UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2726
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ūrdhvajatruvikāreṣu viśeṣān nasyam iṣyate / (1.1)
Par.?
nāsā hi śiraso dvāraṃ tena tad vyāpya hanti tān // (1.2)
Par.?
virecanaṃ bṛṃhaṇaṃ ca śamanaṃ ca tridhāpi tat / (2.1)
Par.?
virecanaṃ śiraḥśūlajāḍyasyandagalāmaye // (2.2)
Par.?
śophagaṇḍakṛmigranthikuṣṭhāpasmārapīnase / (3.1)
Par.?
bṛṃhaṇaṃ vātaje śūle sūryāvarte svarakṣaye // (3.2)
Par.?
nāsāsyaśoṣe vāksaṅge kṛcchrabodhe 'vabāhuke / (4.1)
Par.?
śamanaṃ nīlikāvyaṅgakeśadoṣākṣirājiṣu // (4.2)
Par.?
yathāsvaṃ yaugikaiḥ snehair yathāsvaṃ ca prasādhitaiḥ / (5.1)
Par.?
kalkakvāthādibhiś cādyaṃ madhupaṭvāsavair api // (5.2)
Par.?
bṛṃhaṇaṃ dhanvamāṃsottharasāsṛkkhapurair api / (6.1)
Par.?
śamanaṃ yojayet pūrvaiḥ kṣīreṇa salilena vā // (6.2)
Par.?
marśaś ca pratimarśaś ca dvidhā sneho 'tra mātrayā / (7.1)
Par.?
kalkādyair avapīḍas tu sa tīkṣṇair mūrdharecanaḥ // (7.2)
Par.?
dhmānaṃ virecanaścūrṇo yuñjyāt taṃ mukhavāyunā / (8.1)
Par.?
ṣaḍaṅguladvimukhayā nāḍyā bheṣajagarbhayā // (8.2)
Par.?
sa hi bhūritaraṃ doṣaṃ cūrṇatvād apakarṣati / (9.1)
Par.?
pradeśinyaṅgulīparvadvayān magnasamuddhṛtāt // (9.2)
Par.?
yāvat patatyasau bindur daśāṣṭau ṣaṭ krameṇa te / (10.1)
Par.?
marśasyotkṛṣṭamadhyonā mātrās tā eva ca kramāt // (10.2)
Par.?
bindudvayonāḥ kalkāder yojayen na tu nāvanam / (11.1)
Par.?
toyamadyagarasnehapītānāṃ pātum icchatām // (11.2)
Par.?
bhuktabhaktaśiraḥsnātasnātukāmasrutāsṛjām / (12.1)
Par.?
navapīnasavegārtasūtikāśvāsakāsinām // (12.2)
Par.?
śuddhānāṃ dattavastīnāṃ tathānārtavadurdine / (13.1)
Par.?
anyatrātyayikād vyādher atha nasyaṃ prayojayet // (13.2)
Par.?
prātaḥ śleṣmaṇi madhyāhne pitte sāyaṃ niśoścale / (14.1)
Par.?
svasthavṛtte tu pūrvāhṇe śaratkālavasantayoḥ // (14.2)
Par.?
śīte madhyaṃdine grīṣme sāyaṃ varṣāsu sātape / (15.1)
Par.?
vātābhibhūte śirasi hidhmāyām apatānake // (15.2)
Par.?
manyāstambhe svarabhraṃśe sāyaṃ prātar dine dine / (16.1)
Par.?
ekāhāntaram anyatra saptāhaṃ ca tad ācaret // (16.2)
Par.?
snigdhasvinnottamāṅgasya prākkṛtāvaśyakasya ca / (17.1)
Par.?
nivātaśayanasthasya jatrūrdhvaṃ svedayet punaḥ // (17.2) Par.?
athottānarjudehasya pāṇipāde prasārite / (18.1)
Par.?
kiṃcidunnatapādasya kiṃcinmūrdhani nāmite // (18.2)
Par.?
nāsāpuṭaṃ pidhāyaikaṃ paryāyeṇa niṣecayet / (19.1)
Par.?
uṣṇāmbutaptaṃ bhaiṣajyaṃ praṇāḍyā picunāthavā // (19.2)
Par.?
datte pādatalaskandhahastakarṇādi mardayet / (20.1)
Par.?
śanair ucchidya niṣṭhīvet pārśvayor ubhayos tataḥ // (20.2)
Par.?
