Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Creation of the world

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6170
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
kutaḥ sṛṣṭam idaṃ viśvaṃ jagat sthāvarajaṅgamam / (1.2) Par.?
pralaye ca kam abhyeti tanme brūhi pitāmaha // (1.3) Par.?
sasāgaraḥ sagaganaḥ saśailaḥ sabalāhakaḥ / (2.1) Par.?
sabhūmiḥ sāgnipavano loko 'yaṃ kena nirmitaḥ // (2.2) Par.?
kathaṃ sṛṣṭāni bhūtāni kathaṃ varṇavibhaktayaḥ / (3.1) Par.?
śaucāśaucaṃ kathaṃ teṣāṃ dharmādharmāvatho katham // (3.2) Par.?
kīdṛśo jīvatāṃ jīvaḥ kva vā gacchanti ye mṛtāḥ / (4.1) Par.?
asmāl lokād amuṃ lokaṃ sarvaṃ śaṃsatu no bhavān // (4.2) Par.?
bhīṣma uvāca / (5.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (5.2) Par.?
bhṛguṇābhihitaṃ śreṣṭhaṃ bharadvājāya pṛcchate // (5.3) Par.?
kailāsaśikhare dṛṣṭvā dīpyamānam ivaujasā / (6.1) Par.?
bhṛguṃ maharṣim āsīnaṃ bharadvājo 'nvapṛcchata // (6.2) Par.?
sasāgaraḥ sagaganaḥ saśailaḥ sabalāhakaḥ / (7.1) Par.?
sabhūmiḥ sāgnipavano loko 'yaṃ kena nirmitaḥ // (7.2) Par.?
kathaṃ sṛṣṭāni bhūtāni kathaṃ varṇavibhaktayaḥ / (8.1) Par.?
śaucāśaucaṃ kathaṃ teṣāṃ dharmādharmāvatho katham // (8.2) Par.?
kīdṛśo jīvatāṃ jīvaḥ kva vā gacchanti ye mṛtāḥ / (9.1) Par.?
paralokam imaṃ cāpi sarvaṃ śaṃsatu no bhavān // (9.2) Par.?
evaṃ sa bhagavān pṛṣṭo bharadvājena saṃśayam / (10.1) Par.?
maharṣir brahmasaṃkāśaḥ sarvaṃ tasmai tato 'bravīt // (10.2) Par.?
mānaso nāma vikhyātaḥ śrutapūrvo maharṣibhiḥ / (11.1) Par.?
anādinidhano devastathābhedyo 'jarāmaraḥ // (11.2) Par.?
avyakta iti vikhyātaḥ śāśvato 'thākṣaro 'vyayaḥ / (12.1) Par.?
yataḥ sṛṣṭāni bhūtāni jāyante ca mriyanti ca // (12.2) Par.?
so 'sṛjat prathamaṃ devo mahāntaṃ nāma nāmataḥ / (13.1) Par.?
ākāśam iti vikhyātaṃ sarvabhūtadharaḥ prabhuḥ // (13.2) Par.?
ākāśād abhavad vāri salilād agnimārutau / (14.1) Par.?
agnimārutasaṃyogāt tataḥ samabhavanmahī // (14.2) Par.?
tatastejomayaṃ divyaṃ padmaṃ sṛṣṭaṃ svayaṃbhuvā / (15.1) Par.?
tasmāt padmāt samabhavad brahmā vedamayo nidhiḥ // (15.2) Par.?
ahaṃkāra iti khyātaḥ sarvabhūtātmabhūtakṛt / (16.1) Par.?
brahmā vai sumahātejā ya ete pañca dhātavaḥ // (16.2) Par.?
