Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6196
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
ke pūrvam āsan patayaḥ prajānāṃ bharatarṣabha / (1.2) Par.?
ke carṣayo mahābhāgā dikṣu pratyekaśaḥ smṛtāḥ // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
śrūyatāṃ bharataśreṣṭha yanmā tvaṃ paripṛcchasi / (2.2) Par.?
prajānāṃ patayo ye sma dikṣu pratyekaśaḥ smṛtāḥ // (2.3) Par.?
ekaḥ svayaṃbhūr bhagavān ādyo brahmā sanātanaḥ / (3.1) Par.?
brahmaṇaḥ sapta putrā vai mahātmānaḥ svayaṃbhuvaḥ // (3.2) Par.?
marīcir atryaṅgirasau pulastyaḥ pulahaḥ kratuḥ / (4.1) Par.?
vasiṣṭhaśca mahābhāgaḥ sadṛśā vai svayaṃbhuvā // (4.2) Par.?
sapta brahmāṇa ityeṣa purāṇe niścayo gataḥ / (5.1) Par.?
ata ūrdhvaṃ pravakṣyāmi sarvān eva prajāpatīn // (5.2) Par.?
atrivaṃśasamutpanno brahmayoniḥ sanātanaḥ / (6.1) Par.?
prācīnabarhir bhagavāṃstasmāt prācetaso daśa // (6.2) Par.?
daśānāṃ tanayastveko dakṣo nāma prajāpatiḥ / (7.1) Par.?
tasya dve nāmanī loke dakṣaḥ ka iti cocyate // (7.2) Par.?
marīceḥ kaśyapaḥ putrastasya dve nāmanī śrute / (8.1) Par.?
ariṣṭanemir ityekaṃ kaśyapetyaparaṃ viduḥ // (8.2) Par.?
aṅgaścaivaurasaḥ śrīmān rājā bhaumaśca vīryavān / (9.1) Par.?
sahasraṃ yaśca divyānāṃ yugānāṃ paryupāsitā // (9.2) Par.?
aryamā caiva bhagavān ye cānye tanayā vibho / (10.1) Par.?
ete pradeśāḥ kathitā bhuvanānāṃ prabhāvanāḥ // (10.2) Par.?
śaśabindośca bhāryāṇāṃ sahasrāṇi daśācyuta / (11.1) Par.?
ekaikasyāṃ sahasraṃ tu tanayānām abhūt tadā // (11.2) Par.?
evaṃ śatasahasrāṇāṃ śataṃ tasya mahātmanaḥ / (12.1) Par.?
putrāṇāṃ na ca te kaṃcid icchantyanyaṃ prajāpatim // (12.2) Par.?
prajām ācakṣate viprāḥ paurāṇīṃ śāśabindavīm / (13.1) Par.?
sa vṛṣṇivaṃśaprabhavo mahān vaṃśaḥ prajāpateḥ // (13.2) Par.?
ete prajānāṃ patayaḥ samuddiṣṭā yaśasvinaḥ / (14.1) Par.?
ataḥ paraṃ pravakṣyāmi devāṃstribhuvaneśvarān // (14.2) Par.?
bhago 'ṃśaścāryamā caiva mitro 'tha varuṇastathā / (15.1) Par.?
savitā caiva dhātā ca vivasvāṃśca mahābalaḥ // (15.2) Par.?
pūṣā tvaṣṭā tathaivendro dvādaśo viṣṇur ucyate / (16.1) Par.?
ta ete dvādaśādityāḥ kaśyapasyātmasaṃbhavāḥ // (16.2) Par.?
nāsatyaścaiva dasraśca smṛtau dvāvaśvināvapi / (17.1) Par.?
mārtāṇḍasyātmajāvetāvaṣṭamasya prajāpateḥ // (17.2) Par.?
tvaṣṭuścaivātmajaḥ śrīmān viśvarūpo mahāyaśāḥ / (18.1) Par.?
