Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Cosmogony (gen.)

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6172
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bharadvāja uvāca / (1.1) Par.?
ete te dhātavaḥ pañca brahmā yān asṛjat purā / (1.2) Par.?
āvṛtā yair ime lokā mahābhūtābhisaṃjñitaiḥ // (1.3) Par.?
yad āsṛjat sahasrāṇi bhūtānāṃ sa mahāmatiḥ / (2.1) Par.?
pañcānām eva bhūtatvaṃ kathaṃ samupapadyate // (2.2) Par.?
bhṛgur uvāca / (3.1) Par.?
amitānāṃ mahāśabdo yānti bhūtāni saṃbhavam / (3.2) Par.?
tatasteṣāṃ mahābhūtaśabdo 'yam upapadyate // (3.3) Par.?
ceṣṭā vayūḥ kham ākāśam ūṣmāgniḥ salilaṃ dravaḥ / (4.1) Par.?
pṛthivī cātra saṃghātaḥ śarīraṃ pāñcabhautikam // (4.2) Par.?
ityetaiḥ pañcabhir bhūtair yuktaṃ sthāvarajaṅgamam / (5.1) Par.?
śrotraṃ ghrāṇaṃ rasaḥ sparśo dṛṣṭiścendriyasaṃjñitāḥ // (5.2) Par.?
bharadvāja uvāca / (6.1) Par.?
pañcabhir yadi bhūtaistu yuktāḥ sthāvarajaṅgamāḥ / (6.2) Par.?
sthāvarāṇāṃ na dṛśyante śarīre pañca dhātavaḥ // (6.3) Par.?
anūṣmaṇām aceṣṭānāṃ ghanānāṃ caiva tattvataḥ / (7.1) Par.?
vṛkṣāṇāṃ nopalabhyante śarīre pañca dhātavaḥ // (7.2) Par.?
na śṛṇvanti na paśyanti na gandharasavedinaḥ / (8.1) Par.?
na ca sparśaṃ vijānanti te kathaṃ pāñcabhautikāḥ // (8.2) Par.?
adravatvād anagnitvād abhaumatvād avāyutaḥ / (9.1) Par.?
ākāśasyāprameyatvād vṛkṣāṇāṃ nāsti bhautikam // (9.2) Par.?
bhṛgur uvāca / (10.1) Par.?
ghanānām api vṛkṣāṇām ākāśo 'sti na saṃśayaḥ / (10.2) Par.?
teṣāṃ puṣpaphale vyaktir nityaṃ samupalabhyate // (10.3) Par.?
ūṣmato glānaparṇānāṃ tvak phalaṃ puṣpam eva ca / (11.1) Par.?
mlāyate caiva śīte na sparśastenātra vidyate // (11.2) Par.?
vāyvagnyaśaniniṣpeṣaiḥ phalapuṣpaṃ viśīryate / (12.1) Par.?
śrotreṇa gṛhyate śabdastasmācchṛṇvanti pādapāḥ // (12.2) Par.?
vallī veṣṭayate vṛkṣaṃ sarvataścaiva gacchati / (13.1) Par.?
na hyadṛṣṭeśca mārgo 'sti tasmāt paśyanti pādapāḥ // (13.2) Par.?
puṇyāpuṇyaistathā gandhair dhūpaiśca vividhair api / (14.1) Par.?
arogāḥ puṣpitāḥ santi tasmājjighranti pādapāḥ // (14.2) Par.?
pādaiḥ salilapānaṃ ca vyādhīnām api darśanam / (15.1) Par.?
vyādhipratikriyatvācca vidyate rasanaṃ drume // (15.2) Par.?
vaktreṇotpalanālena yathordhvaṃ jalam ādadet / (16.1) Par.?
tathā pavanasaṃyuktaḥ pādaiḥ pibati pādapaḥ // (16.2) Par.?
grahaṇāt sukhaduḥkhasya chinnasya ca virohaṇāt / (17.1) Par.?
jīvaṃ paśyāmi vṛkṣāṇām acaitanyaṃ na vidyate // (17.2) Par.?
tena tajjalam ādattaṃ jarayatyagnimārutau / (18.1) Par.?
āhārapariṇāmācca sneho vṛddhiśca jāyate // (18.2) Par.?
jaṅgamānāṃ ca sarveṣāṃ śarīre pañca dhātavaḥ / (19.1) Par.?
pratyekaśaḥ prabhidyante yaiḥ śarīraṃ viceṣṭate // (19.2) Par.?
tvak ca māṃsaṃ tathāsthīni majjā snāyu ca pañcamam / (20.1) Par.?
ityetad iha saṃkhyātaṃ śarīre pṛthivīmayam // (20.2) Par.?
tejo 'gniśca tathā krodhaścakṣur ūṣmā tathaiva ca / (21.1) Par.?
agnir jarayate cāpi pañcāgneyāḥ śarīriṇaḥ // (21.2) Par.?
