Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): calmness of mind

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6163
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
dharmāḥ pitāmahenoktā rājadharmāśritāḥ śubhāḥ / (1.2) Par.?
dharmam āśramiṇāṃ śreṣṭhaṃ vaktum arhasi pārthiva // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
sarvatra vihito dharmaḥ svargyaḥ satyaphalaṃ tapaḥ / (2.2) Par.?
bahudvārasya dharmasya nehāsti viphalā kriyā // (2.3) Par.?
yasmin yasmiṃstu vinaye yo yo yāti viniścayam / (3.1) Par.?
sa tam evābhijānāti nānyaṃ bharatasattama // (3.2) Par.?
yathā yathā ca paryeti lokatantram asāravat / (4.1) Par.?
tathā tathā virāgo 'tra jāyate nātra saṃśayaḥ // (4.2) Par.?
evaṃ vyavasite loke bahudoṣe yudhiṣṭhira / (5.1) Par.?
ātmamokṣanimittaṃ vai yateta matimānnaraḥ // (5.2) Par.?
yudhiṣṭhira uvāca / (6.1) Par.?
naṣṭe dhane vā dāre vā putre pitari vā mṛte / (6.2) Par.?
yayā buddhyā nudecchokaṃ tanme brūhi pitāmaha // (6.3) Par.?
bhīṣma uvāca / (7.1) Par.?
naṣṭe dhane vā dāre vā putre pitari vā mṛte / (7.2) Par.?
aho duḥkham iti dhyāyañ śokasyāpacitiṃ caret // (7.3) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (8.1) Par.?
yathā senajitaṃ vipraḥ kaścid ityabravīd vacaḥ // (8.2) Par.?
putraśokābhisaṃtaptaṃ rājānaṃ śokavihvalam / (9.1) Par.?
viṣaṇṇavadanaṃ dṛṣṭvā vipro vacanam abravīt // (9.2) Par.?
kiṃ nu khalvasi mūḍhastvaṃ śocyaḥ kim anuśocasi / (10.1) Par.?
yadā tvām api śocantaḥ śocyā yāsyanti tāṃ gatim // (10.2) Par.?
tvaṃ caivāhaṃ ca ye cānye tvāṃ rājan paryupāsate / (11.1) Par.?
sarve tatra gamiṣyāmo yata evāgatā vayam // (11.2) Par.?
senajid uvāca / (12.1) Par.?
kā buddhiḥ kiṃ tapo vipra kaḥ samādhistapodhana / (12.2) Par.?
kiṃ jñānaṃ kiṃ śrutaṃ vā te yat prāpya na viṣīdasi // (12.3) Par.?
brāhmaṇa uvāca / (13.1) Par.?
paśya bhūtāni duḥkhena vyatiṣaktāni sarvaśaḥ / (13.2) Par.?
ātmāpi cāyaṃ na mama sarvā vā pṛthivī mama // (13.3) Par.?
yathā mama tathānyeṣām iti buddhyā na me vyathā / (14.1) Par.?
etāṃ buddhim ahaṃ prāpya na prahṛṣye na ca vyathe // (14.2) Par.?
yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahodadhau / (15.1) Par.?
sametya ca vyapeyātāṃ tadvad bhūtasamāgamaḥ // (15.2) Par.?
evaṃ putrāśca pautrāśca jñātayo bāndhavāstathā / (16.1) Par.?
teṣu sneho na kartavyo viprayogo hi tair dhruvam // (16.2) Par.?
adarśanād āpatitaḥ punaścādarśanaṃ gataḥ / (17.1) Par.?
na tvāsau veda na tvaṃ taṃ kaḥ san kam anuśocasi // (17.2) Par.?
tṛṣṇārtiprabhavaṃ duḥkhaṃ duḥkhārtiprabhavaṃ sukham / (18.1) Par.?
sukhāt saṃjāyate duḥkham evam etat punaḥ punaḥ / (18.2) Par.?
sukhasyānantaraṃ duḥkhaṃ duḥkhasyānantaraṃ sukham // (18.3) Par.?
sukhāt tvaṃ duḥkham āpannaḥ punar āpatsyase sukham / (19.1) Par.?
na nityaṃ labhate duḥkhaṃ na nityaṃ labhate sukham // (19.2) Par.?
nālaṃ sukhāya suhṛdo nālaṃ duḥkhāya śatravaḥ / (20.1) Par.?
na ca prajñālam arthānāṃ na sukhānām alaṃ dhanam // (20.2) Par.?
na buddhir dhanalābhāya na jāḍyam asamṛddhaye / (21.1) Par.?
lokaparyāyavṛttāntaṃ prājño jānāti netaraḥ // (21.2) Par.?
buddhimantaṃ ca mūḍhaṃ ca śūraṃ bhīruṃ jaḍaṃ kavim / (22.1) Par.?
durbalaṃ balavantaṃ ca bhāginaṃ bhajate sukham // (22.2) Par.?
dhenur vatsasya gopasya svāminastaskarasya ca / (23.1) Par.?
payaḥ pibati yastasyā dhenustasyeti niścayaḥ // (23.2) Par.?
ye ca mūḍhatamā loke ye ca buddheḥ paraṃ gatāḥ / (24.1) Par.?
te narāḥ sukham edhante kliśyatyantarito janaḥ // (24.2) Par.?
antyeṣu remire dhīrā na te madhyeṣu remire / (25.1) Par.?
antyaprāptiṃ sukhām āhur duḥkham antaram antayoḥ // (25.2) Par.?
ye tu buddhisukhaṃ prāptā dvaṃdvātītā vimatsarāḥ / (26.1) Par.?
tānnaivārthā na cānarthā vyathayanti kadācana // (26.2) Par.?
atha ye buddhim aprāptā vyatikrāntāśca mūḍhatām / (27.1) Par.?
te 'tivelaṃ prahṛṣyanti saṃtāpam upayānti ca // (27.2) Par.?
nityapramuditā mūḍhā divi devagaṇā iva / (28.1) Par.?
avalepena mahatā paridṛbdhā vicetasaḥ // (28.2) Par.?
sukhaṃ duḥkhāntam ālasyaṃ duḥkhaṃ dākṣyaṃ sukhodayam / (29.1) Par.?
bhūtiścaiva śriyā sārdhaṃ dakṣe vasati nālase // (29.2) Par.?
sukhaṃ vā yadi vā duḥkhaṃ dveṣyaṃ vā yadi vā priyam / (30.1) Par.?
prāptaṃ prāptam upāsīta hṛdayenāparājitaḥ // (30.2) Par.?
