Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Liberation, mokṣa, release

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6168
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
bāndhavāḥ karma vittaṃ vā prajñā veha pitāmaha / (1.2) Par.?
narasya kā pratiṣṭhā syād etat pṛṣṭo vadasva me // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
prajñā pratiṣṭhā bhūtānāṃ prajñā lābhaḥ paro mataḥ / (2.2) Par.?
prajñā naiḥśreyasī loke prajñā svargo mataḥ satām // (2.3) Par.?
prajñayā prāpitārtho hi balir aiśvaryasaṃkṣaye / (3.1) Par.?
prahrādo namucir maṅkistasyāḥ kiṃ vidyate param // (3.2) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (4.1) Par.?
indrakāśyapasaṃvādaṃ tannibodha yudhiṣṭhira // (4.2) Par.?
vaiśyaḥ kaścid ṛṣiṃ tāta kāśyapaṃ saṃśitavratam / (5.1) Par.?
rathena pātayāmāsa śrīmān dṛptastapasvinam // (5.2) Par.?
ārtaḥ sa patitaḥ kruddhastyaktvātmānam athābravīt / (6.1) Par.?
mariṣyāmyadhanasyeha jīvitārtho na vidyate // (6.2) Par.?
tathā mumūrṣum āsīnam akūjantam acetasam / (7.1) Par.?
indraḥ sṛgālarūpeṇa babhāṣe kruddhamānasam // (7.2) Par.?
manuṣyayonim icchanti sarvabhūtāni sarvaśaḥ / (8.1) Par.?
manuṣyatve ca vipratvaṃ sarva evābhinandati // (8.2) Par.?
manuṣyo brāhmaṇaścāsi śrotriyaścāsi kāśyapa / (9.1) Par.?
sudurlabham avāpyaitad adoṣānmartum icchasi // (9.2) Par.?
sarve lābhāḥ sābhimānā iti satyā bata śrutiḥ / (10.1) Par.?
saṃtoṣaṇīyarūpo 'si lobhād yad abhimanyase // (10.2) Par.?
aho siddhārthatā teṣāṃ yeṣāṃ santīha pāṇayaḥ / (11.1) Par.?
pāṇimadbhyaḥ spṛhāsmākaṃ yathā tava dhanasya vai // (11.2) Par.?
na pāṇilābhād adhiko lābhaḥ kaścana vidyate / (12.1) Par.?
apāṇitvād vayaṃ brahman kaṇṭakānnoddharāmahe // (12.2) Par.?
atha yeṣāṃ punaḥ pāṇī devadattau daśāṅgulī / (13.1) Par.?
uddharanti kṛmīn aṅgād daśamānān kaṣanti ca // (13.2) Par.?
himavarṣātapānāṃ ca paritrāṇāni kurvate / (14.1) Par.?
celam annaṃ sukhaṃ śayyāṃ nivātaṃ copabhuñjate // (14.2) Par.?
adhiṣṭhāya ca gāṃ loke bhuñjate vāhayanti ca / (15.1) Par.?
upāyair bahubhiścaiva vaśyān ātmani kurvate // (15.2) Par.?
ye khalvajihvāḥ kṛpaṇā alpaprāṇā apāṇayaḥ / (16.1) Par.?
sahante tāni duḥkhāni diṣṭyā tvaṃ na tathā mune // (16.2) Par.?
diṣṭyā tvaṃ na sṛgālo vai na kṛmir na ca mūṣakaḥ / (17.1) Par.?
na sarpo na ca maṇḍūko na cānyaḥ pāpayonijaḥ // (17.2) Par.?
etāvatāpi lābhena toṣṭum arhasi kāśyapa / (18.1) Par.?
kiṃ punar yo 'si sattvānāṃ sarveṣāṃ brāhmaṇottamaḥ // (18.2) Par.?
ime māṃ kṛmayo 'danti teṣām uddharaṇāya me / (19.1) Par.?
nāsti śaktir apāṇitvāt paśyāvasthām imāṃ mama // (19.2) Par.?
akāryam iti caivemaṃ nātmānaṃ saṃtyajāmyaham / (20.1) Par.?
netaḥ pāpīyasīṃ yoniṃ pateyam aparām iti // (20.2) Par.?
madhye vai pāpayonīnāṃ sārgālī yām ahaṃ gataḥ / (21.1) Par.?
pāpīyasyo bahutarā ito 'nyāḥ pāpayonayaḥ // (21.2) Par.?
jātyaivaike sukhatarāḥ santyanye bhṛśaduḥkhitāḥ / (22.1) Par.?
naikāntasukham eveha kvacit paśyāmi kasyacit // (22.2) Par.?
manuṣyā hyāḍhyatāṃ prāpya rājyam icchantyanantaram / (23.1) Par.?
rājyād devatvam icchanti devatvād indratām api // (23.2) Par.?
bhavestvaṃ yadyapi tvāḍhyo na rājā na ca daivatam / (24.1) Par.?
devatvaṃ prāpya cendratvaṃ naiva tuṣyestathā sati // (24.2) Par.?
na tṛptiḥ priyalābhe 'sti tṛṣṇā nādbhiḥ praśāmyati / (25.1) Par.?
samprajvalati sā bhūyaḥ samidbhir iva pāvakaḥ // (25.2) Par.?
astyeva tvayi śoko vai harṣaścāsti tathā tvayi / (26.1) Par.?
sukhaduḥkhe tathā cobhe tatra kā paridevanā // (26.2) Par.?
