Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Liberation, mokṣa, release, Meditation, Yoga, manas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6183
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
hanta vakṣyāmi te pārtha dhyānayogaṃ caturvidham / (1.2) Par.?
yaṃ jñātvā śāśvatīṃ siddhiṃ gacchanti paramarṣayaḥ // (1.3) Par.?
yathā svanuṣṭhitaṃ dhyānaṃ tathā kurvanti yoginaḥ / (2.1) Par.?
maharṣayo jñānatṛptā nirvāṇagatamānasāḥ // (2.2) Par.?
nāvartante punaḥ pārtha muktāḥ saṃsāradoṣataḥ / (3.1) Par.?
janmadoṣaparikṣīṇāḥ svabhāve paryavasthitāḥ // (3.2) Par.?
nirdvaṃdvā nityasattvasthā vimuktā nityam āśritāḥ / (4.1) Par.?
asaṅgīnyavivādīni manaḥśāntikarāṇi ca // (4.2) Par.?
tatra svādhyāyasaṃśliṣṭam ekāgraṃ dhārayenmanaḥ / (5.1) Par.?
piṇḍīkṛtyendriyagrāmam āsīnaḥ kāṣṭhavanmuniḥ // (5.2) Par.?
śabdaṃ na vindecchrotreṇa sparśaṃ tvacā na vedayet / (6.1) Par.?
rūpaṃ na cakṣuṣā vidyājjihvayā na rasāṃstathā // (6.2) Par.?
ghreyāṇyapi ca sarvāṇi jahyād dhyānena yogavit / (7.1) Par.?
pañcavargapramāthīni neccheccaitāni vīryavān // (7.2) Par.?
tato manasi saṃsajya pañcavargaṃ vicakṣaṇaḥ / (8.1) Par.?
samādadhyānmano bhrāntam indriyaiḥ saha pañcabhiḥ // (8.2) Par.?
visaṃcāri nirālambaṃ pañcadvāraṃ calācalam / (9.1) Par.?
pūrve dhyānapathe dhīraḥ samādadhyānmano 'ntaram // (9.2) Par.?
indriyāṇi manaścaiva yadā piṇḍīkarotyayam / (10.1) Par.?
eṣa dhyānapathaḥ pūrvo mayā samanuvarṇitaḥ // (10.2) Par.?
tasya tat pūrvasaṃruddhaṃ manaḥṣaṣṭham anantaram / (11.1) Par.?
sphuriṣyati samudbhrāntaṃ vidyud ambudhare yathā // (11.2) Par.?
jalabindur yathā lolaḥ parṇasthaḥ sarvataścalaḥ / (12.1) Par.?
evam evāsya taccittaṃ bhavati dhyānavartmani // (12.2) Par.?
samāhitaṃ kṣaṇaṃ kiṃcid dhyānavartmani tiṣṭhati / (13.1) Par.?
punar vāyupathaṃ bhrāntaṃ mano bhavati vāyuvat // (13.2) Par.?
anirvedo gatakleśo gatatandrīr amatsaraḥ / (14.1) Par.?
samādadhyāt punaśceto dhyānena dhyānayogavit // (14.2) Par.?
vicāraśca vitarkaśca vivekaścopajāyate / (15.1) Par.?
muneḥ samādadhānasya prathamaṃ dhyānam āditaḥ // (15.2) Par.?
manasā kliśyamānastu samādhānaṃ ca kārayet / (16.1) Par.?
na nirvedaṃ munir gacchet kuryād evātmano hitam // (16.2) Par.?
pāṃsubhasmakarīṣāṇāṃ yathā vai rāśayaścitāḥ / (17.1) Par.?
sahasā vāriṇā siktā na yānti paribhāvanām // (17.2) Par.?
kiṃcit snigdhaṃ yathā ca syācchuṣkacūrṇam abhāvitam / (18.1) Par.?
kramaśastu śanair gacchet sarvaṃ tat paribhāvanam // (18.2) Par.?
evam evendriyagrāmaṃ śanaiḥ saṃparibhāvayet / (19.1) Par.?
saṃharet kramaśaścaiva sa samyak praśamiṣyati // (19.2) Par.?
svayam eva manaścaiva pañcavargaśca bhārata / (20.1) Par.?
pūrvaṃ dhyānapathaṃ prāpya nityayogena śāmyati // (20.2) Par.?
na tat puruṣakāreṇa na ca daivena kenacit / (21.1) Par.?
sukham eṣyati tat tasya yad evaṃ saṃyatātmanaḥ // (21.2) Par.?
sukhena tena saṃyukto raṃsyate dhyānakarmaṇi / (22.1) Par.?
gacchanti yogino hyevaṃ nirvāṇaṃ tannirāmayam // (22.2) Par.?
Duration=0.092534065246582 secs.