Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): weapons, arms

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6155
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
kathāntaram athāsādya khaḍgayuddhaviśāradaḥ / (1.2) Par.?
nakulaḥ śaratalpastham idam āha pitāmaham // (1.3) Par.?
dhanuḥ praharaṇaṃ śreṣṭham iti vādaḥ pitāmaha / (2.1) Par.?
matastu mama dharmajña khaḍga eva susaṃśitaḥ // (2.2) Par.?
viśīrṇe kārmuke rājan prakṣīṇeṣu ca vājiṣu / (3.1) Par.?
khaḍgena śakyate yuddhe sādhvātmā parirakṣitum // (3.2) Par.?
śarāsanadharāṃścaiva gadāśaktidharāṃstathā / (4.1) Par.?
ekaḥ khaḍgadharo vīraḥ samarthaḥ pratibādhitum // (4.2) Par.?
atra me saṃśayaścaiva kautūhalam atīva ca / (5.1) Par.?
kiṃ svit praharaṇaṃ śreṣṭhaṃ sarvayuddheṣu pārthiva // (5.2) Par.?
kathaṃ cotpāditaḥ khaḍgaḥ kasyārthāya ca kena vā / (6.1) Par.?
pūrvācāryaṃ ca khaḍgasya prabrūhi prapitāmaha // (6.2) Par.?
tasya tad vacanaṃ śrutvā mādrīputrasya dhīmataḥ / (7.1) Par.?
sarvakauśalasaṃyuktaṃ sūkṣmacitrārthavacchubham // (7.2) Par.?
tatastasyottaraṃ vākyaṃ svaravarṇopapāditam / (8.1) Par.?
śikṣānyāyopasaṃpannaṃ droṇaśiṣyāya pṛcchate // (8.2) Par.?
uvāca sarvadharmajño dhanurvedasya pāragaḥ / (9.1) Par.?
śaratalpagato bhīṣmo nakulāya mahātmane // (9.2) Par.?
tattvaṃ śṛṇuṣva mādreya yad etat paripṛcchasi / (10.1) Par.?
prabodhito 'smi bhavatā dhātumān iva parvataḥ // (10.2) Par.?
salilaikārṇavaṃ tāta purā sarvam abhūd idam / (11.1) Par.?
niṣprakampam anākāśam anirdeśyamahītalam // (11.2) Par.?
tamaḥsaṃvṛtam asparśam atigambhīradarśanam / (12.1) Par.?
niḥśabdaṃ cāprameyaṃ ca tatra jajñe pitāmahaḥ // (12.2) Par.?
so 'sṛjad vāyum agniṃ ca bhāskaraṃ cāpi vīryavān / (13.1) Par.?
ākāśam asṛjaccordhvam adho bhūmiṃ ca nairṛtim // (13.2) Par.?
nabhaḥ sacandratāraṃ ca nakṣatrāṇi grahāṃstathā / (14.1) Par.?
saṃvatsarān ahorātrān ṛtūn atha lavān kṣaṇān // (14.2) Par.?
tataḥ śarīraṃ lokasthaṃ sthāpayitvā pitāmahaḥ / (15.1) Par.?
janayāmāsa bhagavān putrān uttamatejasaḥ // (15.2) Par.?
marīcim ṛṣim atriṃ ca pulastyaṃ pulahaṃ kratum / (16.1) Par.?
vasiṣṭhāṅgirasau cobhau rudraṃ ca prabhum īśvaram // (16.2) Par.?
prācetasastathā dakṣaḥ kanyāḥ ṣaṣṭim ajījanat / (17.1) Par.?
tā vai brahmarṣayaḥ sarvāḥ prajārthaṃ pratipedire // (17.2) Par.?
tābhyo viśvāni bhūtāni devāḥ pitṛgaṇāstathā / (18.1) Par.?
gandharvāpsarasaścaiva rakṣāṃsi vividhāni ca // (18.2) Par.?
patatrimṛgamīnāśca plavaṃgāśca mahoragāḥ / (19.1) Par.?
nānākṛtibalāścānye jalakṣitivicāriṇaḥ // (19.2) Par.?
audbhidāḥ svedajāścaiva aṇḍajāśca jarāyujāḥ / (20.1) Par.?
jajñe tāta tathā sarvaṃ jagat sthāvarajaṅgamam // (20.2) Par.?
bhūtasargam imaṃ kṛtvā sarvalokapitāmahaḥ / (21.1) Par.?