11 (?) Rudras
ajaikapād ahirbudhnyo virūpākṣo 'tha raivataḥ // (18.2) Par.?
haraśca bahurūpaśca tryambakaśca sureśvaraḥ / (19.1) Par.?
sāvitraśca jayantaśca pinākī cāparājitaḥ / (19.2) Par.?
pūrvam eva mahābhāgā vasavo 'ṣṭau prakīrtitāḥ // (19.3) Par.?
eta evaṃvidhā devā manor eva prajāpateḥ / (20.1) Par.?
te ca pūrve surāśceti dvividhāḥ pitaraḥ smṛtāḥ // (20.2) Par.?
śīlarūparatāstvanye tathānye siddhasādhyayoḥ / (21.1) Par.?
ṛbhavo marutaścaiva devānāṃ coditā gaṇāḥ // (21.2) Par.?
evam ete samāmnātā viśvedevāstathāśvinau / (22.1) Par.?
ādityāḥ kṣatriyāsteṣāṃ viśastu marutastathā // (22.2) Par.?
aśvinau tu matau śūdrau tapasyugre samāhitau / (23.1) Par.?
smṛtāstvaṅgiraso devā brāhmaṇā iti niścayaḥ / (23.2) Par.?
ityetat sarvadevānāṃ cāturvarṇyaṃ prakīrtitam // (23.3) Par.?
etān vai prātar utthāya devān yastu prakīrtayet / (24.1) Par.?
svajād anyakṛtāccaiva sarvapāpāt pramucyate // (24.2) Par.?
yavakrīto 'tha raibhyaśca arvāvasuparāvasū / (25.1) Par.?
auśijaścaiva kakṣīvānnalaścāṅgirasaḥ sutāḥ // (25.2) Par.?
ṛṣer medhātitheḥ putraḥ kaṇvo barhiṣadastathā / (26.1) Par.?
trailokyabhāvanāstāta prācyāṃ saptarṣayastathā // (26.2) Par.?
unmuco vimucaścaiva svastyātreyaśca vīryavān / (27.1) Par.?
pramucaścedhmavāhaśca bhagavāṃśca dṛḍhavrataḥ // (27.2) Par.?
mitrāvaruṇayoḥ putrastathāgastyaḥ pratāpavān / (28.1) Par.?
ete brahmarṣayo nityam āśritā dakṣiṇāṃ diśam // (28.2) Par.?
ruṣadguḥ kavaṣo dhaumyaḥ parivyādhaśca vīryavān / (29.1) Par.?
ekataśca dvitaścaiva tritaścaiva maharṣayaḥ // (29.2) Par.?
atreḥ putraśca bhagavāṃstathā sārasvataḥ prabhuḥ / (30.1) Par.?
ete nava mahātmānaḥ paścimām āśritā diśam // (30.2) Par.?
ātreyaśca vasiṣṭhaśca kaśyapaśca mahān ṛṣiḥ / (31.1) Par.?
gautamaḥ sabharadvājo viśvāmitro 'tha kauśikaḥ // (31.2) Par.?
tathaiva putro bhagavān ṛcīkasya mahātmanaḥ / (32.1) Par.?
jamadagniśca saptaite udīcīṃ diśam āśritāḥ // (32.2) Par.?
ete pratidiśaṃ sarve kīrtitāstigmatejasaḥ / (33.1) Par.?
sākṣibhūtā mahātmāno bhuvanānāṃ prabhāvanāḥ // (33.2) Par.?
evam ete mahātmānaḥ sthitāḥ pratyekaśo diśaḥ / (34.1) Par.?
eteṣāṃ kīrtanaṃ kṛtvā sarvapāpaiḥ pramucyate // (34.2) Par.?
yasyāṃ yasyāṃ diśi hyete tāṃ diśaṃ śaraṇaṃ gataḥ / (35.1) Par.?
mucyate sarvapāpebhyaḥ svastimāṃśca gṛhān vrajet // (35.2) Par.?
Duration=0.13248300552368 secs.