śailāstasyāsthisaṃjñāstu medo māṃsaṃ ca medinī / (17.1) Par.?
samudrāstasya rudhiram ākāśam udaraṃ tathā // (17.2) Par.?
pavanaścaiva niḥśvāsastejo 'gnir nimnagāḥ sirāḥ / (18.1) Par.?
agnīṣomau tu candrārkau nayane tasya viśrute // (18.2) Par.?
nabhaścordhvaṃ śirastasya kṣitiḥ pādau diśo bhujau / (19.1) Par.?
durvijñeyo hyanantatvāt siddhair api na saṃśayaḥ // (19.2) Par.?
sa eva bhagavān viṣṇur ananta iti viśrutaḥ / (20.1) Par.?
sarvabhūtātmabhūtastho durvijñeyo 'kṛtātmabhiḥ // (20.2) Par.?
ahaṃkārasya yaḥ sraṣṭā sarvabhūtabhavāya vai / (21.1) Par.?
yataḥ samabhavad viśvaṃ pṛṣṭo 'haṃ yad iha tvayā // (21.2) Par.?
bharadvāja uvāca / (22.1) Par.?
gaganasya diśāṃ caiva bhūtalasyānilasya ca / (22.2) Par.?
kānyatra parimāṇāni saṃśayaṃ chinddhi me 'rthataḥ // (22.3) Par.?
bhṛgur uvāca / (23.1) Par.?
anantam etad ākāśaṃ siddhacāraṇasevitam / (23.2) Par.?
ramyaṃ nānāśrayākīrṇaṃ yasyānto nādhigamyate // (23.3) Par.?
ūrdhvaṃ gater adhastāt tu candrādityau na dṛśyataḥ / (24.1) Par.?
tatra devāḥ svayaṃ dīptā bhāsvarāścāgnivarcasaḥ // (24.2) Par.?
te cāpyantaṃ na paśyanti nabhasaḥ prathitaujasaḥ / (25.1) Par.?
durgamatvād anantatvād iti me viddhi mānada // (25.2) Par.?
upariṣṭopariṣṭāt tu prajvaladbhiḥ svayaṃprabhaiḥ / (26.1) Par.?
niruddham etad ākāśam aprameyaṃ surair api // (26.2) Par.?
pṛthivyante samudrāstu samudrānte tamaḥ smṛtam / (27.1) Par.?
tamaso 'nte jalaṃ prāhur jalasyānte 'gnir eva ca // (27.2) Par.?
rasātalānte salilaṃ jalānte pannagādhipaḥ / (28.1) Par.?
tadante punar ākāśam ākāśānte punar jalam // (28.2) Par.?
evam antaṃ bhagavataḥ pramāṇaṃ salilasya ca / (29.1) Par.?
agnimārutatoyebhyo durjñeyaṃ daivatair api // (29.2) Par.?
agnimārutatoyānāṃ varṇāḥ kṣititalasya ca / (30.1) Par.?
ākāśasadṛśā hyete bhidyante tattvadarśanāt // (30.2) Par.?
paṭhanti caiva munayaḥ śāstreṣu vividheṣu ca / (31.1) Par.?
trailokye sāgare caiva pramāṇaṃ vihitaṃ yathā / (31.2) Par.?
adṛśyāya tvagamyāya kaḥ pramāṇam udāharet // (31.3) Par.?
siddhānāṃ devatānāṃ ca yadā parimitā gatiḥ / (32.1) Par.?
tadā gauṇam anantasya nāmānanteti viśrutam / (32.2) Par.?
nāmadheyānurūpasya mānasasya mahātmanaḥ // (32.3) Par.?
yadā tu divyaṃ tadrūpaṃ hrasate vardhate punaḥ / (33.1) Par.?
ko 'nyastad vedituṃ śakto yo 'pi syāt tadvidho 'paraḥ // (33.2) Par.?
tataḥ puṣkarataḥ sṛṣṭaḥ sarvajño mūrtimān prabhuḥ / (34.1) Par.?
brahmā dharmamayaḥ pūrvaḥ prajāpatir anuttamaḥ // (34.2) Par.?
bharadvāja uvāca / (35.1) Par.?
puṣkarād yadi sambhūto jyeṣṭhaṃ bhavati puṣkaram / (35.2) Par.?
brahmāṇaṃ pūrvajaṃ cāha bhavān saṃdeha eva me // (35.3) Par.?
bhṛgur uvāca / (36.1) Par.?
mānasasyeha yā mūrtir brahmatvaṃ samupāgatā / (36.2) Par.?
tasyāsanavidhānārthaṃ pṛthivī padmam ucyate // (36.3) Par.?
karṇikā tasya padmasya merur gaganam ucchritaḥ / (37.1) Par.?
tasya madhye sthito lokān sṛjate jagataḥ prabhuḥ // (37.2) Par.?
Duration=0.12762904167175 secs.