śāśvataṃ vedapaṭhitaṃ dharmaṃ ca yuyuje punaḥ // (21.2) Par.?
tasmin dharme sthitā devāḥ sahācāryapurohitāḥ / (22.1) Par.?
ādityā vasavo rudrāḥ sasādhyā marudaśvinaḥ // (22.2) Par.?
bhṛgvatryaṅgirasaḥ siddhāḥ kāśyapaśca tapodhanaḥ / (23.1) Par.?
vasiṣṭhagautamāgastyāstathā nāradaparvatau // (23.2) Par.?
ṛṣayo vālakhilyāśca prabhāsāḥ sikatāstathā / (24.1) Par.?
ghṛtācāḥ somavāyavyā vaikhānasamarīcipāḥ // (24.2) Par.?
akṛṣṭāścaiva haṃsāśca ṛṣayo 'thāgniyonijāḥ / (25.1) Par.?
vānaprasthāḥ pṛśnayaśca sthitā brahmānuśāsane // (25.2) Par.?
dānavendrāstvatikramya tat pitāmahaśāsanam / (26.1) Par.?
dharmasyāpacayaṃ cakruḥ krodhalobhasamanvitāḥ // (26.2) Par.?
hiraṇyakaśipuścaiva hiraṇyākṣo virocanaḥ / (27.1) Par.?
śambaro vipracittiśca prahrādo namucir baliḥ // (27.2) Par.?
ete cānye ca bahavaḥ sagaṇā daityadānavāḥ / (28.1) Par.?
dharmasetum atikramya remire 'dharmaniścayāḥ // (28.2) Par.?
sarve sma tulyajātīyā yathā devāstathā vayam / (29.1) Par.?
ityevaṃ hetum āsthāya spardhamānāḥ surarṣibhiḥ // (29.2) Par.?
na priyaṃ nāpyanukrośaṃ cakrur bhūteṣu bhārata / (30.1) Par.?
trīn upāyān atikramya daṇḍena rurudhuḥ prajāḥ / (30.2) Par.?
na jagmuḥ saṃvidaṃ taiśca darpād asurasattamāḥ // (30.3) Par.?
atha vai bhagavān brahmā brahmarṣibhir upasthitaḥ / (31.1) Par.?
tadā himavataḥ pṛṣṭhe suramye padmatārake // (31.2) Par.?
śatayojanavistāre maṇimuktācayācite / (32.1) Par.?
tasmin girivare putra puṣpitadrumakānane / (32.2) Par.?
tasthau sa vibudhaśreṣṭho brahmā lokārthasiddhaye // (32.3) Par.?
tato varṣasahasrānte vitānam akarot prabhuḥ / (33.1) Par.?
vidhinā kalpadṛṣṭena yathoktenopapāditam // (33.2) Par.?
ṛṣibhir yajñapaṭubhir yathāvat karmakartṛbhiḥ / (34.1) Par.?
marudbhiḥ parisaṃstīrṇaṃ dīpyamānaiśca pāvakaiḥ // (34.2) Par.?
kāñcanair yajñabhāṇḍaiśca bhrājiṣṇubhir alaṃkṛtam / (35.1) Par.?
vṛtaṃ devagaṇaiścaiva prababhau yajñamaṇḍalam // (35.2) Par.?
tathā brahmarṣibhiścaiva sadasyair upaśobhitam / (36.1) Par.?
