Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6193
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
manur uvāca / (1.1) Par.?
jñānaṃ jñeyābhinirvṛttaṃ viddhi jñānaguṇaṃ manaḥ / (1.2) Par.?
prajñākaraṇasaṃyuktaṃ tato buddhiḥ pravartate // (1.3) Par.?
yadā karmaguṇopetā buddhir manasi vartate / (2.1) Par.?
tadā prajñāyate brahma dhyānayogasamādhinā // (2.2) Par.?
seyaṃ guṇavatī buddhir guṇeṣvevābhivartate / (3.1) Par.?
avatārābhiniḥsrotaṃ gireḥ śṛṅgād ivodakam // (3.2) Par.?
yadā nirguṇam āpnoti dhyānaṃ manasi pūrvajam / (4.1) Par.?
tadā prajñāyate brahma nikaṣyaṃ nikaṣe yathā // (4.2) Par.?
manastvapahṛtaṃ buddhim indriyārthanidarśanam / (5.1) Par.?
na samakṣaṃ guṇāvekṣi nirguṇasya nidarśanam // (5.2) Par.?
sarvāṇyetāni saṃvārya dvārāṇi manasi sthitaḥ / (6.1) Par.?
manasyekāgratāṃ kṛtvā tat paraṃ pratipadyate // (6.2) Par.?
yathā mahānti bhūtāni nivartante guṇakṣaye / (7.1) Par.?
tathendriyāṇyupādāya buddhir manasi vartate // (7.2) Par.?
yadā manasi sā buddhir vartate 'ntaracāriṇī / (8.1) Par.?
vyavasāyaguṇopetā tadā sampadyate manaḥ // (8.2) Par.?
guṇavadbhir guṇopetaṃ yadā dhyānaguṇaṃ manaḥ / (9.1) Par.?
tadā sarvaguṇān hitvā nirguṇaṃ pratipadyate // (9.2) Par.?
avyaktasyeha vijñāne nāsti tulyaṃ nidarśanam / (10.1) Par.?
yatra nāsti padanyāsaḥ kastaṃ viṣayam āpnuyāt // (10.2) Par.?
tapasā cānumānena guṇair jātyā śrutena ca / (11.1) Par.?
ninīṣet tat paraṃ brahma viśuddhenāntarātmanā // (11.2) Par.?
guṇahīno hi taṃ mārgaṃ bahiḥ samanuvartate / (12.1) Par.?
guṇābhāvāt prakṛtyā ca nistarkyaṃ jñeyasaṃmitam // (12.2) Par.?
nairguṇyād brahma cāpnoti saguṇatvānnivartate / (13.1) Par.?
guṇaprasāriṇī buddhir hutāśana ivendhane // (13.2) Par.?
yathā pañca vimuktāni indriyāṇi svakarmabhiḥ / (14.1) Par.?
tathā tat paramaṃ brahma vimuktaṃ prakṛteḥ param // (14.2) Par.?
evaṃ prakṛtitaḥ sarve prabhavanti śarīriṇaḥ / (15.1) Par.?
nivartante nivṛttau ca sargaṃ naivopayānti ca // (15.2) Par.?
puruṣaḥ prakṛtir buddhir viśeṣāścendriyāṇi ca / (16.1) Par.?
ahaṃkāro 'bhimānaśca sambhūto bhūtasaṃjñakaḥ // (16.2) Par.?
ekasyādyā pravṛttistu pradhānāt sampravartate / (17.1) Par.?
dvitīyā mithunavyaktim aviśeṣānniyacchati // (17.2) Par.?
dharmād utkṛṣyate śreyastathāśreyo 'pyadharmataḥ / (18.1) Par.?
rāgavān prakṛtiṃ hyeti virakto jñānavān bhavet // (18.2) Par.?
Duration=0.085407972335815 secs.