Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): fable, good behaviour

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6162
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
tataścitāṃ bakapateḥ kārayāmāsa rākṣasaḥ / (1.2) Par.?
ratnair gandhaiśca bahubhir vastraiśca samalaṃkṛtām // (1.3) Par.?
tatra prajvālya nṛpate bakarājaṃ pratāpavān / (2.1) Par.?
pretakāryāṇi vidhivad rākṣasendraścakāra ha // (2.2) Par.?
tasmin kāle 'tha surabhir devī dākṣāyaṇī śubhā / (3.1) Par.?
upariṣṭāt tatastasya sā babhūva payasvinī // (3.2) Par.?
tasyā vaktrāccyutaḥ phenaḥ kṣīramiśrastadānagha / (4.1) Par.?
so 'patad vai tatastasyāṃ citāyāṃ rājadharmaṇaḥ // (4.2) Par.?
tataḥ saṃjīvitastena bakarājastadānagha / (5.1) Par.?
utpatya ca sameyāya virūpākṣaṃ bakādhipaḥ // (5.2) Par.?
tato 'bhyayād devarājo virūpākṣapuraṃ tadā / (6.1) Par.?
prāha cedaṃ virūpākṣaṃ diṣṭyāyaṃ jīvatītyuta // (6.2) Par.?
śrāvayāmāsa cendrastaṃ virūpākṣaṃ purātanam / (7.1) Par.?
yathā śāpaḥ purā datto brahmaṇā rājadharmaṇaḥ // (7.2) Par.?
yadā bakapatī rājan brahmāṇaṃ nopasarpati / (8.1) Par.?
tato roṣād idaṃ prāha bakendrāya pitāmahaḥ // (8.2) Par.?
yasmānmūḍho mama sado nāgato 'sau bakādhamaḥ / (9.1) Par.?
tasmād vadhaṃ sa duṣṭātmā nacirāt samavāpsyati // (9.2) Par.?
tadāyaṃ tasya vacanānnihato gautamena vai / (10.1) Par.?
tenaivāmṛtasiktaśca punaḥ saṃjīvito bakaḥ // (10.2) Par.?
rājadharmā tataḥ prāha praṇipatya puraṃdaram / (11.1) Par.?
yadi te 'nugrahakṛtā mayi buddhiḥ puraṃdara / (11.2) Par.?
sakhāyaṃ me sudayitaṃ gautamaṃ jīvayetyuta // (11.3) Par.?
tasya vākyaṃ samājñāya vāsavaḥ puruṣarṣabha / (12.1) Par.?
saṃjīvayitvā sakhye vai prādāt taṃ gautamaṃ tadā // (12.2) Par.?
sabhāṇḍopaskaraṃ rājaṃstam āsādya bakādhipaḥ / (13.1) Par.?
sampariṣvajya suhṛdaṃ prītyā paramayā yutaḥ // (13.2) Par.?
atha taṃ pāpakarmāṇaṃ rājadharmā bakādhipaḥ / (14.1) Par.?
visarjayitvā sadhanaṃ praviveśa svam ālayam // (14.2) Par.?
yathocitaṃ ca sa bako yayau brahmasadastadā / (15.1) Par.?
brahmā ca taṃ mahātmānam ātithyenābhyapūjayat // (15.2) Par.?
gautamaścāpi samprāpya punastaṃ śabarālayam / (16.1) Par.?
śūdrāyāṃ janayāmāsa putrān duṣkṛtakāriṇaḥ // (16.2) Par.?
śāpaśca sumahāṃstasya dattaḥ suragaṇaistadā / (17.1) Par.?
kukṣau punarbhvāṃ bhāryāyāṃ janayitvā cirāt sutān / (17.2) Par.?
nirayaṃ prāpsyati mahat kṛtaghno 'yam iti prabho // (17.3) Par.?
etat prāha purā sarvaṃ nārado mama bhārata / (18.1) Par.?
saṃsmṛtya cāpi sumahad ākhyānaṃ puruṣarṣabha / (18.2) Par.?
mayāpi bhavate sarvaṃ yathāvad upavarṇitam // (18.3) Par.?
kutaḥ kṛtaghnasya yaśaḥ kutaḥ sthānaṃ kutaḥ sukham / (19.1) Par.?
aśraddheyaḥ kṛtaghno hi kṛtaghne nāsti niṣkṛtiḥ // (19.2) Par.?
mitradroho na kartavyaḥ puruṣeṇa viśeṣataḥ / (20.1) Par.?
mitradhruṅ nirayaṃ ghoram anantaṃ pratipadyate // (20.2) Par.?
kṛtajñena sadā bhāvyaṃ mitrakāmena cānagha / (21.1) Par.?
mitrāt prabhavate satyaṃ mitrāt prabhavate balam / (21.2) Par.?
satkārair uttamair mitraṃ pūjayeta vicakṣaṇaḥ // (21.3) Par.?
parityājyo budhaiḥ pāpaḥ kṛtaghno nirapatrapaḥ / (22.1) Par.?
mitradrohī kulāṅgāraḥ pāpakarmā narādhamaḥ // (22.2) Par.?
eṣa dharmabhṛtāṃ śreṣṭha proktaḥ pāpo mayā tava / (23.1) Par.?
mitradrohī kṛtaghno vai kiṃ bhūyaḥ śrotum icchasi // (23.2) Par.?
vaiśaṃpāyana uvāca / (24.1) Par.?
etacchrutvā tadā vākyaṃ bhīṣmeṇoktaṃ mahātmanā / (24.2) Par.?
yudhiṣṭhiraḥ prītamanā babhūva janamejaya // (24.3) Par.?
Duration=0.095005035400391 secs.