tatra ghoratamaṃ vṛttam ṛṣīṇāṃ me pariśrutam // (36.2) Par.?
candramā vimalaṃ vyoma yathābhyuditatārakam / (37.1) Par.?
vidāryāgniṃ tathā bhūtam utthitaṃ śrūyate tataḥ // (37.2) Par.?
nīlotpalasavarṇābhaṃ tīkṣṇadaṃṣṭraṃ kṛśodaram / (38.1) Par.?
prāṃśu durdarśanaṃ caivāpyatitejastathaiva ca // (38.2) Par.?
tasmin utpatamāne ca pracacāla vasuṃdharā / (39.1) Par.?
tatrormikalilāvartaścukṣubhe ca mahārṇavaḥ // (39.2) Par.?
petur ulkā mahotpātāḥ śākhāśca mumucur drumāḥ / (40.1) Par.?
aprasannā diśaḥ sarvāḥ pavanaścāśivo vavau / (40.2) Par.?
muhur muhuśca bhūtāni prāvyathanta bhayāt tathā // (40.3) Par.?
tataḥ sutumulaṃ dṛṣṭvā tad adbhutam upasthitam / (41.1) Par.?
maharṣisuragandharvān uvācedaṃ pitāmahaḥ // (41.2) Par.?
mayaitaccintitaṃ bhūtam asir nāmaiṣa vīryavān / (42.1) Par.?
rakṣaṇārthāya lokasya vadhāya ca suradviṣām // (42.2) Par.?
tatastad rūpam utsṛjya babhau nistriṃśa eva saḥ / (43.1) Par.?
vimalastīkṣṇadhāraśca kālāntaka ivodyataḥ // (43.2) Par.?
tatastaṃ śitikaṇṭhāya rudrāyarṣabhaketave / (44.1) Par.?
brahmā dadāvasiṃ dīptam adharmaprativāraṇam // (44.2) Par.?
tataḥ sa bhagavān rudro brahmarṣigaṇasaṃstutaḥ / (45.1) Par.?
pragṛhyāsim ameyātmā rūpam anyaccakāra ha // (45.2) Par.?
caturbāhuḥ spṛśanmūrdhnā bhūsthito 'pi nabhastalam / (46.1) Par.?
ūrdhvadṛṣṭir mahāliṅgo mukhājjvālāḥ samutsṛjan / (46.2) Par.?
vikurvan bahudhā varṇānnīlapāṇḍuralohitān // (46.3) Par.?
bibhrat kṛṣṇājinaṃ vāso hemapravaratārakam / (47.1) Par.?
netraṃ caikaṃ lalāṭena bhāskarapratimaṃ mahat / (47.2) Par.?
śuśubhāte ca vimale dve netre kṛṣṇapiṅgale // (47.3) Par.?
tato devo mahādevaḥ śūlapāṇir bhagākṣihā / (48.1) Par.?
sampragṛhya tu nistriṃśaṃ kālārkānalasaṃnibham // (48.2) Par.?
trikūṭaṃ carma codyamya savidyutam ivāmbudam / (49.1) Par.?
cacāra vividhānmārgānmahābalaparākramaḥ / (49.2) Par.?
vidhunvann asim ākāśe dānavāntacikīrṣayā // (49.3) Par.?
tasya nādaṃ vinadato mahāhāsaṃ ca muñcataḥ / (50.1) Par.?
babhau pratibhayaṃ rūpaṃ tadā rudrasya bhārata // (50.2) Par.?
tad rūpadhāriṇaṃ rudraṃ raudrakarma cikīrṣavaḥ / (51.1) Par.?
niśamya dānavāḥ sarve hṛṣṭāḥ samabhidudruvuḥ // (51.2) Par.?
aśmabhiścāpyavarṣanta pradīptaiśca tatholmukaiḥ / (52.1) Par.?
ghoraiḥ praharaṇaiścānyaiḥ śitadhārair ayomukhaiḥ // (52.2) Par.?
tatastad dānavānīkaṃ saṃpraṇetāram acyutam / (53.1) Par.?
rudrakhaḍgabaloddhūtaṃ pracacāla mumoha ca // (53.2) Par.?
citraṃ śīghrataratvācca carantam asidhāriṇam / (54.1) Par.?
tam ekam asurāḥ sarve sahasram iti menire // (54.2) Par.?
chindan bhindan rujan kṛntan dārayan pramathann api / (55.1) Par.?
chid
Pre. ind., n.s.m.
