Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Liberation, mokṣa, release, Senses and world, manas, ātman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6182
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
adhyātmaṃ nāma yad idaṃ puruṣasyeha cintyate / (1.2) Par.?
yad adhyātmaṃ yataścaitat tanme brūhi pitāmaha // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
adhyātmam iti māṃ pārtha yad etad anupṛcchasi / (2.2) Par.?
tad vyākhyāsyāmi te tāta śreyaskarataraṃ sukham // (2.3) Par.?
yajjñātvā puruṣo loke prītiṃ saukhyaṃ ca vindati / (3.1) Par.?
phalalābhaśca sadyaḥ syāt sarvabhūtahitaṃ ca tat // (3.2) Par.?
pṛthivī vāyur ākāśam āpo jyotiśca pañcamam / (4.1) Par.?
mahābhūtāni bhūtānāṃ sarveṣāṃ prabhavāpyayau // (4.2) Par.?
tataḥ sṛṣṭāni tatraiva tāni yānti punaḥ punaḥ / (5.1) Par.?
mahābhūtāni bhūteṣu sāgarasyormayo yathā // (5.2) Par.?
prasārya ca yathāṅgāni kūrmaḥ saṃharate punaḥ / (6.1) Par.?
tadvad bhūtāni bhūtātmā sṛṣṭvā saṃharate punaḥ // (6.2) Par.?
mahābhūtāni pañcaiva sarvabhūteṣu bhūtakṛt / (7.1) Par.?
akarot teṣu vaiṣamyaṃ tat tu jīvo 'nu paśyati // (7.2) Par.?
śabdaḥ śrotraṃ tathā khāni trayam ākāśayonijam / (8.1) Par.?
vāyostvaksparśaceṣṭāśca vāg ityetaccatuṣṭayam // (8.2) Par.?
rūpaṃ cakṣustathā paktistrividhaṃ teja ucyate / (9.1) Par.?
rasaḥ kledaśca jihvā ca trayo jalaguṇāḥ smṛtāḥ // (9.2) Par.?
ghreyaṃ ghrāṇaṃ śarīraṃ ca te tu bhūmiguṇāstrayaḥ / (10.1) Par.?
mahābhūtāni pañcaiva ṣaṣṭhaṃ tu mana ucyate // (10.2) Par.?
indriyāṇi manaścaiva vijñānānyasya bhārata / (11.1) Par.?
saptamī buddhir ityāhuḥ kṣetrajñaḥ punar aṣṭamaḥ // (11.2) Par.?
cakṣur ālokanāyaiva saṃśayaṃ kurute manaḥ / (12.1) Par.?
buddhir adhyavasāyāya kṣetrajñaḥ sākṣivat sthitaḥ // (12.2) Par.?
ūrdhvaṃ pādatalābhyāṃ yad arvāg ūrdhvaṃ ca paśyati / (13.1) Par.?
etena sarvam evedaṃ viddhyabhivyāptam antaram // (13.2) Par.?
puruṣe cendriyāṇīha veditavyāni kṛtsnaśaḥ / (14.1) Par.?
tamo rajaśca sattvaṃ ca viddhi bhāvāṃstadāśrayān // (14.2) Par.?
etāṃ buddhvā naro buddhyā bhūtānām āgatiṃ gatim / (15.1) Par.?
samavekṣya śanaiścaiva labhate śamam uttamam // (15.2) Par.?
guṇānnenīyate buddhir buddhir evendriyāṇyapi / (16.1) Par.?
manaḥṣaṣṭhāni sarvāṇi buddhyabhāve kuto guṇāḥ // (16.2) Par.?
iti tanmayam evaitat sarvaṃ sthāvarajaṅgamam / (17.1) Par.?
pralīyate codbhavati tasmānnirdiśyate tathā // (17.2) Par.?
yena paśyati taccakṣuḥ śṛṇoti śrotram ucyate / (18.1) Par.?
jighrati ghrāṇam ityāhū rasaṃ jānāti jihvayā // (18.2) Par.?
tvacā spṛśati ca sparśān buddhir vikriyate 'sakṛt / (19.1) Par.?
yena saṃkalpayatyarthaṃ kiṃcid bhavati tanmanaḥ // (19.2) Par.?
adhiṣṭhānāni buddher hi pṛthag arthāni pañcadhā / (20.1) Par.?
