Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Giving, dāna, truth, satya, ṛta, varṇas, castes

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6187
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
kālamṛtyuyamānāṃ ca brāhmaṇasya ca sattama / (1.2) Par.?
vivādo vyāhṛtaḥ pūrvaṃ tad bhavān vaktum arhati // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (2.2) Par.?
ikṣvākoḥ sūryaputrasya yad vṛttaṃ brāhmaṇasya ca // (2.3) Par.?
kālasya mṛtyośca tathā yad vṛttaṃ tannibodha me / (3.1) Par.?
yathā sa teṣāṃ saṃvādo yasmin sthāne 'pi cābhavat // (3.2) Par.?
brāhmaṇo jāpakaḥ kaścid dharmavṛtto mahāyaśāḥ / (4.1) Par.?
ṣaḍaṅgavinmahāprājñaḥ paippalādiḥ sa kauśikaḥ // (4.2) Par.?
tasyāparokṣaṃ vijñānaṃ ṣaḍaṅgeṣu tathaiva ca / (5.1) Par.?
vedeṣu caiva niṣṇāto himavatpādasaṃśrayaḥ // (5.2) Par.?
so 'ntyaṃ brāhmaṃ tapastepe saṃhitāṃ saṃyato japan / (6.1) Par.?
tasya varṣasahasraṃ tu niyamena tathā gatam // (6.2) Par.?
sa devyā darśitaḥ sākṣāt prītāsmīti tadā kila / (7.1) Par.?
japyam āvartayaṃstūṣṇīṃ na ca tāṃ kiṃcid abravīt // (7.2) Par.?
tasyānukampayā devī prītā samabhavat tadā / (8.1) Par.?
vedamātā tatastasya tajjapyaṃ samapūjayat // (8.2) Par.?
samāptajapyastūtthāya śirasā pādayostathā / (9.1) Par.?
papāta devyā dharmātmā vacanaṃ cedam abravīt // (9.2) Par.?
diṣṭyā devi prasannā tvaṃ darśanaṃ cāgatā mama / (10.1) Par.?
yadi vāpi prasannāsi japye me ramatāṃ manaḥ // (10.2) Par.?
sāvitryuvāca / (11.1) Par.?
kiṃ prārthayasi viprarṣe kiṃ ceṣṭaṃ karavāṇi te / (11.2) Par.?
prabrūhi japatāṃ śreṣṭha sarvaṃ tat te bhaviṣyati // (11.3) Par.?
bhīṣma uvāca / (12.1) Par.?
ityuktaḥ sa tadā devyā vipraḥ provāca dharmavit / (12.2) Par.?
japyaṃ prati mameccheyaṃ vardhatviti punaḥ punaḥ // (12.3) Par.?
manasaśca samādhir me vardhetāhar ahaḥ śubhe / (13.1) Par.?
tat tatheti tato devī madhuraṃ pratyabhāṣata // (13.2) Par.?
idaṃ caivāparaṃ prāha devī tatpriyakāmyayā / (14.1) Par.?
nirayaṃ naiva yātāsi yatra yātā dvijarṣabhāḥ // (14.2) Par.?
yāsyasi brahmaṇaḥ sthānam animittam aninditam / (15.1) Par.?
sādhaye bhavitā caitad yat tvayāham ihārthitā // (15.2) Par.?
niyato japa caikāgro dharmastvāṃ samupaiṣyati / (16.1) Par.?
kālo mṛtyur yamaścaiva samāyāsyanti te 'ntikam / (16.2) Par.?
kāla
n.s.m.
mṛtyu
n.s.m.
yama
n.s.m.
∞ ca
indecl.
∞ eva
indecl.
samāyā
3. pl., Fut.
root
tvad
g.s.a.
antika
ac.s.n.
bhavitā ca vivādo 'tra tava teṣāṃ ca dharmataḥ // (16.3) Par.?
evam uktvā bhagavatī jagāma bhavanaṃ svakam / (17.1) Par.?
brāhmaṇo 'pi japann āste divyaṃ varṣaśataṃ tadā // (17.2) Par.?
samāpte niyame tasmin atha viprasya dhīmataḥ / (18.1) Par.?
sākṣāt prītastadā dharmo darśayāmāsa taṃ dvijam // (18.2) Par.?
dharma uvāca / (19.1) Par.?
