Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Liberation, mokṣa, release, trivarga, caturvarga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6156
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
ityuktavati bhīṣme tu tūṣṇīṃbhūte yudhiṣṭhiraḥ / (1.2) Par.?
papracchāvasaraṃ gatvā bhrātṝn vidurapañcamān // (1.3) Par.?
dharme cārthe ca kāme ca lokavṛttiḥ samāhitā / (2.1) Par.?
teṣāṃ garīyān katamo madhyamaḥ ko laghuśca kaḥ // (2.2) Par.?
kasmiṃścātmā niyantavyastrivargavijayāya vai / (3.1) Par.?
saṃtuṣṭā naiṣṭhikaṃ vākyaṃ yathāvad vaktum arhatha // (3.2) Par.?
tato 'rthagatitattvajñaḥ prathamaṃ pratibhānavān / (4.1) Par.?
jagāda viduro vākyaṃ dharmaśāstram anusmaran // (4.2) Par.?
bāhuśrutyaṃ tapastyāgaḥ śraddhā yajñakriyā kṣamā / (5.1) Par.?
bhāvaśuddhir dayā satyaṃ saṃyamaścātmasaṃpadaḥ // (5.2) Par.?
etad evābhipadyasva mā te bhūccalitaṃ manaḥ / (6.1) Par.?
etanmūlau hi dharmārthāvetad ekapadaṃ hitam // (6.2) Par.?
dharmeṇaivarṣayastīrṇā dharme lokāḥ pratiṣṭhitāḥ / (7.1) Par.?
dharmeṇa devā divigā dharme cārthaḥ samāhitaḥ // (7.2) Par.?
dharmo rājan guṇaśreṣṭho madhyamo hyartha ucyate / (8.1) Par.?
kāmo yavīyān iti ca pravadanti manīṣiṇaḥ / (8.2) Par.?
tasmād dharmapradhānena bhavitavyaṃ yatātmanā // (8.3) Par.?
samāptavacane tasmin arthaśāstraviśāradaḥ / (9.1) Par.?
pārtho vākyārthatattvajño jagau vākyam atandritaḥ // (9.2) Par.?
karmabhūmir iyaṃ rājann iha vārttā praśasyate / (10.1) Par.?
kṛṣivāṇijyagorakṣyaṃ śilpāni vividhāni ca // (10.2) Par.?
artha ityeva sarveṣāṃ karmaṇām avyatikramaḥ / (11.1) Par.?
na ṛte 'rthena vartete dharmakāmāviti śrutiḥ // (11.2) Par.?
vijayī hyarthavān dharmam ārādhayitum uttamam / (12.1) Par.?
kāmaṃ ca carituṃ śakto duṣprāpam akṛtātmabhiḥ // (12.2) Par.?
arthasyāvayavāvetau dharmakāmāviti śrutiḥ / (13.1) Par.?
arthasiddhyā hi nirvṛttāvubhāvetau bhaviṣyataḥ // (13.2) Par.?
udbhūtārthaṃ hi puruṣaṃ viśiṣṭatarayonayaḥ / (14.1) Par.?
brahmāṇam iva bhūtāni satataṃ paryupāsate // (14.2) Par.?
jaṭājinadharā dāntāḥ paṅkadigdhā jitendriyāḥ / (15.1) Par.?
muṇḍā nistantavaścāpi vasantyarthārthinaḥ pṛthak // (15.2) Par.?
kāṣāyavasanāścānye śmaśrulā hrīsusaṃvṛtāḥ / (16.1) Par.?
vidvāṃsaścaiva śāntāśca muktāḥ sarvaparigrahaiḥ // (16.2) Par.?
arthārthinaḥ santi kecid apare svargakāṅkṣiṇaḥ / (17.1) Par.?
kulapratyāgamāścaike svaṃ svaṃ mārgam anuṣṭhitāḥ // (17.2) Par.?
