Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): āśrama

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6179
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bharadvāja uvāca / (1.1) Par.?
dānasya kiṃ phalaṃ prāhur dharmasya caritasya ca / (1.2) Par.?
tapasaśca sutaptasya svādhyāyasya hutasya ca // (1.3) Par.?
bhṛgur uvāca / (2.1) Par.?
hutena śāmyate pāpaṃ svādhyāye śāntir uttamā / (2.2) Par.?
dānena bhoga ityāhustapasā sarvam āpnuyāt // (2.3) Par.?
dānaṃ tu dvividhaṃ prāhuḥ paratrārtham ihaiva ca / (3.1) Par.?
sadbhyo yad dīyate kiṃcit tat paratropatiṣṭhati // (3.2) Par.?
asatsu dīyate yat tu tad dānam iha bhujyate / (4.1) Par.?
yādṛśaṃ dīyate dānaṃ tādṛśaṃ phalam āpyate // (4.2) Par.?
bharadvāja uvāca / (5.1) Par.?
kiṃ kasya dharmacaraṇaṃ kiṃ vā dharmasya lakṣaṇam / (5.2) Par.?
dharmaḥ katividho vāpi tad bhavān vaktum arhati // (5.3) Par.?
bhṛgur uvāca / (6.1) Par.?
svadharmacaraṇe yuktā ye bhavanti manīṣiṇaḥ / (6.2) Par.?
teṣāṃ dharmaphalāvāptir yo 'nyathā sa vimuhyati // (6.3) Par.?
bharadvāja uvāca / (7.1) Par.?
yad etaccāturāśramyaṃ brahmarṣivihitaṃ purā / (7.2) Par.?
teṣāṃ sve sve ya ācārāstānme vaktum ihārhasi // (7.3) Par.?
bhṛgur uvāca / (8.1) Par.?
pūrvam eva bhagavatā lokahitam anutiṣṭhatā dharmasaṃrakṣaṇārtham āśramāścatvāro 'bhinirdiṣṭāḥ / (8.2) Par.?
tatra gurukulavāsam eva tāvat prathamam āśramam udāharanti / (8.3) Par.?
samyag atra śaucasaṃskāravinayaniyamapraṇīto vinītātmā ubhe saṃdhye bhāskarāgnidaivatānyupasthāya vihāya tandrālasye guror abhivādanavedābhyāsaśravaṇapavitrīkṛtāntarātmā triṣavaṇam upaspṛśya brahmacaryāgniparicaraṇaguruśuśrūṣānityo bhaikṣādisarvaniveditāntarātmā guruvacananirdeśānuṣṭhānāpratikūlo guruprasādalabdhasvādhyāyatatparaḥ syāt // (8.4) Par.?
guruṃ yastu samārādhya dvijo vedam avāpnuyāt / (9.1) Par.?
bhavati cātra ślokaḥ / (9.2) Par.?
tasya svargaphalāvāptiḥ sidhyate cāsya mānasam // (9.3) Par.?
gārhasthyaṃ khalu dvitīyam āśramaṃ vadanti / (10.1) Par.?
tasya samudācāralakṣaṇaṃ sarvam anuvyākhyāsyāmaḥ / (10.2) Par.?
samāvṛttānāṃ sadārāṇāṃ sahadharmacaryāphalārthināṃ gṛhāśramo vidhīyate / (10.3) Par.?
dharmārthakāmāvāptir hyatra trivargasādhanam avekṣyāgarhitena karmaṇā dhanānyādāya svādhyāyaprakarṣopalabdhena brahmarṣinirmitena vā adrisāragatena vā havyaniyamābhyāsadaivataprasādopalabdhena vā dhanena gṛhastho gārhasthyaṃ pravartayet / (10.4) Par.?
taddhi sarvāśramāṇāṃ mūlam udāharanti / (10.5) Par.?
gurukulavāsinaḥ parivrājakā ye cānye saṃkalpitavrataniyamadharmānuṣṭhāyinas teṣām apyata eva bhikṣābalisaṃvibhāgāḥ pravartante // (10.6) Par.?
vānaprasthānāṃ dravyopaskāra iti prāyaśaḥ khalvete sādhavaḥ sādhupathyadarśanāḥ svādhyāyaprasaṅginas tīrthābhigamanadeśadarśanārthaṃ pṛthivīṃ paryaṭanti / (11.1) Par.?
teṣāṃ pratyutthānābhivādanānasūyāvākpradānasaumukhyaśaktyāsanaśayanābhyavahārasatkriyāśceti // (11.2) Par.?
atithir yasya bhagnāśo gṛhāt pratinivartate / (12.1) Par.?
bhavati cātra ślokaḥ / (12.2) Par.?
sa dattvā duṣkṛtaṃ tasmai puṇyam ādāya gacchati // (12.3) Par.?
api cātra yajñakriyābhir devatāḥ prīyante nivāpena pitaro vedābhyāsaśravaṇadhāraṇena ṛṣayaḥ / (13.1) Par.?
apatyotpādanena prajāpatir iti // (13.2) Par.?
vatsalāḥ sarvabhūtānāṃ vācyāḥ śrotrasukhā giraḥ / (14.1) Par.?
ślokau cātra bhavataḥ / (14.2) Par.?
parivādopaghātau ca pāruṣyaṃ cātra garhitam // (14.3) Par.?
avajñānam ahaṃkāro dambhaścaiva vigarhitaḥ / (15.1) Par.?
ahiṃsā satyam akrodhaḥ sarvāśramagataṃ tapaḥ // (15.2) Par.?
api cātra mālyābharaṇavastrābhyaṅgagandhopabhoganṛttagītavāditraśrutisukhanayanābhirāmasaṃdarśanānāṃ prāptir bhakṣyabhojyapeyalehyacoṣyāṇām abhyavahāryāṇāṃ vividhānām upabhogaḥ svadāravihārasaṃtoṣaḥ kāmasukhāvāptir iti // (16.1) Par.?
trivargaguṇanirvṛttir yasya nityaṃ gṛhāśrame / (17.1) Par.?
sa sukhānyanubhūyeha śiṣṭānāṃ gatim āpnuyāt // (17.2) Par.?
uñchavṛttir gṛhastho yaḥ svadharmacaraṇe rataḥ / (18.1) Par.?
tyaktakāmasukhārambhastasya svargo na durlabhaḥ // (18.2) Par.?
Duration=0.10210418701172 secs.