dvijāte paśya māṃ dharmam ahaṃ tvāṃ draṣṭum āgataḥ / (19.2) Par.?
japyasya ca phalaṃ yat te samprāptaṃ tacca me śṛṇu // (19.3) Par.?
jitā lokāstvayā sarve ye divyā ye ca mānuṣāḥ / (20.1) Par.?
devānāṃ nirayān sādho sarvān utkramya yāsyasi // (20.2) Par.?
prāṇatyāgaṃ kuru mune gaccha lokān yathepsitān / (21.1) Par.?
tyaktvātmanaḥ śarīraṃ ca tato lokān avāpsyasi // (21.2) Par.?
brāhmaṇa uvāca / (22.1) Par.?
kṛtaṃ lokair hi me dharma gaccha ca tvaṃ yathāsukham / (22.2) Par.?
bahuduḥkhasukhaṃ dehaṃ notsṛjeyam ahaṃ vibho // (22.3) Par.?
dharma uvāca / (23.1) Par.?
avaśyaṃ bhoḥ śarīraṃ te tyaktavyaṃ munipuṃgava / (23.2) Par.?
svarga ārohyatāṃ vipra kiṃ vā te rocate 'nagha // (23.3) Par.?
brāhmaṇa uvāca / (24.1) Par.?
na rocaye svargavāsaṃ vinā dehād ahaṃ vibho / (24.2) Par.?
gaccha dharma na me śraddhā svargaṃ gantuṃ vinātmanā // (24.3) Par.?
dharma uvāca / (25.1) Par.?
alaṃ dehe manaḥ kṛtvā tyaktvā dehaṃ sukhī bhava / (25.2) Par.?
gaccha lokān arajaso yatra gatvā na śocasi // (25.3) Par.?
brāhmaṇa uvāca / (26.1) Par.?
rame japanmahābhāga kṛtaṃ lokaiḥ sanātanaiḥ / (26.2) Par.?
saśarīreṇa gantavyo mayā svargo na vā vibho // (26.3) Par.?
dharma uvāca / (27.1) Par.?
yadi tvaṃ necchasi tyaktuṃ śarīraṃ paśya vai dvija / (27.2) Par.?
eṣa kālastathā mṛtyur yamaśca tvām upāgatāḥ // (27.3) Par.?
bhīṣma uvāca / (28.1) Par.?
atha vaivasvataḥ kālo mṛtyuśca tritayaṃ vibho / (28.2) Par.?
brāhmaṇaṃ taṃ mahābhāgam upāgamyedam abruvan // (28.3) Par.?
tapaso 'sya sutaptasya tathā sucaritasya ca / (29.1) Par.?
phalaprāptistava śreṣṭhā yamo 'haṃ tvām upabruve // (29.2) Par.?
yathāvad asya japyasya phalaṃ prāptastvam uttamam / (30.1) Par.?
kālaste svargam āroḍhuṃ kālo 'haṃ tvām upāgataḥ // (30.2) Par.?
mṛtyuṃ mā viddhi dharmajña rūpiṇaṃ svayam āgatam / (31.1) Par.?
kālena coditaṃ vipra tvām ito netum adya vai // (31.2) Par.?
brāhmaṇa uvāca / (32.1) Par.?
svāgataṃ sūryaputrāya kālāya ca mahātmane / (32.2) Par.?
mṛtyave cātha dharmāya kiṃ kāryaṃ karavāṇi vaḥ // (32.3) Par.?
bhīṣma uvāca / (33.1) Par.?
arghyaṃ pādyaṃ ca dattvā sa tebhyastatra samāgame / (33.2) Par.?
abravīt paramaprītaḥ svaśaktyā kiṃ karomi vaḥ // (33.3) Par.?
tasmin evātha kāle tu tīrthayātrām upāgataḥ / (34.1) Par.?
ikṣvākur agamat tatra sametā yatra te vibho // (34.2) Par.?
sarvān eva tu rājarṣiḥ sampūjyābhipraṇamya ca / (35.1) Par.?
kuśalapraśnam akarot sarveṣāṃ rājasattamaḥ // (35.2) Par.?
tasmai so 'thāsanaṃ dattvā pādyam arghyaṃ tathaiva ca / (36.1) Par.?
abravīd brāhmaṇo vākyaṃ kṛtvā kuśalasaṃvidam // (36.2) Par.?
svāgataṃ te mahārāja brūhi yad yad ihecchasi / (37.1) Par.?
