Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Liberation, mokṣa, release, poverty, renunciation

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6167
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
kena vṛttena vṛttajña vītaśokaścarenmahīm / (1.2) Par.?
kiṃ ca kurvannaro loke prāpnoti paramāṃ gatim // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (2.2) Par.?
prahrādasya ca saṃvādaṃ muner ājagarasya ca // (2.3) Par.?
carantaṃ brāhmaṇaṃ kaṃcit kalyacittam anāmayam / (3.1) Par.?
papraccha rājan prahrādo buddhimān prājñasaṃmataḥ // (3.2) Par.?
svasthaḥ śakto mṛdur dānto nirvivitso 'nasūyakaḥ / (4.1) Par.?
suvāg bahumato loke prājñaścarasi bālavat // (4.2) Par.?
naiva prārthayase lābhaṃ nālābheṣvanuśocasi / (5.1) Par.?
nityatṛpta iva brahmanna kiṃcid avamanyase // (5.2) Par.?
srotasā hriyamāṇāsu prajāsvavimanā iva / (6.1) Par.?
dharmakāmārthakāryeṣu kūṭastha iva lakṣyase // (6.2) Par.?
nānutiṣṭhasi dharmārthau na kāme cāpi vartase / (7.1) Par.?
indriyārthān anādṛtya muktaścarasi sākṣivat // (7.2) Par.?
kā nu prajñā śrutaṃ vā kiṃ vṛttir vā kā nu te mune / (8.1) Par.?
kṣipram ācakṣva me brahmañ śreyo yad iha manyase // (8.2) Par.?
anuyuktaḥ sa medhāvī lokadharmavidhānavit / (9.1) Par.?
uvāca ślakṣṇayā vācā prahrādam anapārthayā // (9.2) Par.?
paśyan prahrāda bhūtānām utpattim animittataḥ / (10.1) Par.?
hrāsaṃ vṛddhiṃ vināśaṃ ca na prahṛṣye na ca vyathe // (10.2) Par.?
svabhāvād eva saṃdṛśya vartamānāḥ pravṛttayaḥ / (11.1) Par.?
svabhāvaniratāḥ sarvāḥ paritapye na kenacit // (11.2) Par.?
paśyan prahrāda saṃyogān viprayogaparāyaṇān / (12.1) Par.?
saṃcayāṃśca vināśāntānna kvacid vidadhe manaḥ // (12.2) Par.?
antavanti ca bhūtāni guṇayuktāni paśyataḥ / (13.1) Par.?
utpattinidhanajñasya kiṃ kāryam avaśiṣyate // (13.2) Par.?
jalajānām api hyantaṃ paryāyeṇopalakṣaye / (14.1) Par.?
mahatām api kāyānāṃ sūkṣmāṇāṃ ca mahodadhau // (14.2) Par.?
jaṅgamasthāvarāṇāṃ ca bhūtānām asurādhipa / (15.1) Par.?
pārthivānām api vyaktaṃ mṛtyuṃ paśyāmi sarvaśaḥ // (15.2) Par.?
antarikṣacarāṇāṃ ca dānavottama pakṣiṇām / (16.1) Par.?
uttiṣṭhati yathākālaṃ mṛtyur balavatām api // (16.2) Par.?
divi saṃcaramāṇāni hrasvāni ca mahānti ca / (17.1) Par.?
jyotīṃṣi ca yathākālaṃ patamānāni lakṣaye // (17.2) Par.?
iti bhūtāni saṃpaśyann anuṣaktāni mṛtyunā / (18.1) Par.?
sarvasāmānyato vidvān kṛtakṛtyaḥ sukhaṃ svape // (18.2) Par.?
sumahāntam api grāsaṃ grase labdhaṃ yadṛcchayā / (19.1) Par.?
śaye punar abhuñjāno divasāni bahūnyapi // (19.2) Par.?
āsravatyapi mām annaṃ punar bahuguṇaṃ bahu / (20.1) Par.?
punar alpaguṇaṃ stokaṃ punar naivopapadyate // (20.2) Par.?
kaṇān kadācit khādāmi piṇyākam api ca grase / (21.1) Par.?
bhakṣaye śālimāṃsāni bhakṣāṃścoccāvacān punaḥ // (21.2) Par.?
