Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Liberation, mokṣa, release, poverty, renunciation

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6166
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
īhamānaḥ samārambhān yadi nāsādayed dhanam / (1.2) Par.?
dhanatṛṣṇābhibhūtaśca kiṃ kurvan sukham āpnuyāt // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
sarvasāmyam anāyāsaḥ satyavākyaṃ ca bhārata / (2.2) Par.?
nirvedaścāvivitsā ca yasya syāt sa sukhī naraḥ // (2.3) Par.?
etānyeva padānyāhuḥ pañca vṛddhāḥ praśāntaye / (3.1) Par.?
eṣa svargaśca dharmaśca sukhaṃ cānuttamaṃ satām // (3.2) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (4.1) Par.?
nirvedānmaṅkinā gītaṃ tannibodha yudhiṣṭhira // (4.2) Par.?
īhamāno dhanaṃ maṅkir bhagnehaśca punaḥ punaḥ / (5.1) Par.?
kenacid dhanaśeṣeṇa krītavān damyagoyugam // (5.2) Par.?
susambaddhau tu tau damyau damanāyābhiniḥsṛtau / (6.1) Par.?
āsīnam uṣṭraṃ madhyena sahasaivābhyadhāvatām // (6.2) Par.?
tayoḥ samprāptayor uṣṭraḥ skandhadeśam amarṣaṇaḥ / (7.1) Par.?
utthāyotkṣipya tau damyau prasasāra mahājavaḥ // (7.2) Par.?
hriyamāṇau tu tau damyau tenoṣṭreṇa pramāthinā / (8.1) Par.?
mriyamāṇau ca samprekṣya maṅkistatrābravīd idam // (8.2) Par.?
na caivāvihitaṃ śakyaṃ dakṣeṇāpīhituṃ dhanam / (9.1) Par.?
yuktena śraddhayā samyag īhāṃ samanutiṣṭhatā // (9.2) Par.?
kṛtasya pūrvaṃ cānarthair yuktasyāpyanutiṣṭhataḥ / (10.1) Par.?
imaṃ paśyata saṃgatyā mama daivam upaplavam // (10.2) Par.?
udyamyodyamya me damyau viṣameṇeva gacchati / (11.1) Par.?
utkṣipya kākatālīyam unmātheneva jambukaḥ // (11.2) Par.?
maṇī voṣṭrasya lambete priyau vatsatarau mama / (12.1) Par.?
śuddhaṃ hi daivam evedam ato naivāsti pauruṣam // (12.2) Par.?
yadi vāpyupapadyeta pauruṣaṃ nāma karhicit / (13.1) Par.?
anviṣyamāṇaṃ tad api daivam evāvatiṣṭhate // (13.2) Par.?
tasmānnirveda eveha gantavyaḥ sukham īpsatā / (14.1) Par.?
sukhaṃ svapiti nirviṇṇo nirāśaścārthasādhane // (14.2) Par.?
aho samyak śukenoktaṃ sarvataḥ parimucyatā / (15.1) Par.?
pratiṣṭhatā mahāraṇyaṃ janakasya niveśanāt // (15.2) Par.?
yaḥ kāmān prāpnuyāt sarvān yaścainān kevalāṃstyajet / (16.1) Par.?
prāpaṇāt sarvakāmānāṃ parityāgo viśiṣyate // (16.2) Par.?
nāntaṃ sarvavivitsānāṃ gatapūrvo 'sti kaścana / (17.1) Par.?
śarīre jīvite caiva tṛṣṇā mandasya vardhate // (17.2) Par.?
nivartasva vivitsābhyaḥ śāmya nirvidya māmaka / (18.1) Par.?
asakṛccāsi nikṛto na ca nirvidyase tano // (18.2) Par.?
yadi nāhaṃ vināśyaste yadyevaṃ ramase mayā / (19.1) Par.?
mā māṃ yojaya lobhena vṛthā tvaṃ vittakāmuka // (19.2) Par.?
saṃcitaṃ saṃcitaṃ dravyaṃ naṣṭaṃ tava punaḥ punaḥ / (20.1) Par.?
kadā vimokṣyase mūḍha dhanehāṃ dhanakāmuka // (20.2) Par.?
aho nu mama bāliśyaṃ yo 'haṃ krīḍanakastava / (21.1) Par.?