svaśaktyā kiṃ karomīha tad bhavān prabravītu me // (37.2) Par.?
rājovāca / (38.1) Par.?
rājāhaṃ brāhmaṇaśca tvaṃ yadi ṣaṭkarmasaṃsthitaḥ / (38.2) Par.?
dadāmi vasu kiṃcit te prārthitaṃ tad vadasva me // (38.3) Par.?
brāhmaṇa uvāca / (39.1) Par.?
dvividhā brāhmaṇā rājan dharmaśca dvividhaḥ smṛtaḥ / (39.2) Par.?
pravṛttaśca nivṛttaśca nivṛtto 'smi pratigrahāt // (39.3) Par.?
tebhyaḥ prayaccha dānāni ye pravṛttā narādhipa / (40.1) Par.?
ahaṃ na pratigṛhṇāmi kim iṣṭaṃ kiṃ dadāni te / (40.2) Par.?
brūhi tvaṃ nṛpatiśreṣṭha tapasā sādhayāmi kim // (40.3) Par.?
rājovāca / (41.1) Par.?
kṣatriyo 'haṃ na jānāmi dehīti vacanaṃ kvacit / (41.2) Par.?
prayaccha yuddham ityevaṃ vādinaḥ smo dvijottama // (41.3) Par.?
brāhmaṇa uvāca / (42.1) Par.?
tuṣyasi tvaṃ svadharmeṇa tathā tuṣṭā vayaṃ nṛpa / (42.2) Par.?
anyonyasyottaraṃ nāsti yad iṣṭaṃ tat samācara // (42.3) Par.?
rājovāca / (43.1) Par.?
svaśaktyāhaṃ dadānīti tvayā pūrvaṃ prabhāṣitam / (43.2) Par.?
yāce tvāṃ dīyatāṃ mahyaṃ japyasyāsya phalaṃ dvija // (43.3) Par.?
brāhmaṇa uvāca / (44.1) Par.?
yuddhaṃ mama sadā vāṇī yācatīti vikatthase / (44.2) Par.?
na ca yuddhaṃ mayā sārdhaṃ kimarthaṃ yācase punaḥ // (44.3) Par.?
rājovāca / (45.1) Par.?
vāgvajrā brāhmaṇāḥ proktāḥ kṣatriyā bāhujīvinaḥ / (45.2) Par.?
vāgyuddhaṃ tad idaṃ tīvraṃ mama vipra tvayā saha // (45.3) Par.?
brāhmaṇa uvāca / (46.1) Par.?
saivādyāpi pratijñā me svaśaktyā kiṃ pradīyatām / (46.2) Par.?
brūhi dāsyāmi rājendra vibhave sati māciram // (46.3) Par.?
rājovāca / (47.1) Par.?
yat tad varṣaśataṃ pūrṇaṃ japyaṃ vai japatā tvayā / (47.2) Par.?
phalaṃ prāptaṃ tat prayaccha mama ditsur bhavān yadi // (47.3) Par.?
brāhmaṇa uvāca / (48.1) Par.?
paramaṃ gṛhyatāṃ tasya phalaṃ yajjapitaṃ mayā / (48.2) Par.?
ardhaṃ tvam avicāreṇa phalaṃ tasya samāpnuhi // (48.3) Par.?
atha vā sarvam eveha japyakaṃ māmakaṃ phalam / (49.1) Par.?
rājan prāpnuhi kāmaṃ tvaṃ yadi sarvam ihecchasi // (49.2) Par.?
rājovāca / (50.1) Par.?
kṛtaṃ sarveṇa bhadraṃ te japyaṃ yad yācitaṃ mayā / (50.2) Par.?
svasti te 'stu gamiṣyāmi kiṃ ca tasya phalaṃ vada // (50.3) Par.?
brāhmaṇa uvāca / (51.1) Par.?
phalaprāptiṃ na jānāmi dattaṃ yajjapitaṃ mayā / (51.2) Par.?
ayaṃ dharmaśca kālaśca yamo mṛtyuśca sākṣiṇaḥ // (51.3) Par.?
rājovāca / (52.1) Par.?
ajñātam asya dharmasya phalaṃ me kiṃ kariṣyati / (52.2) Par.?
prāpnotu tat phalaṃ vipro nāham icche sasaṃśayam // (52.3) Par.?
brāhmaṇa uvāca / (53.1) Par.?