← rudra (55.2) [acl]
bhid
Pre. ind., n.s.m.
ruj
Pre. ind., n.s.m.
kṛt
Pre. ind., n.s.m.
dāray
Pre. ind., n.s.m.
pramath
Pre. ind., n.s.m.
api
indecl.
acarad daityasaṃgheṣu rudro 'gnir iva kakṣagaḥ // (55.2) Par.?
car
3. sg., Impf.
root
daitya
comp.
∞ saṃgha
l.p.m.
rudra
n.s.m.
→ chid (55.1) [acl]
agni
n.s.m.
iva
indecl.
kakṣa
comp.
∞ ga
n.s.m.
asivegaprarugṇāste chinnabāhūruvakṣasaḥ / (56.1) Par.?
saṃprakṛttottamāṅgāśca petur urvyāṃ mahāsurāḥ // (56.2) Par.?
apare dānavā bhagnā rudraghātāvapīḍitāḥ / (57.1) Par.?
anyonyam abhinardanto diśaḥ sampratipedire // (57.2) Par.?
bhūmiṃ kecit praviviśuḥ parvatān apare tathā / (58.1) Par.?
apare jagmur ākāśam apare 'mbhaḥ samāviśan // (58.2) Par.?
tasminmahati saṃvṛtte samare bhṛśadāruṇe / (59.1) Par.?
babhau bhūmiḥ pratibhayā tadā rudhirakardamā // (59.2) Par.?
dānavānāṃ śarīraiśca mahadbhiḥ śoṇitokṣitaiḥ / (60.1) Par.?
samākīrṇā mahābāho śailair iva sakiṃśukaiḥ // (60.2) Par.?
rudhireṇa pariklinnā prababhau vasudhā tadā / (61.1) Par.?
raktārdravasanā śyāmā nārīva madavihvalā // (61.2) Par.?
sa rudro dānavān hatvā kṛtvā dharmottaraṃ jagat / (62.1) Par.?
raudraṃ rūpaṃ vihāyāśu cakre rūpaṃ śivaṃ śivaḥ // (62.2) Par.?
tato maharṣayaḥ sarve sarve devagaṇāstathā / (63.1) Par.?
jayenādbhutakalpena devadevam athārcayan // (63.2) Par.?
tataḥ sa bhagavān rudro dānavakṣatajokṣitam / (64.1) Par.?
asiṃ dharmasya goptāraṃ dadau satkṛtya viṣṇave // (64.2) Par.?
viṣṇur marīcaye prādānmarīcir bhagavāṃśca tam / (65.1) Par.?
maharṣibhyo dadau khaḍgam ṛṣayo vāsavāya tu // (65.2) Par.?
mahendro lokapālebhyo lokapālāstu putraka / (66.1) Par.?
manave sūryaputrāya daduḥ khaḍgaṃ suvistaram // (66.2) Par.?
ūcuścainaṃ tathaivādyaṃ mānuṣāṇāṃ tvam īśvaraḥ / (67.1) Par.?
asinā dharmagarbheṇa pālayasva prajā iti // (67.2) Par.?
dharmasetum atikrāntāḥ sūkṣmasthūlārthakāraṇāt / (68.1) Par.?
vibhajya daṇḍaṃ rakṣyāḥ syur dharmato na yadṛcchayā // (68.2) Par.?
durvācā nigraho daṇḍo hiraṇyabahulastathā / (69.1) Par.?
vyaṅganaṃ ca śarīrasya vadho vānalpakāraṇāt // (69.2) Par.?
aser etāni rūpāṇi durvācādīni nirdiśet / (70.1) Par.?
aser eva pramāṇāni parimāṇavyatikramāt // (70.2) Par.?
adhisṛjyātha putraṃ svaṃ prajānām adhipaṃ tataḥ / (71.1) Par.?
manuḥ prajānāṃ rakṣārthaṃ kṣupāya pradadāvasim // (71.2) Par.?
kṣupājjagrāha cekṣvākur ikṣvākośca purūravāḥ / (72.1) Par.?
