Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Liberation, mokṣa, release

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6165
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
dhanino vādhanā ye ca vartayanti svatantriṇaḥ / (1.2) Par.?
sukhaduḥkhāgamasteṣāṃ kaḥ kathaṃ vā pitāmaha // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (2.2) Par.?
śamyākena vimuktena gītaṃ śāntigatena ha // (2.3) Par.?
abravīnmāṃ purā kaścid brāhmaṇastyāgam āsthitaḥ / (3.1) Par.?
kliśyamānaḥ kudāreṇa kucailena bubhukṣayā // (3.2) Par.?
utpannam iha loke vai janmaprabhṛti mānavam / (4.1) Par.?
vividhānyupavartante duḥkhāni ca sukhāni ca // (4.2) Par.?
tayor ekatare mārge yadyenam abhisaṃnayet / (5.1) Par.?
na sukhaṃ prāpya saṃhṛṣyenna duḥkhaṃ prāpya saṃjvaret // (5.2) Par.?
na vai carasi yacchreya ātmano vā yad īhase / (6.1) Par.?
akāmātmāpi hi sadā dhuram udyamya caiva hi // (6.2) Par.?
akiṃcanaḥ paripatan sukham āsvādayiṣyasi / (7.1) Par.?
akiṃcanaḥ sukhaṃ śete samuttiṣṭhati caiva hi // (7.2) Par.?
ākiṃcanyaṃ sukhaṃ loke pathyaṃ śivam anāmayam / (8.1) Par.?
anamitram atho hyetad durlabhaṃ sulabhaṃ satām // (8.2) Par.?
akiṃcanasya śuddhasya upapannasya sarvaśaḥ / (9.1) Par.?
avekṣamāṇastrīṃl lokānna tulyam upalakṣaye // (9.2) Par.?
ākiṃcanyaṃ ca rājyaṃ ca tulayā samatolayam / (10.1) Par.?
atyaricyata dāridryaṃ rājyād api guṇādhikam // (10.2) Par.?
ākiṃcanye ca rājye ca viśeṣaḥ sumahān ayam / (11.1) Par.?
nityodvigno hi dhanavānmṛtyor āsyagato yathā // (11.2) Par.?
naivāsyāgnir na cādityo na mṛtyur na ca dasyavaḥ / (12.1) Par.?
prabhavanti dhanajyāninirmuktasya nirāśiṣaḥ // (12.2) Par.?
taṃ vai sadā kāmacaram anupastīrṇaśāyinam / (13.1) Par.?
bāhūpadhānaṃ śāmyantaṃ praśaṃsanti divaukasaḥ // (13.2) Par.?
dhanavān krodhalobhābhyām āviṣṭo naṣṭacetanaḥ / (14.1) Par.?
tiryagīkṣaḥ śuṣkamukhaḥ pāpako bhrukuṭīmukhaḥ // (14.2) Par.?
nirdaśaṃścādharoṣṭhaṃ ca kruddho dāruṇabhāṣitā / (15.1) Par.?
kastam icchet paridraṣṭuṃ dātum icchati cenmahīm // (15.2) Par.?
śriyā hyabhīkṣṇaṃ saṃvāso mohayatyavicakṣaṇam / (16.1) Par.?
sā tasya cittaṃ harati śāradābhram ivānilaḥ // (16.2) Par.?
athainaṃ rūpamānaśca dhanamānaśca vindati / (17.1) Par.?
abhijāto 'smi siddho 'smi nāsmi kevalamānuṣaḥ / (17.2) Par.?
ityebhiḥ kāraṇaistasya tribhiścittaṃ prasicyate // (17.3) Par.?
sa prasiktamanā bhogān visṛjya pitṛsaṃcitān / (18.1) Par.?
parikṣīṇaḥ parasvānām ādānaṃ sādhu manyate // (18.2) Par.?
tam atikrāntamaryādam ādadānaṃ tatastataḥ / (19.1) Par.?
pratiṣedhanti rājāno lubdhā mṛgam iveṣubhiḥ // (19.2) Par.?
evam etāni duḥkhāni tāni tānīha mānavam / (20.1) Par.?
vividhānyupavartante gātrasaṃsparśajāni ca // (20.2) Par.?
teṣāṃ paramaduḥkhānāṃ buddhyā bhaiṣajyam ācaret / (21.1) Par.?
lokadharmaṃ samājñāya dhruvāṇām adhruvaiḥ saha // (21.2) Par.?
nātyaktvā sukham āpnoti nātyaktvā vindate param / (22.1) Par.?
nātyaktvā cābhayaḥ śete tyaktvā sarvaṃ sukhī bhava // (22.2) Par.?
ityetaddhāstinapure brāhmaṇenopavarṇitam / (23.1) Par.?
śamyākena purā mahyaṃ tasmāt tyāgaḥ paro mataḥ // (23.2) Par.?
Duration=0.1371898651123 secs.