Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2948
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sarveṣām akṣirogāṇām ādāvāścyotanaṃ hitam / (1.1) Par.?
ruktodakaṇḍugharṣāśrudāharāganibarhaṇam // (1.2) Par.?
uṣṇaṃ vāte kaphe koṣṇaṃ tacchītaṃ raktapittayoḥ / (2.1) Par.?
nivātasthasya vāmena pāṇinonmīlya locanam // (2.2) Par.?
śuktau pralambayānyena picuvartyā kanīnike / (3.1) Par.?
daśa dvādaśa vā bindūn dvyaṅgulād avasecayet // (3.2) Par.?
tataḥ pramṛjya mṛdunā cailena kaphavātayoḥ / (4.1) Par.?
anyena koṣṇapānīyaplutena svedayen mṛdu // (4.2) Par.?
atyuṣṇatīkṣṇaṃ rugrāgadṛṅnāśāyākṣisecanam / (5.1) Par.?
atiśītaṃ tu kurute nistodastambhavedanāḥ // (5.2) Par.?
kaṣāyavartmatāṃ gharṣaṃ kṛcchrād unmeṣaṇaṃ bahu / (6.1) Par.?
vikāravṛddhim atyalpaṃ saṃrambham aparisrutam // (6.2) Par.?
gatvā saṃdhiśiroghrāṇamukhasrotāṃsi bheṣajam / (7.1) Par.?
ūrdhvagān nayane nyastam apavartayate malān // (7.2) Par.?
athāñjanaṃ śuddhatanor netramātrāśraye male / (8.1) Par.?
pakvaliṅge 'lpaśophātikaṇḍūpaicchilyalakṣite // (8.2) Par.?
mandagharṣāśrurāge 'kṣṇi prayojyaṃ ghanadūṣike / (9.1) Par.?
ārte pittakaphāsṛgbhir mārutena viśeṣataḥ // (9.2) Par.?
lekhanaṃ ropaṇaṃ dṛṣṭiprasādanam iti tridhā / (10.1) Par.?
añjanaṃ lekhanaṃ tatra kaṣāyāmlapaṭūṣaṇaiḥ // (10.2) Par.?
ropaṇaṃ tiktakair dravyaiḥ svāduśītaiḥ prasādanam / (11.1) Par.?
tīkṣṇāñjanābhisaṃtapte nayane tat prasādanam // (11.2) Par.?
prayujyamānaṃ labhate pratyañjanasamāhvayam / (12.1) Par.?
daśāṅgulā tanur madhye śalākā mukulānanā // (12.2) Par.?
praśastā lekhane tāmrī ropaṇe kālalohajā / (13.1) Par.?
aṅgulī ca suvarṇotthā rūpyajā ca prasādane // (13.2) Par.?
piṇḍo rasakriyā cūrṇas tridhaivāñjanakalpanā / (14.1) Par.?
gurau madhye laghau doṣe tāṃ krameṇa prayojayet // (14.2) Par.?
hareṇumātrā piṇḍasya vellamātrā rasakriyā / (15.1) Par.?
tīkṣṇasya dviguṇaṃ tasya mṛdunaś cūrṇitasya ca // (15.2) Par.?
dve śalāke tu tīkṣṇasya tisras taditarasya ca / (16.1) Par.?
niśi svapne na madhyāhne mlāne noṣṇagabhastibhiḥ // (16.2) Par.?
akṣirogāya doṣāḥ syur vardhitotpīḍitadrutāḥ / (17.1) Par.?
prātaḥ sāyaṃ ca tacchāntyai vyabhre 'rke 'to 'ñjayet sadā // (17.2) Par.?
vadantyanye tu na divā prayojyaṃ tīkṣṇam añjanam / (18.1) Par.?
virekadurbalaṃ cakṣur ādityaṃ prāpya sīdati // (18.2) Par.?
svapnena rātrau kālasya saumyatvena ca tarpitā / (19.1) Par.?
śītasātmyā dṛg āgneyī sthiratāṃ labhate punaḥ // (19.2) Par.?
atyudrikte balāse tu lekhanīye 'thavā gade / (20.1) Par.?
kāmam ahnyapi nātyuṣṇe tīkṣṇam akṣṇi prayojayet // (20.2) Par.?
aśmano janma lohasya tata eva ca tīkṣṇatā / (21.1) Par.?
upaghāto 'pi tenaiva tathā netrasya tejasaḥ // (21.2) Par.?
na rātrāvapi śīte 'ti netre tīkṣṇāñjanaṃ hitam / (22.1) Par.?
doṣam asrāvayet stabdhaṃ kaṇḍūjāḍyādikāri tat // (22.2) Par.?
nāñjayed bhītavamitaviriktāśitavegite / (23.1) Par.?
kruddhajvaritatāntākṣiśirorukśokajāgare // (23.2) Par.?
adṛṣṭe 'rke śiraḥsnāte pītayor dhūmamadyayoḥ / (24.1) Par.?
ajīrṇe 'gnyarkasaṃtapte divāsupte pipāsite // (24.2) Par.?
atitīkṣṇamṛdustokabahvacchaghanakarkaśam / (25.1) Par.?
atyarthaśītalaṃ taptam añjanaṃ nāvacārayet // (25.2) Par.?
athānumīlayan dṛṣṭim antaḥ saṃcārayecchanaiḥ / (26.1) Par.?
añjite vartmanī kiṃcic cālayeccaivam añjanam // (26.2) Par.?
tīkṣṇaṃ vyāpnoti sahasā na conmeṣanimeṣaṇam / (27.1) Par.?
niṣpīḍanaṃ ca vartmabhyāṃ kṣālanaṃ vā samācaret // (27.2) Par.?
apetauṣadhasaṃrambhaṃ nirvṛtaṃ nayanaṃ yadā / (28.1) Par.?
vyādhidoṣartuyogyābhir adbhiḥ prakṣālayet tadā // (28.2) Par.?
dakṣiṇāṅguṣṭhakenākṣi tato vāmaṃ savāsasā / (29.1) Par.?
ūrdhvavartmani saṃgṛhya śodhyaṃ vāmena cetarat // (29.2) Par.?
vartmaprāpto 'ñjanād doṣo rogān kuryād ato 'nyathā / (30.1) Par.?
kaṇḍūjāḍye 'ñjanaṃ tīkṣṇaṃ dhūmaṃ vā yojayet punaḥ // (30.2) Par.?
Duration=0.11266613006592 secs.