Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6188
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
kim uttaraṃ tadā tau sma cakratustena bhāṣite / (1.2) Par.?
brāhmaṇo vātha vā rājā tanme brūhi pitāmaha // (1.3) Par.?
athavā tau gatau tatra yad etat kīrtitaṃ tvayā / (2.1) Par.?
saṃvādo vā tayoḥ ko 'bhūt kiṃ vā tau tatra cakratuḥ // (2.2) Par.?
bhīṣma uvāca / (3.1) Par.?
tathetyevaṃ pratiśrutya dharmaṃ sampūjya cābhibho / (3.2) Par.?
yamaṃ kālaṃ ca mṛtyuṃ ca svargaṃ sampūjya cārhataḥ // (3.3) Par.?
pūrvaṃ ye cāpare tatra sametā brāhmaṇarṣabhāḥ / (4.1) Par.?
sarvān sampūjya śirasā rājānaṃ so 'bravīd vacaḥ // (4.2) Par.?
phalenānena saṃyukto rājarṣe gaccha puṇyatām / (5.1) Par.?
bhavatā cābhyanujñāto japeyaṃ bhūya eva hi // (5.2) Par.?
varaśca mama pūrvaṃ hi devyā datto mahābala / (6.1) Par.?
śraddhā te japato nityaṃ bhaviteti viśāṃ pate // (6.2) Par.?
rājovāca / (7.1) Par.?
yadyevam aphalā siddhiḥ śraddhā ca japituṃ tava / (7.2) Par.?
gaccha vipra mayā sārdhaṃ jāpakaṃ phalam āpnuhi // (7.3) Par.?
brāhmaṇa uvāca / (8.1) Par.?
kṛtaḥ prayatnaḥ sumahān sarveṣāṃ saṃnidhāviha / (8.2) Par.?
saha tulyaphalau cāvāṃ gacchāvo yatra nau gatiḥ // (8.3) Par.?
bhīṣma uvāca / (9.1) Par.?
vyavasāyaṃ tayostatra viditvā tridaśeśvaraḥ / (9.2) Par.?
saha devair upayayau lokapālaistathaiva ca // (9.3) Par.?
sādhyā viśve 'tha maruto jyotīṃṣi sumahānti ca / (10.1) Par.?
nadyaḥ śailāḥ samudrāśca tīrthāni vividhāni ca // (10.2) Par.?
tapāṃsi saṃyogavidhir vedāḥ stobhāḥ sarasvatī / (11.1) Par.?
nāradaḥ parvataścaiva viśvāvasur hahā huhūḥ // (11.2) Par.?
gandharvaścitrasenaśca parivāragaṇair yutaḥ / (12.1) Par.?
nāgāḥ siddhāśca munayo devadevaḥ prajāpatiḥ / (12.2) Par.?
viṣṇuḥ sahasraśīrṣaśca devo 'cintyaḥ samāgamat // (12.3) Par.?
avādyantāntarikṣe ca bheryastūryāṇi cābhibho / (13.1) Par.?
puṣpavarṣāṇi divyāni tatra teṣāṃ mahātmanām / (13.2) Par.?
nanṛtuścāpsaraḥsaṃghāstatra tatra samantataḥ // (13.3) Par.?
atha svargastathā rūpī brāhmaṇaṃ vākyam abravīt / (14.1) Par.?
saṃsiddhastvaṃ mahābhāga tvaṃ ca siddhastathā nṛpa // (14.2) Par.?
atha tau sahitau rājann anyonyena vidhānataḥ / (15.1) Par.?
viṣayapratisaṃhāram ubhāveva pracakratuḥ // (15.2) Par.?
prāṇāpānau tathodānaṃ samānaṃ vyānam eva ca / (16.1) Par.?
evaṃ tānmanasi sthāpya dadhatuḥ prāṇayor manaḥ // (16.2) Par.?
upasthitakṛtau tatra nāsikāgram adho bhruvau / (17.1) Par.?
kuṅkuṇyāṃ caiva manasā śanair dhārayataḥ sma tau // (17.2) Par.?
niśceṣṭābhyāṃ śarīrābhyāṃ sthiradṛṣṭī samāhitau / (18.1) Par.?
jitāsanau tathādhāya mūrdhanyātmānam eva ca // (18.2) Par.?
tāludeśam athoddālya brāhmaṇasya mahātmanaḥ / (19.1) Par.?
jyotirjvālā sumahatī jagāma tridivaṃ tadā // (19.2) Par.?
hāhākārastato dikṣu sarvāsu sumahān abhūt / (20.1) Par.?
tajjyotiḥ stūyamānaṃ sma brahmāṇaṃ prāviśat tadā // (20.2) Par.?
tataḥ svāgatam ityāha tat tejaḥ sa pitāmahaḥ / (21.1) Par.?
prādeśamātraṃ puruṣaṃ pratyudgamya viśāṃ pate // (21.2) Par.?
bhūyaścaivāparaṃ prāha vacanaṃ madhuraṃ sma saḥ / (22.1) Par.?
jāpakaistulyaphalatā yogānāṃ nātra saṃśayaḥ // (22.2) Par.?
yogasya tāvad etebhyaḥ phalaṃ pratyakṣadarśanam / (23.1) Par.?
jāpakānāṃ viśiṣṭaṃ tu pratyutthānaṃ samādhikam // (23.2) Par.?
uṣyatāṃ mayi cetyuktvācetayat sa tataḥ punaḥ / (24.1) Par.?
athāsya praviveśāsyaṃ brāhmaṇo vigatajvaraḥ // (24.2) Par.?
rājāpyetena vidhinā bhagavantaṃ pitāmaham / (25.1) Par.?
yathaiva dvijaśārdūlastathaiva prāviśat tadā // (25.2) Par.?
svayaṃbhuvam atho devā abhivādya tato 'bruvan / (26.1) Par.?
jāpakārtham ayaṃ yatnastadarthaṃ vayam āgatāḥ // (26.2) Par.?
kṛtapūjāvimau tulyaṃ tvayā tulyaphalāvimau / (27.1) Par.?
yogajāpakayor dṛṣṭaṃ phalaṃ sumahad adya vai / (27.2) Par.?
sarvāṃl lokān atītyaitau gacchetāṃ yatra vāñchitam // (27.3) Par.?
brahmovāca / (28.1) Par.?
mahāsmṛtiṃ paṭhed yastu tathaivānusmṛtiṃ śubhām / (28.2) Par.?
tāvapyetena vidhinā gacchetāṃ matsalokatām // (28.3) Par.?
yaśca yoge bhaved bhaktaḥ so 'pi nāstyatra saṃśayaḥ / (29.1) Par.?
vidhinānena dehānte mama lokān avāpnuyāt / (29.2) Par.?
gamyatāṃ sādhayiṣyāmi yathāsthānāni siddhaye // (29.3) Par.?
bhīṣma uvāca / (30.1) Par.?
ityuktvā sa tadā devastatraivāntaradhīyata / (30.2) Par.?
āmantrya taṃ tato devā yayuḥ svaṃ svaṃ niveśanam // (30.3) Par.?
te ca sarve mahātmāno dharmaṃ satkṛtya tatra vai / (31.1) Par.?
pṛṣṭhato 'nuyayū rājan sarve suprītamānasāḥ // (31.2) Par.?
etat phalaṃ jāpakānāṃ gatiścaiva prakīrtitā / (32.1) Par.?
yathāśrutaṃ mahārāja kiṃ bhūyaḥ śrotum icchasi // (32.2) Par.?
Duration=0.16730093955994 secs.