nādade 'paravaktavyaṃ dattaṃ vācā phalaṃ mayā / (53.2) Par.?
vākyaṃ pramāṇaṃ rājarṣe mamāpi tava caiva hi // (53.3) Par.?
nābhisaṃdhir mayā japye kṛtapūrvaḥ kathaṃcana / (54.1) Par.?
japyasya rājaśārdūla kathaṃ jñāsyāmyahaṃ phalam // (54.2) Par.?
dadasveti tvayā coktaṃ dadāmīti tathā mayā / (55.1) Par.?
na vācaṃ dūṣayiṣyāmi satyaṃ rakṣa sthiro bhava // (55.2) Par.?
athaivaṃ vadato me 'dya vacanaṃ na kariṣyasi / (56.1) Par.?
mahān adharmo bhavitā tava rājanmṛṣākṛtaḥ // (56.2) Par.?
na yuktaṃ tu mṛṣā vāṇī tvayā vaktum ariṃdama / (57.1) Par.?
tathā mayāpyabhyadhikaṃ mṛṣā vaktuṃ na śakyate // (57.2) Par.?
saṃśrutaṃ ca mayā pūrvaṃ dadānītyavicāritam / (58.1) Par.?
tad gṛhṇīṣvāvicāreṇa yadi satye sthito bhavān // (58.2) Par.?
ihāgamya hi māṃ rājañ jāpyaṃ phalam ayācithāḥ / (59.1) Par.?
tanmannisṛṣṭaṃ gṛhṇīṣva bhava satye sthiro 'pi ca // (59.2) Par.?
nāyaṃ loko 'sti na paro na ca pūrvān sa tārayet / (60.1) Par.?
kuta evāvarān rājanmṛṣāvādaparāyaṇaḥ // (60.2) Par.?
na yajñādhyayane dānaṃ niyamāstārayanti hi / (61.1) Par.?
tathā satyaṃ pare loke yathā vai puruṣarṣabha // (61.2) Par.?
tapāṃsi yāni cīrṇāni cariṣyasi ca yat tapaḥ / (62.1) Par.?
samāḥ śataiḥ sahasraiśca tat satyānna viśiṣyate // (62.2) Par.?
satyam ekākṣaraṃ brahma satyam ekākṣaraṃ tapaḥ / (63.1) Par.?
satyam ekākṣaro yajñaḥ satyam ekākṣaraṃ śrutam // (63.2) Par.?
satyaṃ vedeṣu jāgarti phalaṃ satye paraṃ smṛtam / (64.1) Par.?
satyād dharmo damaścaiva sarvaṃ satye pratiṣṭhitam // (64.2) Par.?
satyaṃ vedāstathāṅgāni satyaṃ yajñastathā vidhiḥ / (65.1) Par.?
vratacaryāstathā satyam oṃkāraḥ satyam eva ca // (65.2) Par.?
prāṇināṃ jananaṃ satyaṃ satyaṃ saṃtatir eva ca / (66.1) Par.?
satyena vāyur abhyeti satyena tapate raviḥ // (66.2) Par.?
satyena cāgnir dahati svargaḥ satye pratiṣṭhitaḥ / (67.1) Par.?
satyaṃ yajñastapo vedāḥ stobhā mantrāḥ sarasvatī // (67.2) Par.?
tulām āropito dharmaḥ satyaṃ caiveti naḥ śrutam / (68.1) Par.?
samāṃ kakṣāṃ dhārayato yataḥ satyaṃ tato 'dhikam // (68.2) Par.?
yato dharmastataḥ satyaṃ sarvaṃ satyena vardhate / (69.1) Par.?
kimartham anṛtaṃ karma kartuṃ rājaṃstvam icchasi // (69.2) Par.?
satye kuru sthiraṃ bhāvaṃ mā rājann anṛtaṃ kṛthāḥ / (70.1) Par.?
kasmāt tvam anṛtaṃ vākyaṃ dehīti kuruṣe 'śubham // (70.2) Par.?
yadi japyaphalaṃ dattaṃ mayā neṣiṣyase nṛpa / (71.1) Par.?
svadharmebhyaḥ paribhraṣṭo lokān anucariṣyasi // (71.2) Par.?
saṃśrutya yo na ditseta yācitvā yaśca necchati / (72.1) Par.?
ubhāvānṛtikāvetau na mṛṣā kartum arhasi // (72.2) Par.?