kiṃ naiva jātu puruṣaḥ pareṣāṃ preṣyatām iyāt // (21.2) Par.?
na pūrve nāpare jātu kāmānām antam āpnuvan / (22.1) Par.?
tyaktvā sarvasamārambhān pratibuddho 'smi jāgṛmi // (22.2) Par.?
nūnaṃ te hṛdayaṃ kāma vajrasāramayaṃ dṛḍham / (23.1) Par.?
yad anarthaśatāviṣṭaṃ śatadhā na vidīryate // (23.2) Par.?
tyajāmi kāma tvāṃ caiva yacca kiṃcit priyaṃ tava / (24.1) Par.?
tavāhaṃ sukham anvicchann ātmanyupalabhe sukham // (24.2) Par.?
kāma jānāmi te mūlaṃ saṃkalpāt kila jāyase / (25.1) Par.?
na tvāṃ saṃkalpayiṣyāmi samūlo na bhaviṣyasi // (25.2) Par.?
īhā dhanasya na sukhā labdhvā cintā ca bhūyasī / (26.1) Par.?
labdhanāśo yathā mṛtyur labdhaṃ bhavati vā na vā // (26.2) Par.?
paretya yo na labhate tato duḥkhataraṃ nu kim / (27.1) Par.?
na ca tuṣyati labdhena bhūya eva ca mārgati // (27.2) Par.?
anutarṣula evārthaḥ svādu gāṅgam ivodakam / (28.1) Par.?
madvilāpanam etat tu pratibuddho 'smi saṃtyaja // (28.2) Par.?
ya imaṃ māmakaṃ dehaṃ bhūtagrāmaḥ samāśritaḥ / (29.1) Par.?
sa yātvito yathākāmaṃ vasatāṃ vā yathāsukham // (29.2) Par.?
na yuṣmāsviha me prītiḥ kāmalobhānusāriṣu / (30.1) Par.?
tasmād utsṛjya sarvān vaḥ satyam evāśrayāmyaham // (30.2) Par.?
sarvabhūtānyahaṃ dehe paśyanmanasi cātmanaḥ / (31.1) Par.?
yoge buddhiṃ śrute sattvaṃ mano brahmaṇi dhārayan // (31.2) Par.?
vihariṣyāmyanāsaktaḥ sukhī lokānnirāmayaḥ / (32.1) Par.?
yathā mā tvaṃ punar naivaṃ duḥkheṣu praṇidhāsyasi // (32.2) Par.?
tvayā hi me praṇunnasya gatir anyā na vidyate / (33.1) Par.?
tṛṣṇāśokaśramāṇāṃ hi tvaṃ kāma prabhavaḥ sadā // (33.2) Par.?
dhananāśo 'dhikaṃ duḥkhaṃ manye sarvamahattaram / (34.1) Par.?
jñātayo hyavamanyante mitrāṇi ca dhanacyutam // (34.2) Par.?
avajñānasahasraistu doṣāḥ kaṣṭatarādhane / (35.1) Par.?
dhane sukhakalā yā ca sāpi duḥkhair vidhīyate // (35.2) Par.?
dhanam asyeti puruṣaṃ purā nighnanti dasyavaḥ / (36.1) Par.?
kliśyanti vividhair daṇḍair nityam udvejayanti ca // (36.2) Par.?
mandalolupatā duḥkham iti buddhaṃ cirānmayā / (37.1) Par.?
yad yad ālambase kāma tat tad evānurudhyase // (37.2) Par.?
atattvajño 'si bālaśca dustoṣo 'pūraṇo 'nalaḥ / (38.1) Par.?
naiva tvaṃ vettha sulabhaṃ naiva tvaṃ vettha durlabham // (38.2) Par.?
pātālam iva duṣpūro māṃ duḥkhair yoktum icchasi / (39.1) Par.?
nāham adya samāveṣṭuṃ śakyaḥ kāma punastvayā // (39.2) Par.?
nirvedam aham āsādya dravyanāśād yadṛcchayā / (40.1) Par.?
nirvṛtiṃ paramāṃ prāpya nādya kāmān vicintaye // (40.2) Par.?
atikleśān sahāmīha nāhaṃ budhyāmyabuddhimān / (41.1) Par.?
nikṛto dhananāśena śaye sarvāṅgavijvaraḥ // (41.2) Par.?
