Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6195
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
pitāmaha mahāprājña puṇḍarīkākṣam acyutam / (1.2) Par.?
kartāram akṛtaṃ viṣṇuṃ bhūtānāṃ prabhavāpyayam // (1.3) Par.?
nārāyaṇaṃ hṛṣīkeśaṃ govindam aparājitam / (2.1) Par.?
tattvena bharataśreṣṭha śrotum icchāmi keśavam // (2.2) Par.?
bhīṣma uvāca / (3.1) Par.?
śruto 'yam artho rāmasya jāmadagnyasya jalpataḥ / (3.2) Par.?
nāradasya ca devarṣeḥ kṛṣṇadvaipāyanasya ca // (3.3) Par.?
asito devalastāta vālmīkiśca mahātapāḥ / (4.1) Par.?
mārkaṇḍeyaśca govinde kathayatyadbhutaṃ mahat // (4.2) Par.?
keśavo bharataśreṣṭha bhagavān īśvaraḥ prabhuḥ / (5.1) Par.?
puruṣaḥ sarvam ityeva śrūyate bahudhā vibhuḥ // (5.2) Par.?
kiṃ tu yāni vidur loke brāhmaṇāḥ śārṅgadhanvanaḥ / (6.1) Par.?
māhātmyāni mahābāho śṛṇu tāni yudhiṣṭhira // (6.2) Par.?
yāni cāhur manuṣyendra ye purāṇavido janāḥ / (7.1) Par.?
aśeṣeṇa hi govinde kīrtayiṣyāmi tānyaham // (7.2) Par.?
mahābhūtāni bhūtātmā mahātmā puruṣottamaḥ / (8.1) Par.?
vāyur jyotistathā cāpaḥ khaṃ gāṃ caivānvakalpayat // (8.2) Par.?
sa dṛṣṭvā pṛthivīṃ caiva sarvabhūteśvaraḥ prabhuḥ / (9.1) Par.?
apsveva śayanaṃ cakre mahātmā puruṣottamaḥ // (9.2) Par.?
sarvatejomayastasmiñ śayānaḥ śayane śubhe / (10.1) Par.?
so 'grajaṃ sarvabhūtānāṃ saṃkarṣaṇam acintayat // (10.2) Par.?
āśrayaṃ sarvabhūtānāṃ manaseti viśuśruma / (11.1) Par.?
sa dhārayati bhūtātmā ubhe bhūtabhaviṣyatī // (11.2) Par.?
tatastasminmahābāho prādurbhūte mahātmani / (12.1) Par.?
bhāskarapratimaṃ divyaṃ nābhyāṃ padmam ajāyata // (12.2) Par.?
sa tatra bhagavān devaḥ puṣkare bhāsayan diśaḥ / (13.1) Par.?
brahmā samabhavat tāta sarvabhūtapitāmahaḥ // (13.2) Par.?
tasminn api mahābāho prādurbhūte mahātmani / (14.1) Par.?
tamasaḥ pūrvajo jajñe madhur nāma mahāsuraḥ // (14.2) Par.?
tam ugram ugrakarmāṇam ugrāṃ buddhiṃ samāsthitam / (15.1) Par.?
brahmaṇopacitiṃ kurvañ jaghāna puruṣottamaḥ // (15.2) Par.?
tasya tāta vadhāt sarve devadānavamānavāḥ / (16.1) Par.?
madhusūdanam ityāhur vṛṣabhaṃ sarvasātvatām // (16.2) Par.?
brahmā tu sasṛje putrānmānasān dakṣasaptamān / (17.1) Par.?
marīcim atryaṅgirasau pulastyaṃ pulahaṃ kratum // (17.2) Par.?
marīciḥ kaśyapaṃ tāta putraṃ cāsṛjad agrajam / (18.1) Par.?
mānasaṃ janayāmāsa taijasaṃ brahmasattamam // (18.2) Par.?
aṅguṣṭhād asṛjad brahmā marīcer api pūrvajam / (19.1) Par.?
so 'bhavad bharataśreṣṭha dakṣo nāma prajāpatiḥ // (19.2) Par.?
tasya pūrvam ajāyanta daśa tisraśca bhārata / (20.1) Par.?
prajāpater duhitarastāsāṃ jyeṣṭhābhavad ditiḥ // (20.2) Par.?
sarvadharmaviśeṣajñaḥ puṇyakīrtir mahāyaśāḥ / (21.1) Par.?
mārīcaḥ kaśyapastāta sarvāsām abhavat patiḥ // (21.2) Par.?
utpādya tu mahābhāgastāsām avarajā daśa / (22.1) Par.?
dadau dharmāya dharmajño dakṣa eva prajāpatiḥ // (22.2) Par.?
dharmasya vasavaḥ putrā rudrāścāmitatejasaḥ / (23.1) Par.?
viśvedevāśca sādhyāśca marutvantaśca bhārata // (23.2) Par.?
aparāstu yavīyasyastābhyo 'nyāḥ saptaviṃśatiḥ / (24.1) Par.?
somastāsāṃ mahābhāgaḥ sarvāsām abhavat patiḥ // (24.2) Par.?
itarāstu vyajāyanta gandharvāṃsturagān dvijān / (25.1) Par.?
gāśca kiṃpuruṣānmatsyān audbhidāṃśca vanaspatīn // (25.2) Par.?
