Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): life, jīva

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6175
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhṛgur uvāca / (1.1) Par.?
na praṇāśo 'sti jīvānāṃ dattasya ca kṛtasya ca / (1.2) Par.?
yāti dehāntaraṃ prāṇī śarīraṃ tu viśīryate // (1.3) Par.?
na śarīrāśrito jīvastasminnaṣṭe praṇaśyati / (2.1) Par.?
yathā samitsu dagdhāsu na praṇaśyati pāvakaḥ // (2.2) Par.?
bharadvāja uvāca / (3.1) Par.?
agner yathā tathā tasya yadi nāśo na vidyate / (3.2) Par.?
indhanasyopayogānte sa cāgnir nopalabhyate // (3.3) Par.?
naśyatītyeva jānāmi śāntam agnim anindhanam / (4.1) Par.?
gatir yasya pramāṇaṃ vā saṃsthānaṃ vā na dṛśyate // (4.2) Par.?
bhṛgur uvāca / (5.1) Par.?
samidhām upayogānte sann evāgnir na dṛśyate / (5.2) Par.?
ākāśānugatatvāddhi durgrahaḥ sa nirāśrayaḥ // (5.3) Par.?
tathā śarīrasaṃtyāge jīvo hyākāśavat sthitaḥ / (6.1) Par.?
na gṛhyate susūkṣmatvād yathā jyotir na saṃśayaḥ // (6.2) Par.?
prāṇān dhārayate hyagniḥ sa jīva upadhāryatām / (7.1) Par.?
vāyusaṃdhāraṇo hyagnir naśyatyucchvāsanigrahāt // (7.2) Par.?
tasminnaṣṭe śarīrāgnau śarīraṃ tad acetanam / (8.1) Par.?
patitaṃ yāti bhūmitvam ayanaṃ tasya hi kṣitiḥ // (8.2) Par.?
jaṅgamānāṃ hi sarveṣāṃ sthāvarāṇāṃ tathaiva ca / (9.1) Par.?
ākāśaṃ pavano 'bhyeti jyotistam anugacchati / (9.2) Par.?
tatra trayāṇām ekatvaṃ dvayaṃ bhūmau pratiṣṭhitam // (9.3) Par.?
yatra khaṃ tatra pavanastatrāgnir yatra mārutaḥ / (10.1) Par.?
amūrtayaste vijñeyā āpo mūrtāstathā kṣitiḥ // (10.2) Par.?
bharadvāja uvāca / (11.1) Par.?
yadyagnimārutau bhūmiḥ kham āpaśca śarīriṣu / (11.2) Par.?
jīvaḥ kiṃlakṣaṇastatretyetad ācakṣva me 'nagha // (11.3) Par.?
pañcātmake pañcaratau pañcavijñānasaṃyute / (12.1) Par.?
śarīre prāṇināṃ jīvaṃ jñātum icchāmi yādṛśam // (12.2) Par.?
māṃsaśoṇitasaṃghāte medaḥsnāyvasthisaṃcaye / (13.1) Par.?
bhidyamāne śarīre tu jīvo naivopalabhyate // (13.2) Par.?
yadyajīvaṃ śarīraṃ tu pañcabhūtasamanvitam / (14.1) Par.?
śārīre mānase duḥkhe kastāṃ vedayate rujam // (14.2) Par.?
śṛṇoti kathitaṃ jīvaḥ karṇābhyāṃ na śṛṇoti tat / (15.1) Par.?
maharṣe manasi vyagre tasmājjīvo nirarthakaḥ // (15.2) Par.?
sarvaṃ paśyati yad dṛśyaṃ manoyuktena cakṣuṣā / (16.1) Par.?
manasi vyākule taddhi paśyann api na paśyati // (16.2) Par.?
na paśyati na ca brūte na śṛṇoti na jighrati / (17.1) Par.?
na ca sparśarasau vetti nidrāvaśagataḥ punaḥ // (17.2) Par.?
hṛṣyati krudhyati ca kaḥ śocatyudvijate ca kaḥ / (18.1) Par.?
icchati dhyāyati dveṣṭi vācam īrayate ca kaḥ // (18.2) Par.?
bhṛgur uvāca / (19.1) Par.?
na pañcasādhāraṇam atra kiṃciccharīram eko vahate 'ntarātmā / (19.2) Par.?
sa vetti gandhāṃśca rasāñ śrutiṃ ca sparśaṃ ca rūpaṃ ca guṇāśca ye 'nye // (19.3) Par.?
pañcātmake pañcaguṇapradarśī sa sarvagātrānugato 'ntarātmā / (20.1) Par.?
sa vetti duḥkhāni sukhāni cātra tadviprayogāt tu na vetti dehaḥ // (20.2) Par.?
yadā na rūpaṃ na sparśo noṣmabhāvaśca pāvake / (21.1) Par.?
tadā śānte śarīrāgnau dehaṃ tyaktvā sa naśyati // (21.2) Par.?
ammayaṃ sarvam evedam āpo mūrtiḥ śarīriṇām / (22.1) Par.?
tatrātmā mānaso brahmā sarvabhūteṣu lokakṛt // (22.2) Par.?
ātmānaṃ taṃ vijānīhi sarvalokahitātmakam / (23.1) Par.?
tasmin yaḥ saṃśrito dehe hyabbindur iva puṣkare // (23.2) Par.?
kṣetrajñaṃ taṃ vijānīhi nityaṃ lokahitātmakam / (24.1) Par.?
tamo rajaśca sattvaṃ ca viddhi jīvaguṇān imān // (24.2) Par.?
sacetanaṃ jīvaguṇaṃ vadanti sa ceṣṭate ceṣṭayate ca sarvam / (25.1) Par.?
tataḥ paraṃ kṣetravidaṃ vadanti prāvartayad yo bhuvanāni sapta // (25.2) Par.?
na jīvanāśo 'sti hi dehabhede mithyaitad āhur mṛta ityabuddhāḥ / (26.1) Par.?
jīvastu dehāntaritaḥ prayāti daśārdhataivāsya śarīrabhedaḥ // (26.2) Par.?
evaṃ sarveṣu bhūteṣu gūḍhaścarati saṃvṛtaḥ / (27.1) Par.?
dṛśyate tvagryayā buddhyā sūkṣmayā tattvadarśibhiḥ // (27.2) Par.?
taṃ pūrvāpararātreṣu yuñjānaḥ satataṃ budhaḥ / (28.1) Par.?
laghvāhāro viśuddhātmā paśyatyātmānam ātmani // (28.2) Par.?
cittasya hi prasādena hitvā karma śubhāśubham / (29.1) Par.?
prasannātmātmani sthitvā sukham akṣayam aśnute // (29.2) Par.?
mānaso 'gniḥ śarīreṣu jīva ityabhidhīyate / (30.1) Par.?
sṛṣṭiḥ prajāpater eṣā bhūtādhyātmaviniścaye // (30.2) Par.?
Duration=0.11746191978455 secs.