pañcendriyāṇi yānyāhustānyadṛśyo 'dhitiṣṭhati // (20.2) Par.?
puruṣādhiṣṭhitā buddhistriṣu bhāveṣu vartate / (21.1) Par.?
kadācil labhate prītiṃ kadācid anuśocati // (21.2) Par.?
na sukhena na duḥkhena kadācid api vartate / (22.1) Par.?
evaṃ narāṇāṃ manasi triṣu bhāveṣvavasthitā // (22.2) Par.?
seyaṃ bhāvātmikā bhāvāṃstrīn etānnātivartate / (23.1) Par.?
saritāṃ sāgaro bhartā mahāvelām ivormimān // (23.2) Par.?
atibhāvagatā buddhir bhāve manasi vartate / (24.1) Par.?
pravartamānaṃ hi rajastadbhāvam anuvartate // (24.2) Par.?
indriyāṇi hi sarvāṇi pradarśayati sā sadā / (25.1) Par.?
prītiḥ sattvaṃ rajaḥ śokastamo mohaśca te trayaḥ // (25.2) Par.?
ye ye ca bhāvā loke 'smin sarveṣveteṣu te triṣu / (26.1) Par.?
iti buddhigatiḥ sarvā vyākhyātā tava bhārata // (26.2) Par.?
indriyāṇi ca sarvāṇi vijetavyāni dhīmatā / (27.1) Par.?
sattvaṃ rajastamaścaiva prāṇināṃ saṃśritāḥ sadā // (27.2) Par.?
trividhā vedanā caiva sarvasattveṣu dṛśyate / (28.1) Par.?
sāttvikī rājasī caiva tāmasī ceti bhārata // (28.2) Par.?
sukhasparśaḥ sattvaguṇo duḥkhasparśo rajoguṇaḥ / (29.1) Par.?
tamoguṇena saṃyuktau bhavato 'vyāvahārikau // (29.2) Par.?
tatra yat prītisaṃyuktaṃ kāye manasi vā bhavet / (30.1) Par.?
vartate sāttviko bhāva ityavekṣeta tat tadā // (30.2) Par.?
atha yad duḥkhasaṃyuktam atuṣṭikaram ātmanaḥ / (31.1) Par.?
pravṛttaṃ raja ityeva tannasaṃrabhya cintayet // (31.2) Par.?
atha yanmohasaṃyuktam avyaktam iva yad bhavet / (32.1) Par.?
apratarkyam avijñeyaṃ tamastad upadhārayet // (32.2) Par.?
praharṣaḥ prītir ānandaḥ sukhaṃ saṃśāntacittatā / (33.1) Par.?
kathaṃcid abhivartanta ityete sāttvikā guṇāḥ // (33.2) Par.?
atuṣṭiḥ paritāpaśca śoko lobhastathākṣamā / (34.1) Par.?
liṅgāni rajasastāni dṛśyante hetvahetubhiḥ // (34.2) Par.?
abhimānastathā mohaḥ pramādaḥ svapnatandritā / (35.1) Par.?
kathaṃcid abhivartante vividhāstāmasā guṇāḥ // (35.2) Par.?
dūragaṃ bahudhāgāmi prārthanāsaṃśayātmakam / (36.1) Par.?
manaḥ suniyataṃ yasya sa sukhī pretya ceha ca // (36.2) Par.?
sattvakṣetrajñayor etad antaraṃ paśya sūkṣmayoḥ / (37.1) Par.?
sṛjate tu guṇān eka eko na sṛjate guṇān // (37.2) Par.?
maśakodumbarau cāpi samprayuktau yathā sadā / (38.1) Par.?
anyonyam anyau ca yathā saṃprayogastathā tayoḥ // (38.2) Par.?
pṛthagbhūtau prakṛtyā tau samprayuktau ca sarvadā / (39.1) Par.?
yathā matsyo jalaṃ caiva samprayuktau tathaiva tau // (39.2) Par.?
na guṇā vidur ātmānaṃ sa guṇān vetti sarvaśaḥ / (40.1) Par.?
paridraṣṭā guṇānāṃ ca saṃsraṣṭā manyate sadā // (40.2) Par.?
indriyaistu pradīpārthaṃ kurute buddhisaptamaiḥ / (41.1) Par.?
nirviceṣṭair ajānadbhiḥ paramātmā pradīpavat // (41.2) Par.?
sṛjate hi guṇān sattvaṃ kṣetrajñaḥ paripaśyati / (42.1) Par.?
saṃprayogastayor eṣa sattvakṣetrajñayor dhruvaḥ // (42.2) Par.?
