suvarṇaharaṇaṃ stainyaṃ viprāsaṅgaśca pātakam / (33.1) Par.?
viharanmadyapānaṃ cāpyagamyāgamanaṃ tathā // (33.2) Par.?
patitaiḥ saṃprayogācca brāhmaṇair yonitastathā / (34.1) Par.?
acireṇa mahārāja tādṛśo vai bhavatyuta // (34.2) Par.?
saṃvatsareṇa patati patitena sahācaran / (35.1) Par.?
yājanādhyāpanād yaunānna tu yānāsanāśanāt // (35.2) Par.?
etāni ca tato 'nyāni nirdeśyānīti dhāraṇā / (36.1) Par.?
nirdeśyakena vidhinā kālenāvyasanī bhavet // (36.2) Par.?
annaṃ tiryaṅ na hotavyaṃ pretakarmaṇyapātite / (37.1) Par.?
triṣu tveteṣu pūrveṣu na kurvīta vicāraṇām // (37.2) Par.?
amātyān vā gurūn vāpi jahyād dharmeṇa dhārmikaḥ / (38.1) Par.?
prāyaścittam akurvāṇair naitair arhati saṃvidam // (38.2) Par.?
adharmakārī dharmeṇa tapasā hanti kilbiṣam / (39.1) Par.?
bruvan stena iti stenaṃ tāvat prāpnoti kilbiṣam / (39.2) Par.?
astenaṃ stena ityuktvā dviguṇaṃ pāpam āpnuyāt // (39.3) Par.?
tribhāgaṃ brahmahatyāyāḥ kanyā prāpnoti duṣyatī / (40.1) Par.?
yastu dūṣayitā tasyāḥ śeṣaṃ prāpnoti kilbiṣam // (40.2) Par.?
brāhmaṇāyāvagūryeha spṛṣṭvā gurutaraṃ bhavet / (41.1) Par.?
varṣāṇāṃ hi śataṃ pāpaḥ pratiṣṭhāṃ nādhigacchati // (41.2) Par.?
sahasraṃ tveva varṣāṇāṃ nipātya narake vaset / (42.1) Par.?
tasmānnaivāvagūryāddhi naiva jātu nipātayet // (42.2) Par.?
śoṇitaṃ yāvataḥ pāṃsūn saṃgṛhṇīyād dvijakṣatāt / (43.1) Par.?
tāvatīḥ sa samā rājannarake parivartate // (43.2) Par.?
bhrūṇahāhavamadhye tu śudhyate śastrapātitaḥ / (44.1) Par.?
ātmānaṃ juhuyād vahnau samiddhe tena śudhyati // (44.2) Par.?
surāpo vāruṇīm uṣṇāṃ pītvā pāpād vimucyate / (45.1) Par.?
tayā sa kāye nirdagdhe mṛtyunā pretya śudhyati / (45.2) Par.?
lokāṃśca labhate vipro nānyathā labhate hi saḥ // (45.3) Par.?
gurutalpam adhiṣṭhāya durātmā pāpacetanaḥ / (46.1) Par.?
sūrmīṃ jvalantīm āśliṣya mṛtyunā sa viśudhyati // (46.2) Par.?
athavā śiśnavṛṣaṇāvādāyāñjalinā svayam / (47.1) Par.?
nairṛtīṃ diśam āsthāya nipatet sa tv ajihmagaḥ // (47.2) Par.?
brāhmaṇārthe 'pi vā prāṇān saṃtyajet tena śudhyati / (48.1) Par.?
aśvamedhena vāpīṣṭvā gomedhenāpi vā punaḥ / (48.2) Par.?
agniṣṭomena vā samyag iha pretya ca pūyate // (48.3) Par.?
tathaiva dvādaśa samāḥ kapālī brahmahā bhavet / (49.1) Par.?
brahmacārī cared bhaikṣaṃ svakarmodāharanmuniḥ // (49.2) Par.?
evaṃ vā tapasā yukto brahmahā savanī bhavet / (50.1) Par.?
evaṃ vā garbham ajñātā cātreyīṃ yo 'bhigacchati / (50.2) Par.?
dviguṇā brahmahatyā vai ātreyīvyasane bhavet // (50.3) Par.?
surāpo niyatāhāro brahmacārī kṣamācaraḥ / (51.1) Par.?
ūrdhvaṃ tribhyo 'tha varṣebhyo yajetāgniṣṭutā param / (51.2) Par.?
ṛṣabhaikasahasraṃ gā dattvā śubham avāpnuyāt // (51.3) Par.?
vaiśyaṃ hatvā tu varṣe dve ṛṣabhaikaśatāśca gāḥ / (52.1) Par.?
śūdraṃ hatvābdam evaikam ṛṣabhaikādaśāśca gāḥ // (52.2) Par.?