ā bheṣajakṣayād evaṃ dvis trir vā nasyam ācaret / (21.1)
Par.?
mūrchāyāṃ śītatoyena siñcet pariharan śiraḥ // (21.2)
Par.?
snehaṃ virecanasyānte dadyād doṣādyapekṣayā / (22.1)
Par.?
nasyānte vākśataṃ tiṣṭhed uttāno dhārayet tataḥ // (22.2)
Par.?
dhūmaṃ pītvā kavoṣṇāmbukavaḍān kaṇṭhaśuddhaye / (23.1)
Par.?
samyaksnigdhe sukhocchvāsasvapnabodhākṣapāṭavam // (23.2)
Par.?
rūkṣe 'kṣistabdhatā śoṣo nāsāsye mūrdhaśūnyatā / (24.1)
Par.?
snigdhe 'ti kaṇḍūgurutāprasekārucipīnasāḥ // (24.2)
Par.?
suvirikte 'kṣilaghutāvaktrasvaraviśuddhayaḥ / (25.1)
Par.?
durvirikte gadodrekaḥ kṣāmatātivirecite // (25.2)
Par.?
pratimarśaḥ kṣatakṣāmabālavṛddhasukhātmasu / (26.1)
Par.?
prayojyo 'kālavarṣe 'pi na tviṣṭo duṣṭapīnase // (26.2)
Par.?
madyapīte 'balaśrotre kṛmidūṣitamūrdhani / (27.1)
Par.?
utkṛṣṭotkliṣṭadoṣe ca hīnamātratayā hi saḥ // (27.2)
Par.?
niśāharbhuktavāntāhaḥsvapnādhvaśramaretasām / (28.1)
Par.?
śiro'bhyañjanagaṇḍūṣaprasrāvāñjanavarcasām // (28.2)
Par.?
dantakāṣṭhasya hāsasya yojyo 'nte 'sau dvibindukaḥ / (29.1)
Par.?
pañcasu srotasāṃ śuddhiḥ klamanāśas triṣu kramāt // (29.2)
Par.?
dṛgbalaṃ pañcasu tato dantadārḍhyaṃ marucchamaḥ / (30.1)
Par.?
na nasyam ūnasaptābde nātītāśītivatsare // (30.2)
Par.?
na conāṣṭādaśe dhūmaḥ kavaḍo nonapañcame / (31.1)
Par.?
na śuddhir ūnadaśame na cātikrāntasaptatau // (31.2)
Par.?
ājanmamaraṇaṃ śastaḥ pratimarśas tu vastivat / (32.1)
Par.?
marśavacca guṇān kuryāt sa hi nityopasevanāt // (32.2)
Par.?
na cātra yantraṇā nāpi vyāpadbhyo marśavad bhayam / (33.1)
Par.?
tailam eva ca nasyārthe nityābhyāsena śasyate // (33.2)
Par.?
śirasaḥ śleṣmadhāmatvāt snehāḥ svasthasya netare / (34.1)
Par.?
āśukṛccirakāritvaṃ guṇotkarṣāpakṛṣṭatā // (34.2)
Par.?
marśe ca pratimarśe ca viśeṣo na bhaved yadi / (35.1)
Par.?
ko marśaṃ saparīhāraṃ sāpadaṃ ca bhajet tataḥ // (35.2)
Par.?
acchapānavicārākhyau kuṭīvātātapasthitī / (36.1)
Par.?
anvāsamātrāvastī ca tadvad eva vinirdiśet // (36.2)
Par.?
paṭolamudgavārtākahrasvamūlakajāṅgalaiḥ / (37.1)
Par.?
rasaiḥ śāliyavān adyān nasyakarmaṇi ṣaḍvidhe // (37.2)
Par.?
jīvantījaladevadārujaladatvaksevyagopīhimam / (38.1)
Par.?
dārvītvaṅmadhukaplavāguruvarīpuṇḍrāhvabilvotpalam / (38.2)
Par.?
dhāvanyau surabhiṃ sthire kṛmiharaṃ pattraṃ truṭīṃ reṇukām / (38.3)
Par.?
kiñjalkaṃ kamalād balāṃ śataguṇe divye 'mbhasi kvāthayet // (38.4)
Par.?
tailād rasaṃ daśaguṇaṃ pariśeṣya tena tailaṃ paceta salilena daśaiva vārān / (39.1)
Par.?
pāke kṣipecca daśame samam ājadugdhaṃ nasyaṃ mahāguṇam uśantyaṇutailam etat // (39.2)
Par.?
ghanonnataprasannatvakskandhagrīvāsyavakṣasaḥ / (40.1)
Par.?
dṛḍhendriyāstapalitā bhaveyur nasyaśīlinaḥ // (40.2)
Par.?
Duration=0.12509393692017 secs.