āstikā nāstikāścaiva niyatāḥ saṃyame pare / (18.1) Par.?
aprajñānaṃ tamobhūtaṃ prajñānaṃ tu prakāśatā // (18.2) Par.?
bhṛtyān bhogair dviṣo daṇḍair yo yojayati so 'rthavān / (19.1) Par.?
etanmatimatāṃ śreṣṭha mataṃ mama yathātatham / (19.2) Par.?
anayostu nibodha tvaṃ vacanaṃ vākyakaṇṭhayoḥ // (19.3) Par.?
tato dharmārthakuśalau mādrīputrāvanantaram / (20.1) Par.?
nakulaḥ sahadevaśca vākyaṃ jagadatuḥ param // (20.2) Par.?
āsīnaśca śayānaśca vicarann api ca sthitaḥ / (21.1) Par.?
arthayogaṃ dṛḍhaṃ kuryād yogair uccāvacair api // (21.2) Par.?
asmiṃstu vai susaṃvṛtte durlabhe paramapriye / (22.1) Par.?
iha kāmān avāpnoti pratyakṣaṃ nātra saṃśayaḥ // (22.2) Par.?
yo 'rtho dharmeṇa saṃyukto dharmo yaścārthasaṃyutaḥ / (23.1) Par.?
madhvivāmṛtasaṃyuktaṃ tasmād etau matāviha // (23.2) Par.?
anarthasya na kāmo 'sti tathārtho 'dharmiṇaḥ kutaḥ / (24.1) Par.?
tasmād udvijate loko dharmārthād yo bahiṣkṛtaḥ // (24.2) Par.?
tasmād dharmapradhānena sādhyo 'rthaḥ saṃyatātmanā / (25.1) Par.?
viśvasteṣu ca bhūteṣu kalpate sarva eva hi // (25.2) Par.?
dharmaṃ samācaret pūrvaṃ tathārthaṃ dharmasaṃyutam / (26.1) Par.?
tataḥ kāmaṃ caret paścāt siddhārthasya hi tat phalam // (26.2) Par.?
virematustu tad vākyam uktvā tāvaśvinoḥ sutau / (27.1) Par.?
bhīmasenastadā vākyam idaṃ vaktuṃ pracakrame // (27.2) Par.?
nākāmaḥ kāmayatyarthaṃ nākāmo dharmam icchati / (28.1) Par.?
nākāmaḥ kāmayāno 'sti tasmāt kāmo viśiṣyate // (28.2) Par.?
kāmena yuktā ṛṣayastapasyeva samāhitāḥ / (29.1) Par.?
palāśaphalamūlāśā vāyubhakṣāḥ susaṃyatāḥ // (29.2) Par.?
vedopavādeṣvapare yuktāḥ svādhyāyapāragāḥ / (30.1) Par.?
śrāddhayajñakriyāyāṃ ca tathā dānapratigrahe // (30.2) Par.?
vaṇijaḥ karṣakā gopāḥ kāravaḥ śilpinastathā / (31.1) Par.?
daivakarmakṛtaścaiva yuktāḥ kāmena karmasu // (31.2) Par.?
samudraṃ cāviśantyanye narāḥ kāmena saṃyutāḥ / (32.1) Par.?
kāmo hi vividhākāraḥ sarvaṃ kāmena saṃtatam // (32.2) Par.?
nāsti nāsīnnābhaviṣyad bhūtaṃ kāmātmakāt param / (33.1) Par.?
etat sāraṃ mahārāja dharmārthāvatra saṃśritau // (33.2) Par.?
navanītaṃ yathā dadhnastathā kāmo 'rthadharmataḥ / (34.1) Par.?
śreyastailaṃ ca piṇyākād dhṛtaṃ śreya udaśvitaḥ // (34.2) Par.?