paricchidyaiva kāmānāṃ sarveṣāṃ caiva karmaṇām / (27.1) Par.?
mūlaṃ rundhīndriyagrāmaṃ śakuntān iva pañjare // (27.2) Par.?
na khalvapyarasajñasya kāmaḥ kvacana jāyate / (28.1) Par.?
saṃsparśād darśanād vāpi śravaṇād vāpi jāyate // (28.2) Par.?
na tvaṃ smarasi vāruṇyā laṭvākānāṃ ca pakṣiṇām / (29.1) Par.?
tābhyāṃ cābhyadhiko bhakṣyo na kaścid vidyate kvacit // (29.2) Par.?
yāni cānyāni dūreṣu bhakṣyabhojyāni kāśyapa / (30.1) Par.?
yeṣām abhuktapūrvaṃ te teṣām asmṛtir eva ca // (30.2) Par.?
aprāśanam asaṃsparśam asaṃdarśanam eva ca / (31.1) Par.?
puruṣasyaiṣa niyamo manye śreyo na saṃśayaḥ // (31.2) Par.?
pāṇimanto dhanair yuktā balavanto na saṃśayaḥ / (32.1) Par.?
manuṣyā mānuṣair eva dāsatvam upapāditāḥ // (32.2) Par.?
vadhabandhaparikleśaiḥ kliśyante ca punaḥ punaḥ / (33.1) Par.?
te khalvapi ramante ca modante ca hasanti ca // (33.2) Par.?
apare bāhubalinaḥ kṛtavidyā manasvinaḥ / (34.1) Par.?
jugupsitāṃ sukṛpaṇāṃ pāpāṃ vṛttim upāsate // (34.2) Par.?
utsahante ca te vṛttim anyām apyupasevitum / (35.1) Par.?
svakarmaṇā tu niyataṃ bhavitavyaṃ tu tat tathā // (35.2) Par.?
na pulkaso na caṇḍāla ātmānaṃ tyaktum icchati / (36.1) Par.?
asaṃtuṣṭaḥ svayā yonyā māyāṃ paśyasva yādṛśīm // (36.2) Par.?
dṛṣṭvā kuṇīn pakṣahatānmanuṣyān āmayāvinaḥ / (37.1) Par.?
susampūrṇaḥ svayā yonyā labdhalābho 'si kāśyapa // (37.2) Par.?
yadi brāhmaṇa dehaste nirātaṅko nirāmayaḥ / (38.1) Par.?
aṅgāni ca samagrāṇi na ca lokeṣu dhikkṛtaḥ // (38.2) Par.?
na kenacit pravādena satyenaivāpahāriṇā / (39.1) Par.?
dharmāyottiṣṭha viprarṣe nātmānaṃ tyaktum arhasi // (39.2) Par.?
yadi brahmañ śṛṇoṣyetacchraddadhāsi ca me vacaḥ / (40.1) Par.?
vedoktasya ca dharmasya phalaṃ mukhyam avāpsyasi // (40.2) Par.?
svādhyāyam agnisaṃskāram apramatto 'nupālaya / (41.1) Par.?
satyaṃ damaṃ ca dānaṃ ca spardhiṣṭhā mā ca kenacit // (41.2) Par.?
ye kecana svadhyayanāḥ prāptā yajanayājanam / (42.1) Par.?
kathaṃ te jātu śoceyur dhyāyeyur vāpyaśobhanam // (42.2) Par.?
icchantaste vihārāya sukhaṃ mahad avāpnuyuḥ / (43.1) Par.?
uta jātāḥ sunakṣatre sutīrthāḥ sumuhūrtajāḥ // (43.2) Par.?
nakṣatreṣvāsureṣvanye dustīrthā durmuhūrtajāḥ / (44.1) Par.?
saṃpatantyāsurīṃ yoniṃ yajñaprasavavarjitām // (44.2) Par.?
aham āsaṃ paṇḍitako haituko vedanindakaḥ / (45.1) Par.?
ānvīkṣikīṃ tarkavidyām anurakto nirarthikām // (45.2) Par.?
hetuvādān pravaditā vaktā saṃsatsu hetumat / (46.1) Par.?
ākroṣṭā cābhivaktā ca brahmayajñeṣu vai dvijān // (46.2) Par.?
nāstikaḥ sarvaśaṅkī ca mūrkhaḥ paṇḍitamānikaḥ / (47.1) Par.?
tasyeyaṃ phalanirvṛttiḥ sṛgālatvaṃ mama dvija // (47.2) Par.?
api jātu tathā tat syād ahorātraśatair api / (48.1) Par.?
yad ahaṃ mānuṣīṃ yoniṃ sṛgālaḥ prāpnuyāṃ punaḥ // (48.2) Par.?
saṃtuṣṭaścāpramattaśca yajñadānataporatiḥ / (49.1) Par.?
jñeyajñātā bhaveyaṃ vai varjyavarjayitā tathā // (49.2) Par.?
tataḥ sa munir utthāya kāśyapastam uvāca ha / (50.1) Par.?
aho batāsi kuśalo buddhimān iti vismitaḥ // (50.2) Par.?
samavaikṣata taṃ vipro jñānadīrgheṇa cakṣuṣā / (51.1) Par.?
dadarśa cainaṃ devānām indraṃ devaṃ śacīpatim // (51.2) Par.?
tataḥ saṃpūjayāmāsa kāśyapo harivāhanam / (52.1) Par.?
anujñātaśca tenātha praviveśa svam āśramam // (52.2) Par.?
Duration=0.17602801322937 secs.