rājovāca / (73.1) Par.?
yoddhavyaṃ rakṣitavyaṃ ca kṣatradharmaḥ kila dvija / (73.2) Par.?
dātāraḥ kṣatriyāḥ proktā gṛhṇīyāṃ bhavataḥ katham // (73.3) Par.?
brāhmaṇa uvāca / (74.1) Par.?
na chandayāmi te rājannāpi te gṛham āvrajam / (74.2) Par.?
ihāgamya tu yācitvā na gṛhṇīṣe punaḥ katham // (74.3) Par.?
dharma uvāca / (75.1) Par.?
avivādo 'stu yuvayor vittaṃ māṃ dharmam āgatam / (75.2) Par.?
dvijo dānaphalair yukto rājā satyaphalena ca // (75.3) Par.?
svarga uvāca / (76.1) Par.?
svargaṃ māṃ viddhi rājendra rūpiṇaṃ svayam āgatam / (76.2) Par.?
avivādo 'stu yuvayor ubhau tulyaphalau yuvām // (76.3) Par.?
rājovāca / (77.1) Par.?
kṛtaṃ svargeṇa me kāryaṃ gaccha svarga yathāsukham / (77.2) Par.?
vipro yadīcchate dātuṃ pratīcchatu ca me dhanam // (77.3) Par.?
brāhmaṇa uvāca / (78.1) Par.?
bālye yadi syād ajñānānmayā hastaḥ prasāritaḥ / (78.2) Par.?
nivṛttilakṣaṇaṃ dharmam upāse saṃhitāṃ japan // (78.3) Par.?
nivṛttaṃ māṃ ciraṃ rājan vipraṃ lobhayase katham / (79.1) Par.?
svena kāryaṃ kariṣyāmi tvatto necche phalaṃ nṛpa / (79.2) Par.?
tapaḥsvādhyāyaśīlo 'haṃ nivṛttaśca pratigrahāt // (79.3) Par.?
rājovāca / (80.1) Par.?
yadi vipra nisṛṣṭaṃ te japyasya phalam uttamam / (80.2) Par.?
āvayor yat phalaṃ kiṃcit sahitaṃ nau tad astviha // (80.3) Par.?
dvijāḥ pratigrahe yuktā dātāro rājavaṃśajāḥ / (81.1) Par.?
yadi dharmaḥ śruto vipra sahaiva phalam astu nau // (81.2) Par.?
mā vā bhūt sahabhojyaṃ nau madīyaṃ phalam āpnuhi / (82.1) Par.?
pratīccha matkṛtaṃ dharmaṃ yadi te mayyanugrahaḥ // (82.2) Par.?
bhīṣma uvāca / (83.1) Par.?
tato vikṛtaceṣṭau dvau puruṣau samupasthitau / (83.2) Par.?
gṛhītvānyonyam āveṣṭya kucelāvūcatur vacaḥ // (83.3) Par.?
na me dhārayasītyeko dhārayāmīti cāparaḥ / (84.1) Par.?
ihāsti nau vivādo 'yam ayaṃ rājānuśāsakaḥ // (84.2) Par.?
satyaṃ bravīmyaham idaṃ na me dhārayate bhavān / (85.1) Par.?
anṛtaṃ vadasīha tvam ṛṇaṃ te dhārayāmyaham // (85.2) Par.?
tāvubhau bhṛśasaṃtaptau rājānam idam ūcatuḥ / (86.1) Par.?
parīkṣyatāṃ yathā syāva nāvām iha vigarhitau // (86.2) Par.?
virūpa uvāca / (87.1) Par.?
dhārayāmi naravyāghra vikṛtasyeha goḥ phalam / (87.2) Par.?
dadataśca na gṛhṇāti vikṛto me mahīpate // (87.3) Par.?
vikṛta uvāca / (88.1) Par.?
na me dhārayate kiṃcid virūpo 'yaṃ narādhipa / (88.2) Par.?
mithyā bravītyayaṃ hi tvā mithyābhāsaṃ narādhipa // (88.3) Par.?
rājovāca / (89.1) Par.?
virūpa kiṃ dhārayate bhavān asya vadasva me / (89.2) Par.?
śrutvā tathā kariṣyāmītyevaṃ me dhīyate matiḥ // (89.3) Par.?
virūpa uvāca / (90.1) Par.?
