Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): friendship

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6157
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
pitāmaha mahāprājña kurūṇāṃ kīrtivardhana / (1.2) Par.?
praśnaṃ kaṃcit pravakṣyāmi tanme vyākhyātum arhasi // (1.3) Par.?
kīdṛśā mānavāḥ saumyāḥ kaiḥ prītiḥ paramā bhavet / (2.1) Par.?
āyatyāṃ ca tadātve ca ke kṣamāstān vadasva me // (2.2) Par.?
na hi tatra dhanaṃ sphītaṃ na ca saṃbandhibāndhavāḥ / (3.1) Par.?
tiṣṭhanti yatra suhṛdastiṣṭhantīti matir mama // (3.2) Par.?
durlabho hi suhṛcchrotā durlabhaśca hitaḥ suhṛt / (4.1) Par.?
etad dharmabhṛtāṃ śreṣṭha sarvaṃ vyākhyātum arhasi // (4.2) Par.?
bhīṣma uvāca / (5.1) Par.?
saṃdheyān puruṣān rājann asaṃdheyāṃśca tattvataḥ / (5.2) Par.?
vadato me nibodha tvaṃ nikhilena yudhiṣṭhira // (5.3) Par.?
lubdhaḥ krūrastyaktadharmā nikṛtaḥ śaṭha eva ca / (6.1) Par.?
kṣudraḥ pāpasamācāraḥ sarvaśaṅkī tathālasaḥ // (6.2) Par.?
dīrghasūtro 'nṛjuḥ kaṣṭo gurudārapradharṣakaḥ / (7.1) Par.?
vyasane yaḥ parityāgī durātmā nirapatrapaḥ // (7.2) Par.?
sarvataḥ pāpadarśī ca nāstiko vedanindakaḥ / (8.1) Par.?
saṃprakīrṇendriyo loke yaḥ kāmanirataścaret // (8.2) Par.?
asatyo lokavidviṣṭaḥ samaye cānavasthitaḥ / (9.1) Par.?
piśuno 'thākṛtaprajño matsarī pāpaniścayaḥ // (9.2) Par.?
duḥśīlo 'thākṛtātmā ca nṛśaṃsaḥ kitavastathā / (10.1) Par.?
mitrair arthakṛtī nityam icchatyarthaparaśca yaḥ // (10.2) Par.?
vahataśca yathāśakti yo na tuṣyati mandadhīḥ / (11.1) Par.?
amitram iva yo bhuṅkte sadā mitraṃ nararṣabha // (11.2) Par.?
asthānakrodhano yaśca akasmācca virajyate / (12.1) Par.?
suhṛdaścaiva kalyāṇān āśu tyajati kilbiṣī // (12.2) Par.?
alpe 'pyapakṛte mūḍhastathājñānāt kṛte 'pi ca / (13.1) Par.?
kāryopasevī mitreṣu mitradveṣī narādhipa // (13.2) Par.?
śatrur mitramukho yaśca jihmaprekṣī vilobhanaḥ / (14.1) Par.?
na rajyati ca kalyāṇe yastyajet tādṛśaṃ naram // (14.2) Par.?
pānapo dveṣaṇaḥ krūro nirghṛṇaḥ paruṣastathā / (15.1) Par.?
paropatāpī mitradhruk tathā prāṇivadhe rataḥ // (15.2) Par.?
kṛtaghnaścādhamo loke na saṃdheyaḥ kathaṃcana / (16.1) Par.?
chidrānveṣī na saṃdheyaḥ saṃdheyān api me śṛṇu // (16.2) Par.?
saṃdheyāḥ
kulīnā vākyasampannā jñānavijñānakovidāḥ / (17.1) Par.?
mitrajñāśca kṛtajñāśca sarvajñāḥ śokavarjitāḥ // (17.2) Par.?
mādhuryaguṇasampannāḥ satyasaṃdhā jitendriyāḥ / (18.1) Par.?
vyāyāmaśīlāḥ satataṃ bhṛtaputrāḥ kulodgatāḥ // (18.2) Par.?
rūpavanto guṇopetāstathālubdhā jitaśramāḥ / (19.1) Par.?
doṣair viyuktāḥ prathitaiste grāhyāḥ pārthivena ha // (19.2) Par.?
yathāśaktisamācārāḥ santastuṣyanti hi prabho / (20.1) Par.?
nāsthāne krodhavantaśca na cākasmād virāgiṇaḥ // (20.2) Par.?
viraktāśca na ruṣyanti manasāpyarthakovidāḥ / (21.1) Par.?
ātmānaṃ pīḍayitvāpi suhṛtkāryaparāyaṇāḥ / (21.2) Par.?
na virajyanti mitrebhyo vāso raktam ivāvikam // (21.3) Par.?
doṣāṃśca lobhamohādīn artheṣu yuvatiṣvatha / (22.1) Par.?
na darśayanti suhṛdāṃ viśvastā bandhuvatsalāḥ // (22.2) Par.?
loṣṭakāñcanatulyārthāḥ suhṛtsvaśaṭhabuddhayaḥ / (23.1) Par.?
ye carantyanabhīmānā nisṛṣṭārthavibhūṣaṇāḥ / (23.2) Par.?
saṃgṛhṇantaḥ parijanaṃ svāmyarthaparamāḥ sadā // (23.3) Par.?
īdṛśaiḥ puruṣaśreṣṭhaiḥ saṃdhiṃ yaḥ kurute nṛpaḥ / (24.1) Par.?
tasya vistīryate rāṣṭraṃ jyotsnā grahapater iva // (24.2) Par.?