śaye kadācit paryaṅke bhūmāvapi punaḥ śaye / (22.1) Par.?
prāsāde 'pi ca me śayyā kadācid upapadyate // (22.2) Par.?
dhārayāmi ca cīrāṇi śāṇīṃ kṣaumājināni ca / (23.1) Par.?
mahārhāṇi ca vāsāṃsi dhārayāmyaham ekadā // (23.2) Par.?
na saṃnipatitaṃ dharmyam upabhogaṃ yadṛcchayā / (24.1) Par.?
pratyācakṣe na cāpyenam anurudhye sudurlabham // (24.2) Par.?
acalam anidhanaṃ śivaṃ viśokaṃ śucim atulaṃ viduṣāṃ mate niviṣṭam / (25.1) Par.?
anabhimatam asevitaṃ ca mūḍhair vratam idam ājagaraṃ śuciścarāmi // (25.2) Par.?
acalitamatir acyutaḥ svadharmāt parimitasaṃsaraṇaḥ parāvarajñaḥ / (26.1) Par.?
vigatabhayakaṣāyalobhamoho vratam idam ājagaraṃ śuciścarāmi // (26.2) Par.?
aniyataphalabhakṣyabhojyapeyaṃ vidhipariṇāmavibhaktadeśakālam / (27.1) Par.?
hṛdayasukham asevitaṃ kadaryair vratam idam ājagaraṃ śuciścarāmi // (27.2) Par.?
idam idam iti tṛṣṇayābhibhūtaṃ janam anavāptadhanaṃ viṣīdamānam / (28.1) Par.?
nipuṇam anuniśāmya tattvabuddhyā vratam idam ājagaraṃ śuciścarāmi // (28.2) Par.?
bahuvidham anudṛśya cārthahetoḥ kṛpaṇam ihāryam anāryam āśrayantam / (29.1) Par.?
upaśamarucir ātmavān praśānto vratam idam ājagaraṃ śuciścarāmi // (29.2) Par.?
sukham asukham anartham arthalābhaṃ ratim aratiṃ maraṇaṃ ca jīvitaṃ ca / (30.1) Par.?
vidhiniyatam avekṣya tattvato 'haṃ vratam idam ājagaraṃ śuciścarāmi // (30.2) Par.?
apagatabhayarāgamohadarpo dhṛtimatibuddhisamanvitaḥ praśāntaḥ / (31.1) Par.?
upagataphalabhogino niśāmya vratam idam ājagaraṃ śuciścarāmi // (31.2) Par.?
aniyataśayanāsanaḥ prakṛtyā damaniyamavratasatyaśaucayuktaḥ / (32.1) Par.?
apagataphalasaṃcayaḥ prahṛṣṭo vratam idam ājagaraṃ śuciścarāmi // (32.2) Par.?
abhigatam asukhārtham īhanārthair upagatabuddhir avekṣya cātmasaṃsthaḥ / (33.1) Par.?
tṛṣitam aniyataṃ mano niyantuṃ vratam idam ājagaraṃ śuciścarāmi // (33.2) Par.?
na hṛdayam anurudhyate mano vā priyasukhadurlabhatām anityatāṃ ca / (34.1) Par.?
tad ubhayam upalakṣayann ivāhaṃ vratam idam ājagaraṃ śuciścarāmi // (34.2) Par.?
bahu kathitam idaṃ hi buddhimadbhiḥ kavibhir abhiprathayadbhir ātmakīrtim / (35.1) Par.?
idam idam iti tatra tatra tat tat svaparamatair gahanaṃ pratarkayadbhiḥ // (35.2) Par.?
tad aham anuniśāmya viprayātaṃ pṛthag abhipannam ihābudhair manuṣyaiḥ / (36.1) Par.?
anavasitam anantadoṣapāraṃ nṛṣu viharāmi vinītaroṣatṛṣṇaḥ // (36.2) Par.?
bhīṣma uvāca / (37.1) Par.?
ajagaracaritaṃ vrataṃ mahātmā ya iha naro 'nucared vinītarāgaḥ / (37.2) Par.?
apagatabhayamanyulobhamohaḥ sa khalu sukhī vihared imaṃ vihāram // (37.3) Par.?
Duration=0.12496995925903 secs.