śreyaḥ puṣpaphalaṃ kāṣṭhāt kāmo dharmārthayor varaḥ / (35.1) Par.?
puṣpato madhviva rasaḥ kāmāt saṃjāyate sukham // (35.2) Par.?
sucāruveṣābhir alaṃkṛtābhir madotkaṭābhiḥ priyavādinībhiḥ / (36.1) Par.?
ramasva yoṣābhir upetya kāmaṃ kāmo hi rājaṃstarasābhipātī // (36.2) Par.?
buddhir mamaiṣā pariṣatsthitasya mā bhūd vicārastava dharmaputra / (37.1) Par.?
syāt saṃhitaṃ sadbhir aphalgusāraṃ sametya vākyaṃ param ānṛśaṃsyam // (37.2) Par.?
dharmārthakāmāḥ samam eva sevyā yastvekasevī sa naro jaghanyaḥ / (38.1) Par.?
dvayostu dakṣaṃ pravadanti madhyaṃ sa uttamo yo niratastrivarge // (38.2) Par.?
prājñaḥ suhṛccandanasāralipto vicitramālyābharaṇair upetaḥ / (39.1) Par.?
tato vacaḥ saṃgrahavigraheṇa proktvā yavīyān virarāma bhīmaḥ // (39.2) Par.?
tato muhūrtād atha dharmarājo vākyāni teṣām anucintya samyak / (40.1) Par.?
uvāca vācāvitathaṃ smayan vai bahuśruto dharmabhṛtāṃ variṣṭhaḥ // (40.2) Par.?
niḥsaṃśayaṃ niścitadharmaśāstrāḥ sarve bhavanto viditapramāṇāḥ / (41.1) Par.?
vijñātukāmasya mameha vākyam uktaṃ yad vai naiṣṭhikaṃ tacchrutaṃ me / (41.2) Par.?
iha tvavaśyaṃ gadato mamāpi vākyaṃ nibodhadhvam ananyabhāvāḥ // (41.3) Par.?
yo vai na pāpe nirato na puṇye nārthe na dharme manujo na kāme / (42.1) Par.?
vimuktadoṣaḥ samaloṣṭakāñcanaḥ sa mucyate duḥkhasukhārthasiddheḥ // (42.2) Par.?
bhūtāni jātīmaraṇānvitāni jarāvikāraiśca samanvitāni / (43.1) Par.?
bhūyaśca taistaiḥ pratibodhitāni mokṣaṃ praśaṃsanti na taṃ ca vidmaḥ // (43.2) Par.?
snehe nabaddhasya na santi tānīty evaṃ svayaṃbhūr bhagavān uvāca / (44.1) Par.?
budhāśca nirvāṇaparā vadanti tasmānna kuryāt priyam apriyaṃ ca // (44.2) Par.?
etat pradhānaṃ na tu kāmakāro yathā niyukto 'smi tathā carāmi / (45.1) Par.?
bhūtāni sarvāṇi vidhir niyuṅkte vidhir balīyān iti vitta sarve // (45.2) Par.?
na karmaṇāpnoty anavāpyam arthaṃ yad bhāvi sarvaṃ bhavatīti vitta / (46.1) Par.?
trivargahīno 'pi hi vindate 'rthaṃ tasmād idaṃ lokahitāya guhyam // (46.2) Par.?
tatastad agryaṃ vacanaṃ manonugaṃ samastam ājñāya tato 'tihetumat / (47.1) Par.?
tadā praṇeduśca jaharṣire ca te kurupravīrāya ca cakrur añjalīn // (47.2) Par.?
sucāruvarṇākṣaraśabdabhūṣitāṃ manonugāṃ nirdhutavākyakaṇṭakām / (48.1) Par.?
niśamya tāṃ pārthiva pārthabhāṣitāṃ giraṃ narendrāḥ praśaśaṃsur eva te / (48.2) Par.?
punaśca papraccha saridvarāsutaṃ tataḥ paraṃ dharmam ahīnasattvaḥ // (48.3) Par.?
Duration=0.21650815010071 secs.