ādityān aditir jajñe devaśreṣṭhān mahābalān / (26.1) Par.?
teṣāṃ viṣṇur vāmano 'bhūd govindaścābhavat prabhuḥ // (26.2) Par.?
tasya vikramaṇād eva devānāṃ śrīr vyavardhata / (27.1) Par.?
dānavāśca parābhūtā daiteyī cāsurī prajā // (27.2) Par.?
vipracittipradhānāṃśca dānavān asṛjad danuḥ / (28.1) Par.?
ditistu sarvān asurānmahāsattvān vyajāyata // (28.2) Par.?
ahorātraṃ ca kālaṃ ca yathartu madhusūdanaḥ / (29.1) Par.?
pūrvāhṇaṃ cāparāhṇaṃ ca sarvam evānvakalpayat // (29.2) Par.?
buddhyāpaḥ so 'sṛjanmeghāṃstathā sthāvarajaṅgamān / (30.1) Par.?
pṛthivīṃ so 'sṛjad viśvāṃ sahitāṃ bhūritejasā // (30.2) Par.?
tataḥ kṛṣṇo mahābāhuḥ punar eva yudhiṣṭhira / (31.1) Par.?
brāhmaṇānāṃ śataṃ śreṣṭhaṃ mukhād asṛjata prabhuḥ // (31.2) Par.?
bāhubhyāṃ kṣatriyaśataṃ vaiśyānām ūrutaḥ śatam / (32.1) Par.?
padbhyāṃ śūdraśataṃ caiva keśavo bharatarṣabha // (32.2) Par.?
sa evaṃ caturo varṇān samutpādya mahāyaśāḥ / (33.1) Par.?
adhyakṣaṃ sarvabhūtānāṃ dhātāram akarot prabhuḥ // (33.2) Par.?
yāvad yāvad abhūcchraddhā dehaṃ dhārayituṃ nṛṇām / (34.1) Par.?
tāvat tāvad ajīvaṃste nāsīd yamakṛtaṃ bhayam // (34.2) Par.?
na caiṣāṃ maithuno dharmo babhūva bharatarṣabha / (35.1) Par.?
saṃkalpād eva caiteṣām apatyam udapadyata // (35.2) Par.?
tatra tretāyuge kāle saṃkalpājjāyate prajā / (36.1) Par.?
na hyabhūnmaithuno dharmasteṣām api janādhipa // (36.2) Par.?
dvāpare maithuno dharmaḥ prajānām abhavannṛpa / (37.1) Par.?
tathā kaliyuge rājan dvaṃdvam āpedire janāḥ // (37.2) Par.?
eṣa bhūtapatistāta svadhyakṣaśca prakīrtitaḥ / (38.1) Par.?
niradhyakṣāṃstu kaunteya kīrtayiṣyāmi tān api // (38.2) Par.?
dakṣiṇāpathajanmānaḥ sarve talavarāndhrakāḥ / (39.1) Par.?
utsāḥ pulindāḥ śabarāścūcupā maṇḍapaiḥ saha // (39.2) Par.?
uttarāpathajanmānaḥ kīrtayiṣyāmi tān api / (40.1) Par.?
yaunakāmbojagāndhārāḥ kirātā barbaraiḥ saha // (40.2) Par.?
ete pāpakṛtastāta caranti pṛthivīm imām / (41.1) Par.?
śvakākabalagṛdhrāṇāṃ sadharmāṇo narādhipa // (41.2) Par.?
naite kṛtayuge tāta caranti pṛthivīm imām / (42.1) Par.?
tretāprabhṛti vartante te janā bharatarṣabha // (42.2) Par.?
tatastasminmahāghore saṃdhyākāle yugāntike / (43.1) Par.?
rājānaḥ samasajjanta samāsādyetaretaram // (43.2) Par.?
evam eṣa kuruśreṣṭha prādurbhāvo mahātmanaḥ / (44.1) Par.?
devadevarṣir ācaṣṭa nāradaḥ sarvalokadṛk // (44.2) Par.?
nārado 'pyatha kṛṣṇasya paraṃ mene narādhipa / (45.1) Par.?
śāśvatatvaṃ mahābāho yathāvad bharatarṣabha // (45.2) Par.?
evam eṣa mahābāhuḥ keśavaḥ satyavikramaḥ / (46.1) Par.?
acintyaḥ puṇḍarīkākṣo naiṣa kevalamānuṣaḥ // (46.2) Par.?
Duration=0.17228078842163 secs.