Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 6190
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
manur uvāca / (1.1) Par.?
akṣarāt khaṃ tato vāyur vāyor jyotistato jalam / (1.2) Par.?
jalāt prasūtā jagatī jagatyāṃ jāyate jagat // (1.3) Par.?
ime śarīrair jalam eva gatvā jalācca tejaḥ pavano 'ntarikṣam / (2.1) Par.?
khād vai nivartanti nabhāvinaste ye bhāvinaste param āpnuvanti // (2.2) Par.?
noṣṇaṃ na śītaṃ mṛdu nāpi tīkṣṇaṃ nāmlaṃ kaṣāyaṃ madhuraṃ na tiktam / (3.1) Par.?
na śabdavannāpi ca gandhavat tan na rūpavat tat paramasvabhāvam // (3.2) Par.?
sparśaṃ tanur veda rasaṃ tu jihvā ghrāṇaṃ ca gandhāñ śravaṇe ca śabdān / (4.1) Par.?
rūpāṇi cakṣur na ca tatparaṃ yad gṛhṇantyanadhyātmavido manuṣyāḥ // (4.2) Par.?
nivartayitvā rasanaṃ rasebhyo ghrāṇaṃ ca gandhācchravaṇe ca śabdāt / (5.1) Par.?
sparśāt tanuṃ rūpaguṇāt tu cakṣus tataḥ paraṃ paśyati svaṃ svabhāvam // (5.2) Par.?
yato gṛhītvā hi karoti yacca yasmiṃśca tām ārabhate pravṛttim / (6.1) Par.?
yasmiṃśca yad yena ca yaśca kartā tatkāraṇaṃ taṃ samupāyam āhuḥ // (6.2) Par.?
yac cābhibhūḥ sādhakaṃ vyāpakaṃ ca yanmantravacchaṃsyate caiva loke / (7.1) Par.?
yaḥ sarvahetuḥ paramārthakārī tat kāraṇaṃ kāryam ato yad anyat // (7.2) Par.?
yathā ca kaścit sukṛtair manuṣyaḥ śubhāśubhaṃ prāpnute 'thāvirodhāt / (8.1) Par.?
evaṃ śarīreṣu śubhāśubheṣu svakarmajair jñānam idaṃ nibaddham // (8.2) Par.?
yathā pradīpaḥ purataḥ pradīptaḥ prakāśam anyasya karoti dīpyan / (9.1) Par.?
tatheha pañcendriyadīpavṛkṣā jñānapradīptāḥ paravanta eva // (9.2) Par.?
yathā hi rājño bahavo hyamātyāḥ pṛthak pramāṇaṃ pravadanti yuktāḥ / (10.1) Par.?
tadvaccharīreṣu bhavanti pañca jñānaikadeśaḥ paramaḥ sa tebhyaḥ // (10.2) Par.?
yathārciṣo 'gneḥ pavanasya vegā marīcayo 'rkasya nadīṣu cāpaḥ / (11.1) Par.?
gacchanti cāyānti ca tanyamānās tadvaccharīrāṇi śarīriṇāṃ tu // (11.2) Par.?
yathā ca kaścit paraśuṃ gṛhītvā dhūmaṃ na paśyejjvalanaṃ ca kāṣṭhe / (12.1) Par.?
tadvaccharīrodarapāṇipādaṃ chittvā na paśyanti tato yad anyat // (12.2) Par.?
tānyeva kāṣṭhāni yathā vimathya dhūmaṃ ca paśyejjvalanaṃ ca yogāt / (13.1) Par.?
tadvat subuddhiḥ samam indriyatvād budhaḥ paraṃ paśyati svaṃ svabhāvam // (13.2) Par.?
yathātmano 'ṅgaṃ patitaṃ pṛthivyāṃ svapnāntare paśyati cātmano 'nyat / (14.1) Par.?
śrotrādiyuktaḥ sumanāḥ subuddhir liṅgāt tathā gacchati liṅgam anyat // (14.2) Par.?
utpattivṛddhikṣayasaṃnipātair na yujyate 'sau paramaḥ śarīrī / (15.1) Par.?
anena liṅgena tu liṅgam anyad gacchatyadṛṣṭaḥ pratisaṃdhiyogāt // (15.2) Par.?
na cakṣuṣā paśyati rūpam ātmano na cāpi saṃsparśam upaiti kiṃcit / (16.1) Par.?
na cāpi taiḥ sādhayate 'tha kāryaṃ te taṃ na paśyanti sa paśyate tān // (16.2) Par.?
yathā pradīpe jvalato 'nalasya saṃtāpajaṃ rūpam upaiti kiṃcit / (17.1) Par.?
na cāntaraṃ rūpaguṇaṃ bibharti tathaiva tad dṛśyate rūpam asya // (17.2) Par.?
yathā manuṣyaḥ parimucya kāyam adṛśyam anyad viśate śarīram / (18.1) Par.?
visṛjya bhūteṣu mahatsu dehaṃ tadāśrayaṃ caiva bibharti rūpam // (18.2) Par.?
khaṃ vāyum agniṃ salilaṃ tathorvīṃ samantato 'bhyāviśate śarīrī / (19.1) Par.?
nānāśrayāḥ karmasu vartamānāḥ śrotrādayaḥ pañca guṇāñ śrayante // (19.2) Par.?
śrotraṃ khato ghrāṇam atho pṛthivyās tejomayaṃ rūpam atho vipākaḥ / (20.1) Par.?
jalāśrayaḥ sveda ukto rasaśca vāyvātmakaḥ sparśakṛto guṇaśca // (20.2) Par.?
mahatsu bhūteṣu vasanti pañca pañcendriyārthāśca tathendriyeṣu / (21.1) Par.?
sarvāṇi caitāni mano'nugāni buddhiṃ mano 'nveti manaḥ svabhāvam // (21.2) Par.?
śubhāśubhaṃ karma kṛtaṃ yad asya tad eva pratyādadate svadehe / (22.1) Par.?
mano 'nuvartanti parāvarāṇi jalaukasaḥ srota ivānukūlam // (22.2) Par.?
calaṃ yathā dṛṣṭipathaṃ paraiti sūkṣmaṃ mahad rūpam ivābhipāti / (23.1) Par.?
svarūpam ālocayate ca rūpaṃ paraṃ tathā buddhipathaṃ paraiti // (23.2) Par.?
Duration=0.3662440776825 secs.