parityajāmi kāma tvāṃ hitvā sarvamanogatīḥ / (42.1) Par.?
na tvaṃ mayā punaḥ kāma nasyoteneva raṃsyase // (42.2) Par.?
kṣamiṣye 'kṣamamāṇānāṃ na hiṃsiṣye ca hiṃsitaḥ / (43.1) Par.?
dveṣyamuktaḥ priyaṃ vakṣyāmyanādṛtya tad apriyam // (43.2) Par.?
tṛptaḥ svasthendriyo nityaṃ yathālabdhena vartayan / (44.1) Par.?
na sakāmaṃ kariṣyāmi tvām ahaṃ śatrum ātmanaḥ // (44.2) Par.?
nirvedaṃ nirvṛtiṃ tṛptiṃ śāntiṃ satyaṃ damaṃ kṣamām / (45.1) Par.?
sarvabhūtadayāṃ caiva viddhi māṃ śaraṇāgatam // (45.2) Par.?
tasmāt kāmaśca lobhaśca tṛṣṇā kārpaṇyam eva ca / (46.1) Par.?
tyajantu māṃ pratiṣṭhantaṃ sattvastho hyasmi sāṃpratam // (46.2) Par.?
prahāya kāmaṃ lobhaṃ ca krodhaṃ pāruṣyam eva ca / (47.1) Par.?
nādya lobhavaśaṃ prāpto duḥkhaṃ prāpsyāmyanātmavān // (47.2) Par.?
yad yat tyajati kāmānāṃ tat sukhasyābhipūryate / (48.1) Par.?
kāmasya vaśago nityaṃ duḥkham eva prapadyate // (48.2) Par.?
kāmān vyudasya dhunute yat kiṃcit puruṣo rajaḥ / (49.1) Par.?
kāmakrodhodbhavaṃ duḥkham ahrīr aratir eva ca // (49.2) Par.?
eṣa brahmapraviṣṭo 'haṃ grīṣme śītam iva hradam / (50.1) Par.?
śāmyāmi parinirvāmi sukham āse ca kevalam // (50.2) Par.?
yacca kāmasukhaṃ loke yacca divyaṃ mahat sukham / (51.1) Par.?
tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām // (51.2) Par.?
ātmanā saptamaṃ kāmaṃ hatvā śatrum ivottamam / (52.1) Par.?
prāpyāvadhyaṃ brahmapuraṃ rājeva syām ahaṃ sukhī // (52.2) Par.?
etāṃ buddhiṃ samāsthāya maṅkir nirvedam āgataḥ / (53.1) Par.?
sarvān kāmān parityajya prāpya brahma mahat sukham // (53.2) Par.?
damyanāśakṛte maṅkir amaratvaṃ kilāgamat / (54.1) Par.?
achinat kāmamūlaṃ sa tena prāpa mahat sukham // (54.2) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (55.1) Par.?
gītaṃ videharājena janakena praśāmyatā // (55.2) Par.?
anantaṃ bata me vittaṃ yasya me nāsti kiṃcana / (56.1) Par.?
mithilāyāṃ pradīptāyāṃ na me dahyati kiṃcana // (56.2) Par.?
atraivodāharantīmaṃ bodhyasya padasaṃcayam / (57.1) Par.?
nirvedaṃ prati vinyastaṃ pratibodha yudhiṣṭhira // (57.2) Par.?
bodhyaṃ dāntam ṛṣiṃ rājā nahuṣaḥ paryapṛcchata / (58.1) Par.?
nirvedācchāntim āpannaṃ śāntaṃ prajñānatarpitam // (58.2) Par.?
upadeśaṃ mahāprājña śamasyopadiśasva me / (59.1) Par.?
kāṃ buddhiṃ samanudhyāya śāntaścarasi nirvṛtaḥ // (59.2) Par.?
bodhya uvāca / (60.1) Par.?
upadeśena vartāmi nānuśāsmīha kaṃcana / (60.2) Par.?
lakṣaṇaṃ tasya vakṣye 'haṃ tat svayaṃ pravimṛśyatām // (60.3) Par.?
piṅgalā kuraraḥ sarpaḥ sāraṅgānveṣaṇaṃ vane / (61.1) Par.?
iṣukāraḥ kumārī ca ṣaḍ ete guravo mama // (61.2) Par.?
Duration=0.25032711029053 secs.