śvabarbarakharān hatvā śaudram eva vrataṃ caret / (53.1) Par.?
mārjāracāṣamaṇḍūkān kākaṃ bhāsaṃ ca mūṣakam // (53.2) Par.?
uktaḥ paśusamo dharmo rājan prāṇinipātanāt / (54.1) Par.?
prāyaścittānyathānyāni pravakṣyāmyanupūrvaśaḥ // (54.2) Par.?
talpe cānyasya caurye ca pṛthak saṃvatsaraṃ caret / (55.1) Par.?
trīṇi śrotriyabhāryāyāṃ paradāre tu dve smṛte // (55.2) Par.?
kāle caturthe bhuñjāno brahmacārī vratī bhavet / (56.1) Par.?
sthānāsanābhyāṃ viharet trir ahno 'bhyuditād apaḥ / (56.2) Par.?
evam eva nirācānto yaścāgnīn apavidhyati // (56.3) Par.?
tyajatyakāraṇe yaśca pitaraṃ mātaraṃ tathā / (57.1) Par.?
patitaḥ syāt sa kauravya tathā dharmeṣu niścayaḥ // (57.2) Par.?
grāsācchādanam atyarthaṃ dadyād iti nidarśanam / (58.1) Par.?
bhāryāyāṃ vyabhicāriṇyāṃ niruddhāyāṃ viśeṣataḥ / (58.2) Par.?
yat puṃsāṃ paradāreṣu taccaināṃ cārayed vratam // (58.3) Par.?
śreyāṃsaṃ śayane hitvā yā pāpīyāṃsam ṛcchati / (59.1) Par.?
śvabhistāṃ khādayed rājā saṃsthāne bahusaṃvṛte // (59.2) Par.?
pumāṃsaṃ bandhayet prājñaḥ śayane tapta āyase / (60.1) Par.?
apyādadhīta dārūṇi tatra dahyeta pāpakṛt // (60.2) Par.?
eṣa daṇḍo mahārāja strīṇāṃ bhartṛvyatikrame / (61.1) Par.?
saṃvatsarābhiśastasya duṣṭasya dviguṇo bhavet // (61.2) Par.?
dve tasya trīṇi varṣāṇi catvāri sahasevinaḥ / (62.1) Par.?
kucaraḥ pañca varṣāṇi cared bhaikṣaṃ munivrataḥ // (62.2) Par.?
parivittiḥ parivettā yayā ca parividyate / (63.1) Par.?
pāṇigrāhaśca dharmeṇa sarve te patitāḥ smṛtāḥ // (63.2) Par.?
careyuḥ sarva evaite vīrahā yad vrataṃ caret / (64.1) Par.?
cāndrāyaṇaṃ carenmāsaṃ kṛcchraṃ vā pāpaśuddhaye // (64.2) Par.?
parivettā prayaccheta parivittāya tāṃ snuṣām / (65.1) Par.?
jyeṣṭhena tvabhyanujñāto yavīyān pratyanantaram / (65.2) Par.?
enaso mokṣam āpnoti sā ca tau caiva dharmataḥ // (65.3) Par.?
amānuṣīṣu govarjam anāvṛṣṭir na duṣyati / (66.1) Par.?
adhiṣṭhātāram attāraṃ paśūnāṃ puruṣaṃ viduḥ // (66.2) Par.?
paridhāyordhvavālaṃ tu pātram ādāya mṛnmayam / (67.1) Par.?
caret sapta gṛhān bhaikṣaṃ svakarma parikīrtayan // (67.2) Par.?
tatraiva labdhabhojī syād dvādaśāhāt sa śudhyati / (68.1) Par.?
caret saṃvatsaraṃ cāpi tad vrataṃ yannirākṛti // (68.2) Par.?
bhavet tu mānuṣeṣvevaṃ prāyaścittam anuttamam / (69.1) Par.?
dānaṃ vādānasakteṣu sarvam eva prakalpayet / (69.2) Par.?
anāstikeṣu gomātraṃ prāṇam ekaṃ pracakṣate // (69.3) Par.?
śvavarāhamanuṣyāṇāṃ kukkuṭasya kharasya ca / (70.1) Par.?
māṃsaṃ mūtrapurīṣaṃ ca prāśya saṃskāram arhati // (70.2) Par.?
brāhmaṇasya surāpasya gandham āghrāya somapaḥ / (71.1) Par.?
apastryahaṃ pibed uṣṇāstryaham uṣṇaṃ payaḥ pibet / (71.2) Par.?
tryaham uṣṇaṃ ghṛtaṃ pītvā vāyubhakṣo bhavet tryaham // (71.3) Par.?
evam etat samuddiṣṭaṃ prāyaścittaṃ sanātanam / (72.1) Par.?
brāhmaṇasya viśeṣeṇa tattvajñānena jāyate // (72.2) Par.?
Duration=0.30925297737122 secs.