āyuśca tasmāl lebhe taṃ nahuṣaśca tato bhuvi // (72.2) Par.?
yayātir nahuṣāccāpi pūrustasmācca labdhavān / (73.1) Par.?
āmūrtarayasastasmāt tato bhūmiśayo nṛpaḥ // (73.2) Par.?
bharataścāpi dauḥṣantir lebhe bhūmiśayād asim / (74.1) Par.?
tasmācca lebhe dharmajño rājann aiḍabiḍastathā // (74.2) Par.?
tataścaiḍabiḍāllebhe dhundhumāro janeśvaraḥ / (75.1) Par.?
dhundhumārācca kāmbojo mucukundastato 'labhat // (75.2) Par.?
mucukundānmaruttaśca maruttād api raivataḥ / (76.1) Par.?
raivatād yuvanāśvaśca yuvanāśvāt tato raghuḥ // (76.2) Par.?
ikṣvākuvaṃśajastasmāddhariṇāśvaḥ pratāpavān / (77.1) Par.?
hariṇāśvād asiṃ lebhe śunakaḥ śunakād api // (77.2) Par.?
uśīnaro vai dharmātmā tasmād bhojāḥ sayādavāḥ / (78.1) Par.?
yadubhyaśca śibir lebhe śibeścāpi pratardanaḥ // (78.2) Par.?
pratardanād aṣṭakaśca ruśadaśvo 'ṣṭakād api / (79.1) Par.?
ruśadaśvād bharadvājo droṇastasmāt kṛpastataḥ / (79.2) Par.?
tatastvaṃ bhrātṛbhiḥ sārdhaṃ paramāsim avāptavān // (79.3) Par.?
kṛttikāścāsya nakṣatram aser agniśca daivatam / (80.1) Par.?
rohiṇyo gotram asyātha rudraśca gurur uttamaḥ // (80.2) Par.?
aser aṣṭau ca nāmāni rahasyāni nibodha me / (81.1) Par.?
pāṇḍaveya sadā yāni kīrtayaṃl labhate jayam // (81.2) Par.?
asir viśasanaḥ khaḍgastīkṣṇavartmā durāsadaḥ / (82.1) Par.?
śrīgarbho vijayaścaiva dharmapālastathaiva ca // (82.2) Par.?
agryaḥ praharaṇānāṃ ca khaḍgo mādravatīsuta / (83.1) Par.?
maheśvarapraṇītaśca purāṇe niścayaṃ gataḥ // (83.2) Par.?
pṛthustūtpādayāmāsa dhanur ādyam ariṃdama / (84.1) Par.?
teneyaṃ pṛthivī pūrvaṃ vainyena parirakṣitā // (84.2) Par.?
tad etad ārṣaṃ mādreya pramāṇaṃ kartum arhasi / (85.1) Par.?
aseśca pūjā kartavyā sadā yuddhaviśāradaiḥ // (85.2) Par.?
ityeṣa prathamaḥ kalpo vyākhyātaste suvistaraḥ / (86.1) Par.?
aser utpattisaṃsargo yathāvad bharatarṣabha // (86.2) Par.?
sarvathaitad iha śrutvā khaḍgasādhanam uttamam / (87.1) Par.?
labhate puruṣaḥ kīrtiṃ pretya cānantyam aśnute // (87.2) Par.?
Duration=0.42401194572449 secs.