UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 6207
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1)
Par.?
kiṃ kurvan sukham āpnoti kiṃ kurvan duḥkham āpnute / (1.2)
Par.?
kiṃ kurvannirbhayo loke siddhaścarati bhārata // (1.3) Par.?
bhīṣma uvāca / (2.1)
Par.?
damam eva praśaṃsanti vṛddhāḥ śrutisamādhayaḥ / (2.2)
Par.?
sarveṣām eva varṇānāṃ brāhmaṇasya viśeṣataḥ // (2.3)
Par.?
nādāntasya kriyāsiddhir yathāvad upalabhyate / (3.1)
Par.?
kriyā tapaśca vedāśca dame sarvaṃ pratiṣṭhitam // (3.2)
Par.?
damastejo vardhayati pavitraṃ dama ucyate / (4.1)
Par.?
vipāpmā nirbhayo dāntaḥ puruṣo vindate mahat // (4.2)
Par.?
sukhaṃ dāntaḥ prasvapiti sukhaṃ ca pratibudhyate / (5.1)
Par.?
sukhaṃ loke viparyeti manaścāsya prasīdati // (5.2)
Par.?
tejo damena dhriyate na tat tīkṣṇo 'dhigacchati / (6.1)
Par.?
amitrāṃśca bahūnnityaṃ pṛthag ātmani paśyati // (6.2)
Par.?
kravyādbhya iva bhūtānām adāntebhyaḥ sadā bhayam / (7.1)
Par.?
teṣāṃ vipratiṣedhārthaṃ rājā sṛṣṭaḥ svayaṃbhuvā // (7.2)
Par.?
āśrameṣu ca sarveṣu dama eva viśiṣyate / (8.1)
Par.?
yacca teṣu phalaṃ dharme bhūyo dānte tad ucyate // (8.2)
Par.?
teṣāṃ liṅgāni vakṣyāmi yeṣāṃ samudayo damaḥ / (9.1)
Par.?
akārpaṇyam asaṃrambhaḥ saṃtoṣaḥ śraddadhānatā // (9.2)
Par.?
akrodha ārjavaṃ nityaṃ nātivādo na mānitā / (10.1)
Par.?
gurupūjānasūyā ca dayā bhūteṣvapaiśunam // (10.2)
Par.?
janavādamṛṣāvādastutinindāvivarjanam / (11.1)
Par.?
sādhukāmaścāspṛhayann āyāti pratyayaṃ nṛṣu // (11.2)
Par.?
avairakṛt sūpacāraḥ samo nindāpraśaṃsayoḥ / (12.1)
Par.?
suvṛttaḥ śīlasampannaḥ prasannātmātmavān budhaḥ / (12.2)
Par.?
prāpya loke ca satkāraṃ svargaṃ vai pretya gacchati // (12.3)
Par.?
sarvabhūtahite yukto na smayād dveṣṭi vai janam / (13.1)
Par.?
mahāhrada
ivākṣobhya prajñātṛptaḥ prasīdati // (13.2)
Par.?
abhayaṃ sarvabhūtebhyaḥ sarveṣām abhayaṃ yataḥ / (14.1)
Par.?
namasyaḥ sarvabhūtānāṃ dānto bhavati jñānavān // (14.2)
Par.?
na hṛṣyati mahatyarthe vyasane ca na śocati / (15.1)
Par.?
sa vai parimitaprajñaḥ sa dānto dvija ucyate // (15.2)
Par.?
karmabhiḥ śrutasampannaḥ sadbhir ācaritaiḥ śubhaiḥ / (16.1)
Par.?
sadaiva damasaṃyuktastasya bhuṅkte mahat phalam // (16.2)
Par.?
anasūyā kṣamā śāntiḥ saṃtoṣaḥ priyavāditā / (17.1)
Par.?
satyaṃ dānam anāyāso naiṣa mārgo durātmanām // (17.2)
Par.?
kāmakrodhau vaśe kṛtvā brahmacārī jitendriyaḥ / (18.1)
Par.?
vikramya ghore tapasi brāhmaṇaḥ saṃśitavrataḥ / (18.2)
Par.?
kālākāṅkṣī carel lokānnirapāya ivātmavān // (18.3)
Par.?
Duration=0.079596042633057 secs.