āśrayo nāsti sattvasya kṣetrajñasya ca kaścana / (43.1) Par.?
sattvaṃ manaḥ saṃsṛjati na guṇān vai kadācana // (43.2) Par.?
raśmīṃsteṣāṃ sa manasā yadā samyaṅ niyacchati / (44.1) Par.?
tadā prakāśate 'syātmā ghaṭe dīpo jvalann iva // (44.2) Par.?
tyaktvā yaḥ prākṛtaṃ karma nityam ātmaratir muniḥ / (45.1) Par.?
sarvabhūtātmabhūtaḥ syāt sa gacchet paramāṃ gatim // (45.2) Par.?
yathā vāricaraḥ pakṣī lipyamāno na lipyate / (46.1) Par.?
evam eva kṛtaprajño bhūteṣu parivartate // (46.2) Par.?
evaṃsvabhāvam evaitat svabuddhyā viharennaraḥ / (47.1) Par.?
aśocann aprahṛṣyaṃśca cared vigatamatsaraḥ // (47.2) Par.?
svabhāvasiddhyā saṃsiddhān sa nityaṃ sṛjate guṇān / (48.1) Par.?
ūrṇanābhir yathā sraṣṭā vijñeyāstantuvad guṇāḥ // (48.2) Par.?
pradhvastā na nivartante nivṛttir nopalabhyate / (49.1) Par.?
pratyakṣeṇa parokṣaṃ tad anumānena sidhyati // (49.2) Par.?
evam eke vyavasyanti nivṛttir iti cāpare / (50.1) Par.?
ubhayaṃ sampradhāryaitad adhyavasyed yathāmati // (50.2) Par.?
itīmaṃ hṛdayagranthiṃ buddhibhedamayaṃ dṛḍham / (51.1) Par.?
vimucya sukham āsīta na śocecchinnasaṃśayaḥ // (51.2) Par.?
malināḥ prāpnuyuḥ śuddhiṃ yathā pūrṇāṃ nadīṃ narāḥ / (52.1) Par.?
avagāhya suvidvaṃso viddhi jñānam idaṃ tathā // (52.2) Par.?
mahānadīṃ hi pārajñastapyate na taran yathā / (53.1) Par.?
evaṃ ye vidur adhyātmaṃ kaivalyaṃ jñānam uttamam // (53.2) Par.?
etāṃ buddhvā naraḥ sarvāṃ bhūtānām āgatiṃ gatim / (54.1) Par.?
avekṣya ca śanair buddhyā labhate śaṃ paraṃ tataḥ // (54.2) Par.?
trivargo yasya viditaḥ prāgjyotiḥ sa vimucyate / (55.1) Par.?
anviṣya manasā yuktastattvadarśī nirutsukaḥ // (55.2) Par.?
na cātmā śakyate draṣṭum indriyeṣu vibhāgaśaḥ / (56.1) Par.?
tatra tatra visṛṣṭeṣu durjayeṣvakṛtātmabhiḥ // (56.2) Par.?
etad buddhvā bhaved buddhaḥ kim anyad buddhalakṣaṇam / (57.1) Par.?
vijñāya taddhi manyante kṛtakṛtyā manīṣiṇaḥ // (57.2) Par.?
na bhavati viduṣāṃ tato bhayaṃ yad aviduṣāṃ sumahad bhayaṃ bhavet / (58.1) Par.?
na hi gatir adhikāsti kasyacit sati hi guṇe pravadantyatulyatām // (58.2) Par.?
yat karoty anabhisaṃdhipūrvakaṃ tacca nirṇudati yat purā kṛtam / (59.1) Par.?
nāpriyaṃ tad ubhayaṃ kutaḥ priyaṃ tasya tajjanayatīha kurvataḥ // (59.2) Par.?
loka āturajanān virāviṇas tat tad eva bahu paśya śocataḥ / (60.1) Par.?
tatra paśya kuśalān aśocato ye vidustad ubhayaṃ padaṃ sadā // (60.2) Par.?
Duration=0.22097611427307 secs.