śrotraṃ ghrāṇam athāsyaṃ ca hṛdayaṃ koṣṭham eva ca / (22.1) Par.?
ākāśāt prāṇinām ete śarīre pañca dhātavaḥ // (22.2) Par.?
śleṣmā pittam atha svedo vasā śoṇitam eva ca / (23.1) Par.?
ityāpaḥ pañcadhā dehe bhavanti prāṇināṃ sadā // (23.2) Par.?
prāṇāt praṇīyate prāṇī vyānād vyāyacchate tathā / (24.1) Par.?
gacchatyapāno 'vāk caiva samāno hṛdyavasthitaḥ // (24.2) Par.?
udānād ucchvasiti ca pratibhedācca bhāṣate / (25.1) Par.?
ityete vāyavaḥ pañca ceṣṭayantīha dehinam // (25.2) Par.?
bhūmer gandhaguṇān vetti rasaṃ cādbhyaḥ śarīravān / (26.1) Par.?
jyotiḥ paśyati cakṣurbhyāṃ sparśaṃ vetti ca vāyunā // (26.2) Par.?
tasya gandhasya vakṣyāmi vistarābhihitān guṇān / (27.1) Par.?
iṣṭaścāniṣṭagandhaśca madhuraḥ kaṭur eva ca // (27.2) Par.?
nirhārī saṃhataḥ snigdho rūkṣo viśada eva ca / (28.1) Par.?
evaṃ navavidho jñeyaḥ pārthivo gandhavistaraḥ // (28.2) Par.?
śabdaḥ sparśaśca rūpaṃ ca rasaścāpāṃ guṇāḥ smṛtāḥ / (29.1) Par.?
rasajñānaṃ tu vakṣyāmi tanme nigadataḥ śṛṇu // (29.2) Par.?
raso bahuvidhaḥ proktaḥ sūribhiḥ prathitātmabhiḥ / (30.1) Par.?
madhuro lavaṇastiktaḥ kaṣāyo 'mlaḥ kaṭustathā / (30.2) Par.?
eṣa ṣaḍvidhavistāro raso vārimayaḥ smṛtaḥ // (30.3) Par.?
śabdaḥ sparśaśca rūpaṃ ca triguṇaṃ jyotir ucyate / (31.1) Par.?
jyotiḥ paśyati rūpāṇi rūpaṃ ca bahudhā smṛtam // (31.2) Par.?
hrasvo dīrghastathā sthūlaścaturasro 'ṇu vṛttavān / (32.1) Par.?
śuklaḥ kṛṣṇastathā rakto nīlaḥ pīto 'ruṇastathā / (32.2) Par.?
evaṃ dvādaśavistāro jyotīrūpaguṇaḥ smṛtaḥ // (32.3) Par.?
śabdasparśau tu vijñeyau dviguṇo vāyur ucyate / (33.1) Par.?
vāyavyastu guṇaḥ sparśaḥ sparśaśca bahudhā smṛtaḥ // (33.2) Par.?
kaṭhinaścikkaṇaḥ ślakṣṇaḥ picchalo mṛdudāruṇaḥ / (34.1) Par.?
uṣṇaḥ śītaḥ sukho duḥkhaḥ snigdho viśada eva ca / (34.2) Par.?
evaṃ dvādaśavistāro vāyavyo guṇa ucyate // (34.3) Par.?
tatraikaguṇam ākāśaṃ śabda ityeva tat smṛtam / (35.1) Par.?
tasya śabdasya vakṣyāmi vistaraṃ vividhātmakam // (35.2) Par.?
ṣaḍja ṛṣabhagāndhārau madhyamaḥ pañcamastathā / (36.1) Par.?
dhaivataścāpi vijñeyastathā cāpi niṣādakaḥ // (36.2) Par.?
eṣa saptavidhaḥ prokto guṇa ākāśalakṣaṇaḥ / (37.1) Par.?
traisvaryeṇa tu sarvatra sthito 'pi paṭahādiṣu // (37.2) Par.?
ākāśajaṃ śabdam āhur ebhir vāyuguṇaiḥ saha / (38.1) Par.?
avyāhataiścetayate na vetti viṣamāgataiḥ // (38.2) Par.?
āpyāyante ca te nityaṃ dhātavastaistu dhātubhiḥ / (39.1) Par.?
āpo 'gnir mārutaścaiva nityaṃ jāgrati dehiṣu // (39.2) Par.?
Duration=0.13863611221313 secs.