Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): dharma, truth, satya, ṛta
Show parallels Show headlines
Use dependency labeler
Chapter id: 6178
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
bhṛgur uvāca / (1.1) Par.?
satyaṃ brahma tapaḥ satyaṃ satyaṃ sṛjati ca prajāḥ / (1.2) Par.?
satyena dhāryate lokaḥ svargaṃ satyena gacchati // (1.3) Par.?
anṛtaṃ tamaso rūpaṃ tamasā nīyate hyadhaḥ / (2.1) Par.?
tamograstā na paśyanti prakāśaṃ tamasāvṛtam // (2.2) Par.?
svargaḥ prakāśa ityāhur narakaṃ tama eva ca / (3.1) Par.?
satyānṛtāt tad ubhayaṃ prāpyate jagatīcaraiḥ // (3.2) Par.?
tatra tvevaṃvidhā vṛttir loke satyānṛtā bhavet / (4.1) Par.?
dharmādharmau prakāśaśca tamo duḥkhaṃ sukhaṃ tathā // (4.2) Par.?
tatra yat satyaṃ sa dharmo yo dharmaḥ sa prakāśo yaḥ prakāśastat sukham iti / (5.1) Par.?
tatra yad anṛtaṃ so 'dharmo yo 'dharmastat tamo yat tamastad duḥkham iti // (5.2) Par.?
śārīrair mānasair duḥkhaiḥ sukhaiś cāpy asukhodayaiḥ / (6.1) Par.?
atrocyate / (6.2) Par.?
lokasṛṣṭiṃ prapaśyanto na muhyanti vicakṣaṇāḥ // (6.3) Par.?
tatra duḥkhavimokṣārthaṃ prayateta vicakṣaṇaḥ / (7.1) Par.?
sukhaṃ hyanityaṃ bhūtānām iha loke paratra ca // (7.2) Par.?
rāhugrastasya somasya yathā jyotsnā na bhāsate / (8.1) Par.?
tathā tamo'bhibhūtānāṃ bhūtānāṃ bhraśyate sukham // (8.2) Par.?
tat khalu dvividhaṃ sukham ucyate śārīraṃ mānasaṃ ca / (9.1) Par.?
iha khalvamuṣmiṃśca loke sarvārambhapravṛttayaḥ sukhārthā abhidhīyante / (9.2) Par.?
na hyatastrivargaphalaṃ viśiṣṭataram asti / (9.3) Par.?
sa eṣa kāmyo guṇaviśeṣo dharmārthayor ārambhastaddhetur asyotpattiḥ sukhaprayojanā // (9.4) Par.?
bharadvāja uvāca / (10.1) Par.?
yad etad bhavatābhihitaṃ sukhānāṃ paramāḥ striya iti tanna gṛhṇīmaḥ / (10.2) Par.?
na hyeṣām ṛṣīṇāṃ mahati sthitānām aprāpya eṣa guṇaviśeṣo na cainam abhilaṣanti / (10.3) Par.?
śrūyate ca bhagavāṃstrilokakṛd brahmā prabhur ekākī tiṣṭhati / (10.4) Par.?
brahmacārī na kāmasukheṣvātmānam avadadhāti / (10.5) Par.?
api ca bhagavān viśveśvara umāpatiḥ kāmam abhivartamānam anaṅgatvena śamam anayat / (10.6) Par.?
tasmād brūmo na mahātmabhir ayaṃ pratigṛhīto na tveṣa tāvad viśiṣṭo guṇa iti naitad bhagavataḥ pratyemi / (10.7) Par.?
bhagavatā tūktaṃ sukhānāṃ paramāḥ striya iti / (10.8) Par.?
lokapravādo 'pi ca bhavati dvividhaḥ phalodayaḥ sukṛtāt sukham avāpyate duṣkṛtād duḥkham iti / (10.9) Par.?
atrocyatām // (10.10) Par.?
bhṛgur uvāca / (11.1) Par.?
anṛtāt khalu tamaḥ prādurbhūtaṃ tamograstā adharmam evānuvartante na dharmam / (11.2) Par.?
krodhalobhamohamānānṛtādibhir avacchannā na khalvasmiṃl loke na cāmutra sukham āpnuvanti / (11.3) Par.?
vividhavyādhigaṇopatāpair avakīryante / (11.4) Par.?
vadhabandharogaparikleśādibhiśca kṣutpipāsāśramakṛtair upatāpair upatapyante / (11.5) Par.?
caṇḍavātātyuṣṇātiśītakṛtaiśca pratibhayaiḥ śārīrair duḥkhair upatapyante / (11.6) Par.?
bandhudhanavināśaviprayogakṛtaiśca mānasaiḥ śokair abhibhūyante jarāmṛtyukṛtaiścānyair iti // (11.7) Par.?
yastvetaiḥ śārīrair mānasair duḥkhair na spṛśyate sa sukhaṃ veda / (12.1) Par.?
na caite doṣāḥ svarge prādurbhavanti / (12.2) Par.?
tatra bhavati khalu // (12.3) Par.?
susukhaḥ pavanaḥ svarge gandhaśca surabhistathā / (13.1) Par.?
kṣutpipāsāśramo nāsti na jarā na ca pāpakam // (13.2) Par.?
nityam eva sukhaṃ svarge sukhaṃ duḥkham ihobhayam / (14.1) Par.?
narake duḥkham evāhuḥ samaṃ tu paramaṃ padam // (14.2) Par.?
pṛthivī sarvabhūtānāṃ janitrī tadvidhāḥ striyaḥ / (15.1) Par.?
pumān prajāpatistatra śukraṃ tejomayaṃ viduḥ // (15.2) Par.?
ityetal lokanirmāṇaṃ brahmaṇā vihitaṃ purā / (16.1) Par.?
prajā viparivartante svaiḥ svaiḥ karmabhir āvṛtāḥ // (16.2) Par.?
Duration=0.16332292556763 secs.