śṛṇuṣvāvahito rājan yathaitad dhārayāmyaham / (90.2) Par.?
vikṛtasyāsya rājarṣe nikhilena nararṣabha // (90.3) Par.?
anena dharmaprāptyarthaṃ śubhā dattā purānagha / (91.1) Par.?
dhenur viprāya rājarṣe tapaḥsvādhyāyaśīline // (91.2) Par.?
tasyāścāyaṃ mayā rājan phalam abhyetya yācitaḥ / (92.1) Par.?
vikṛtena ca me dattaṃ viśuddhenāntarātmanā // (92.2) Par.?
tato me sukṛtaṃ karma kṛtam ātmaviśuddhaye / (93.1) Par.?
gāvau hi kapile krītvā vatsale bahudohane // (93.2) Par.?
te coñchavṛttaye rājanmayā samapavarjite / (94.1) Par.?
yathāvidhi yathāśraddhaṃ tad asyāhaṃ punaḥ prabho // (94.2) Par.?
ihādya vai gṛhītvā tat prayacche dviguṇaṃ phalam / (95.1) Par.?
ekasyāḥ puruṣavyāghra kaḥ śuddhaḥ ko 'tra doṣavān // (95.2) Par.?
evaṃ vivadamānau svastvām ihābhyāgatau nṛpa / (96.1) Par.?
kuru dharmam adharmaṃ vā vinaye nau samādhaya // (96.2) Par.?
yadi necchati me dānaṃ yathā dattam anena vai / (97.1) Par.?
bhavān atra sthiro bhūtvā mārge sthāpayatu prabhuḥ // (97.2) Par.?
rājovāca / (98.1) Par.?
dīyamānaṃ na gṛhṇāsi ṛṇaṃ kasmāt tvam adya vai / (98.2) Par.?
yathaiva te 'bhyanujñātaṃ tathā gṛhṇīṣva māciram // (98.3) Par.?
vikṛta uvāca / (99.1) Par.?
dīyatām ityanenoktaṃ dadānīti tathā mayā / (99.2) Par.?
nāyaṃ me dhārayatyatra gamyatāṃ yatra vāñchati // (99.3) Par.?
rājovāca / (100.1) Par.?
dadato 'sya na gṛhṇāsi viṣamaṃ pratibhāti me / (100.2) Par.?
daṇḍyo hi tvaṃ mama mato nāstyatra khalu saṃśayaḥ // (100.3) Par.?
vikṛta uvāca / (101.1) Par.?
mayāsya dattaṃ rājarṣe gṛhṇīyāṃ tat kathaṃ punaḥ / (101.2) Par.?
kāmam atrāparādho me daṇḍyam ājñāpaya prabho // (101.3) Par.?
virūpa uvāca / (102.1) Par.?
dīyamānaṃ yadi mayā neṣiṣyasi kathaṃcana / (102.2) Par.?
niyaṃsyati tvā nṛpatir ayaṃ dharmānuśāsakaḥ // (102.3) Par.?
vikṛta uvāca / (103.1) Par.?
svaṃ mayā yāciteneha dattaṃ katham ihādya tat / (103.2) Par.?
gṛhṇīyāṃ gacchatu bhavān abhyanujñāṃ dadāni te // (103.3) Par.?
brāhmaṇa uvāca / (104.1) Par.?
śrutam etat tvayā rājann anayoḥ kathitaṃ dvayoḥ / (104.2) Par.?
pratijñātaṃ mayā yat te tad gṛhāṇāvicāritam // (104.3) Par.?
rājovāca / (105.1) Par.?
prastutaṃ sumahat kāryam āvayor gahvaraṃ yathā / (105.2) Par.?
jāpakasya dṛḍhīkāraḥ katham etad bhaviṣyati // (105.3) Par.?
yadi tāvanna gṛhṇāmi brāhmaṇenāpavarjitam / (106.1) Par.?
kathaṃ na lipyeyam ahaṃ doṣeṇa mahatādya vai // (106.2) Par.?
bhīṣma uvāca / (107.1) Par.?
tau covāca sa rājarṣiḥ kṛtakāryau gamiṣyathaḥ / (107.2) Par.?
nedānīṃ mām ihāsādya rājadharmo bhavenmṛṣā // (107.3) Par.?
svadharmaḥ paripālyaśca rājñām eṣa viniścayaḥ / (108.1) Par.?