śāstranityā jitakrodhā balavanto raṇapriyāḥ / (25.1) Par.?
kṣāntāḥ śīlaguṇopetāḥ saṃdheyāḥ puruṣottamāḥ // (25.2) Par.?
ye ca doṣasamāyuktā narāḥ proktā mayānagha / (26.1) Par.?
teṣām apyadhamo rājan kṛtaghno mitraghātakaḥ / (26.2) Par.?
tyaktavyaḥ sa durācāraḥ sarveṣām iti niścayaḥ // (26.3) Par.?
yudhiṣṭhira uvāca / (27.1) Par.?
vistareṇārthasaṃbandhaṃ śrotum icchāmi pārthiva / (27.2) Par.?
mitradrohī kṛtaghnaśca yaḥ proktastaṃ ca me vada // (27.3) Par.?
bhīṣma uvāca / (28.1) Par.?
hanta te vartayiṣye 'ham itihāsaṃ purātanam / (28.2) Par.?
udīcyāṃ diśi yad vṛttaṃ mleccheṣu manujādhipa // (28.3) Par.?
brāhmaṇo madhyadeśīyaḥ kṛṣṇāṅgo brahmavarjitaḥ / (29.1) Par.?
grāmaṃ prekṣya janākīrṇaṃ prāviśad bhaikṣakāṅkṣayā // (29.2) Par.?
tatra dasyur dhanayutaḥ sarvavarṇaviśeṣavit / (30.1) Par.?
brahmaṇyaḥ satyasaṃdhaśca dāne ca nirato 'bhavat // (30.2) Par.?
tasya kṣayam upāgamya tato bhikṣām ayācata / (31.1) Par.?
pratiśrayaṃ ca vāsārthaṃ bhikṣāṃ caivātha vārṣikīm // (31.2) Par.?
prādāt tasmai sa viprāya vastraṃ ca sadṛśaṃ navam / (32.1) Par.?
nārīṃ cāpi vayopetāṃ bhartrā virahitāṃ tadā // (32.2) Par.?
etat samprāpya hṛṣṭātmā dasyoḥ sarvaṃ dvijastadā / (33.1) Par.?
tasmin gṛhavare rājaṃstayā reme sa gautamaḥ // (33.2) Par.?
kuṭumbārtheṣu dasyoḥ sa sāhāyyaṃ cāpyathākarot / (34.1) Par.?
tatrāvasat so 'tha varṣāḥ samṛddhe śabarālaye / (34.2) Par.?
bāṇavedhye paraṃ yatnam akaroccaiva gautamaḥ // (34.3) Par.?
vakrāṅgāṃstu sa nityaṃ vai sarvato bāṇagocare / (35.1) Par.?
jaghāna gautamo rājan yathā dasyugaṇastathā // (35.2) Par.?
hiṃsāparo ghṛṇāhīnaḥ sadā prāṇivadhe rataḥ / (36.1) Par.?
gautamaḥ saṃnikarṣeṇa dasyubhiḥ samatām iyāt // (36.2) Par.?
tathā tu vasatastasya dasyugrāme sukhaṃ tadā / (37.1) Par.?
agacchan bahavo māsā nighnataḥ pakṣiṇo bahūn // (37.2) Par.?
tataḥ kadācid aparo dvijastaṃ deśam āgamat / (38.1) Par.?
jaṭī cīrājinadharaḥ svādhyāyaparamaḥ śuciḥ // (38.2) Par.?
vinīto niyatāhāro brahmaṇyo vedapāragaḥ / (39.1) Par.?
sabrahmacārī taddeśyaḥ sakhā tasyaiva supriyam / (39.2) Par.?
taṃ dasyugrāmam agamad yatrāsau gautamo 'bhavat // (39.3) Par.?
sa tu vipragṛhānveṣī śūdrānnaparivarjakaḥ / (40.1) Par.?
grāme dasyujanākīrṇe vyacarat sarvatodiśam // (40.2) Par.?
tataḥ sa gautamagṛhaṃ praviveśa dvijottamaḥ / (41.1) Par.?
gautamaścāpi samprāptastāvanyonyena saṃgatau // (41.2) Par.?
vakrāṅgabhārahastaṃ taṃ dhanuṣpāṇiṃ kṛtāgasam / (42.1) Par.?
rudhireṇāvasiktāṅgaṃ gṛhadvāram upāgatam // (42.2) Par.?
taṃ dṛṣṭvā puruṣādābham apadhvastaṃ kṣayāgatam / (43.1) Par.?
abhijñāya dvijo vrīḍām agamad vākyam āha ca // (43.2) Par.?
kim idaṃ kuruṣe mauḍhyād viprastvaṃ hi kulodgataḥ / (44.1) Par.?
madhyadeśaparijñāto dasyubhāvaṃ gataḥ katham // (44.2) Par.?
pūrvān smara dvijāgryāṃstān prakhyātān vedapāragān / (45.1) Par.?
yeṣāṃ vaṃśe 'bhijātastvam īdṛśaḥ kulapāṃsanaḥ // (45.2) Par.?
avabudhyātmanātmānaṃ satyaṃ śīlaṃ śrutaṃ damam / (46.1) Par.?
anukrośaṃ ca saṃsmṛtya tyaja vāsam imaṃ dvija // (46.2) Par.?
evam uktaḥ sa suhṛdā tadā tena hitaiṣiṇā / (47.1) Par.?
pratyuvāca tato rājan viniścitya tadārtavat // (47.2) Par.?
adhano 'smi dvijaśreṣṭha na ca vedavid apyaham / (48.1) Par.?
vṛttyartham iha samprāptaṃ viddhi māṃ dvijasattama // (48.2) Par.?
tvaddarśanāt tu viprarṣe kṛtārthaṃ vedmyahaṃ dvija / (49.1) Par.?
ātmānaṃ saha yāsyāvaḥ śvo vasādyeha śarvarīm // (49.2) Par.?
Duration=0.18457889556885 secs.