śokasthānasahasrāṇi harṣasthānaśatāni ca / (31.1) Par.?
divase divase mūḍham āviśanti na paṇḍitam // (31.2) Par.?
buddhimantaṃ kṛtaprajñaṃ śuśrūṣum anasūyakam / (32.1) Par.?
dāntaṃ jitendriyaṃ cāpi śoko na spṛśate naram // (32.2) Par.?
etāṃ buddhiṃ samāsthāya guptacittaścared budhaḥ / (33.1) Par.?
udayāstamayajñaṃ hi na śokaḥ spraṣṭum arhati // (33.2) Par.?
yannimittaṃ bhavecchokastrāso vā duḥkham eva vā / (34.1) Par.?
āyāso vā yatomūlastad ekāṅgam api tyajet // (34.2) Par.?
yad yat tyajati kāmānāṃ tat sukhasyābhipūryate / (35.1) Par.?
kāmānusārī puruṣaḥ kāmān anu vinaśyati // (35.2) Par.?
yacca kāmasukhaṃ loke yacca divyaṃ mahat sukham / (36.1) Par.?
tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām // (36.2) Par.?
pūrvadehakṛtaṃ karma śubhaṃ vā yadi vāśubham / (37.1) Par.?
prājñaṃ mūḍhaṃ tathā śūraṃ bhajate yādṛśaṃ kṛtam // (37.2) Par.?
evam eva kilaitāni priyāṇyevāpriyāṇi ca / (38.1) Par.?
jīveṣu parivartante duḥkhāni ca sukhāni ca // (38.2) Par.?
tad evaṃ buddhim āsthāya sukhaṃ jīved guṇānvitaḥ / (39.1) Par.?
sarvān kāmāñ jugupseta saṅgān kurvīta pṛṣṭhataḥ / (39.2) Par.?
vṛtta eṣa hṛdi prauḍho mṛtyur eṣa manomayaḥ // (39.3) Par.?
yadā saṃharate kāmān kūrmo 'ṅgānīva sarvaśaḥ / (40.1) Par.?
tadātmajyotir ātmā ca ātmanyeva prasīdati // (40.2) Par.?
kiṃcid eva mamatvena yadā bhavati kalpitam / (41.1) Par.?
tad eva paritāpārthaṃ sarvaṃ sampadyate tadā // (41.2) Par.?
na bibheti yadā cāyaṃ yadā cāsmānna bibhyati / (42.1) Par.?
yadā necchati na dveṣṭi brahma sampadyate tadā // (42.2) Par.?
ubhe satyānṛte tyaktvā śokānandau bhayābhaye / (43.1) Par.?
priyāpriye parityajya praśāntātmā bhaviṣyasi // (43.2) Par.?
yadā na kurute dhīraḥ sarvabhūteṣu pāpakam / (44.1) Par.?
karmaṇā manasā vācā brahma sampadyate tadā // (44.2) Par.?
yā dustyajā durmatibhir yā na jīryati jīryataḥ / (45.1) Par.?
yo 'sau prāṇāntiko rogastāṃ tṛṣṇāṃ tyajataḥ sukham // (45.2) Par.?
atra piṅgalayā gītā gāthāḥ śrūyanti pārthiva / (46.1) Par.?
yathā sā kṛcchrakāle 'pi lebhe dharmaṃ sanātanam // (46.2) Par.?
saṃkete piṅgalā veśyā kāntenāsīd vinākṛtā / (47.1) Par.?
atha kṛcchragatā śāntāṃ buddhim āsthāpayat tadā // (47.2) Par.?
piṅgalovāca / (48.1) Par.?
unmattāham anunmattaṃ kāntam anvavasaṃ ciram / (48.2) Par.?
antike ramaṇaṃ santaṃ nainam adhyagamaṃ purā // (48.3) Par.?
ekasthūṇaṃ navadvāram apidhāsyāmyagārakam / (49.1) Par.?
kā hi kāntam ihāyāntam ayaṃ kānteti maṃsyate // (49.2) Par.?
akāmāḥ kāmarūpeṇa dhūrtā narakarūpiṇaḥ / (50.1) Par.?
na punar vañcayiṣyanti pratibuddhāsmi jāgṛmi // (50.2) Par.?
anartho 'pi bhavatyartho daivāt pūrvakṛtena vā / (51.1) Par.?
saṃbuddhāhaṃ nirākārā nāham adyājitendriyā // (51.2) Par.?
sukhaṃ nirāśaḥ svapiti nairāśyaṃ paramaṃ sukham / (52.1) Par.?
āśām anāśāṃ kṛtvā hi sukhaṃ svapiti piṅgalā // (52.2) Par.?
bhīṣma uvāca / (53.1) Par.?
etaiścānyaiśca viprasya hetumadbhiḥ prabhāṣitaiḥ / (53.2) Par.?
paryavasthāpito rājā senajinmumude sukham // (53.3) Par.?
Duration=0.2155499458313 secs.