vipradharmaśca sugurur mām anātmānam āviśat // (108.2) Par.?
brāhmaṇa uvāca / (109.1) Par.?
gṛhāṇa dhāraye 'haṃ te yācitaṃ te śrutaṃ mayā / (109.2) Par.?
na ced grahīṣyase rājañ śapiṣye tvāṃ na saṃśayaḥ // (109.3) Par.?
rājovāca / (110.1) Par.?
dhig rājadharmaṃ yasyāyaṃ kāryasyeha viniścayaḥ / (110.2) Par.?
ityarthaṃ me grahītavyaṃ kathaṃ tulyaṃ bhaved iti // (110.3) Par.?
eṣa pāṇir apūrvaṃ bho nikṣepārthaṃ prasāritaḥ / (111.1) Par.?
yanme dhārayase vipra tad idānīṃ pradīyatām // (111.2) Par.?
brāhmaṇa uvāca / (112.1) Par.?
saṃhitāṃ japatā yāvānmayā kaścid guṇaḥ kṛtaḥ / (112.2) Par.?
tat sarvaṃ pratigṛhṇīṣva yadi kiṃcid ihāsti me // (112.3) Par.?
rājovāca / (113.1) Par.?
jalam etannipatitaṃ mama pāṇau dvijottama / (113.2) Par.?
samam astu sahaivāstu pratigṛhṇātu vai bhavān // (113.3) Par.?
virūpa uvāca / (114.1) Par.?
kāmakrodhau viddhi nau tvam āvābhyāṃ kārito bhavān / (114.2) Par.?
sameti ca yad uktaṃ te samā lokāstavāsya ca // (114.3) Par.?
nāyaṃ dhārayate kiṃcijjijñāsā tvatkṛte kṛtā / (115.1) Par.?
kālo dharmastathā mṛtyuḥ kāmakrodhau tathā yuvām // (115.2) Par.?
sarvam anyonyanikaṣe nighṛṣṭaṃ paśyatastava / (116.1) Par.?
gaccha lokāñ jitān svena karmaṇā yatra vāñchasi // (116.2) Par.?
bhīṣma uvāca / (117.1) Par.?
jāpakānāṃ phalāvāptir mayā te saṃprakīrtitā / (117.2) Par.?
gatiḥ sthānaṃ ca lokāśca jāpakena yathā jitāḥ // (117.3) Par.?
prayāti saṃhitādhyāyī brahmāṇaṃ parameṣṭhinam / (118.1) Par.?
atha vāgniṃ samāyāti sūryam āviśate 'pi vā // (118.2) Par.?
sa taijasena bhāvena yadi tatrāśnute ratim / (119.1) Par.?
guṇāṃsteṣāṃ samādatte rāgeṇa pratimohitaḥ // (119.2) Par.?
evaṃ some tathā vāyau bhūmyākāśaśarīragaḥ / (120.1) Par.?
sarāgastatra vasati guṇāṃsteṣāṃ samācaran // (120.2) Par.?
atha tatra virāgī sa gacchati tvatha saṃśayam / (121.1) Par.?
param avyayam icchan sa tam evāviśate punaḥ // (121.2) Par.?
amṛtāccāmṛtaṃ prāptaḥ śītībhūto nirātmavān / (122.1) Par.?
brahmabhūtaḥ sa nirdvaṃdvaḥ sukhī śānto nirāmayaḥ // (122.2) Par.?
brahmasthānam anāvartam ekam akṣarasaṃjñakam / (123.1) Par.?
aduḥkham ajaraṃ śāntaṃ sthānaṃ tat pratipadyate // (123.2) Par.?
caturbhir lakṣaṇair hīnaṃ tathā ṣaḍbhiḥ saṣoḍaśaiḥ / (124.1) Par.?
puruṣaṃ samatikramya ākāśaṃ pratipadyate // (124.2) Par.?
athavecchati rāgātmā sarvaṃ tad adhitiṣṭhati / (125.1) Par.?
yacca prārthayate tacca manasā pratipadyate // (125.2) Par.?
athavā vīkṣate lokān sarvānnirayasaṃsthitān / (126.1) Par.?
niḥspṛhaḥ sarvato muktastatraiva ramate sukhī // (126.2) Par.?
evam eṣā mahārāja jāpakasya gatir yathā / (127.1) Par.?
etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi // (127.2) Par.?
Duration=0.82215189933777 secs.