Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2955
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nayane tāmyati stabdhe śuṣke rūkṣe 'bhighātite / (1.1) Par.?
vātapittāture jihme śīrṇapakṣmāvilekṣaṇe // (1.2) Par.?
kṛcchronmīlasirāharṣasirotpātatamo'rjunaiḥ / (2.1) Par.?
syandamanthānyatovātavātaparyāyaśukrakaiḥ // (2.2) Par.?
āture śāntarāgāśruśūlasaṃrambhadūṣike / (3.1) Par.?
nivāte tarpaṇaṃ yojyaṃ śuddhayor mūrdhakāyayoḥ // (3.2) Par.?
kāle sādhāraṇe prātaḥ sāyaṃ vottānaśāyinaḥ / (4.1) Par.?
yavamāṣamayīṃ pālīṃ netrakośād bahiḥ samām // (4.2) Par.?
dvyaṅguloccāṃ dṛḍhāṃ kṛtvā yathāsvaṃ siddham āvapet / (5.1) Par.?
sarpir nimīlite netre taptāmbupravilāyitam // (5.2) Par.?
naktāndhyavātatimirakṛcchrabodhādike vasām / (6.1) Par.?
ā pakṣmāgrād athonmeṣaṃ śanakais tasya kurvataḥ // (6.2) Par.?
mātrā vigaṇayet tatra vartmasaṃdhisitāsite / (7.1) Par.?
dṛṣṭau ca kramaśo vyādhau śataṃ trīṇi ca pañca ca // (7.2) Par.?
śatāni sapta cāṣṭau ca daśa manthe daśānile / (8.1) Par.?
pitte ṣaṭ svasthavṛtte ca balāse pañca dhārayet // (8.2) Par.?
kṛtvāpāṅge tato dvāraṃ snehaṃ pātre nigālayet / (9.1) Par.?
pibecca dhūmaṃ nekṣeta vyoma rūpaṃ ca bhāsvaram // (9.2) Par.?
itthaṃ pratidinaṃ vāyau pitte tvekāntaraṃ kaphe / (10.1) Par.?
svasthe tu dvyantaraṃ dadyād ā tṛpter iti yojayet // (10.2) Par.?
prakāśakṣamatā svāsthyaṃ viśadaṃ laghu locanam / (11.1) Par.?
tṛpte viparyayo 'tṛpte 'titṛpte śleṣmajā rujaḥ // (11.2) Par.?
snehapītā tanur iva klāntā dṛṣṭir hi sīdati / (12.1) Par.?
tarpaṇānantaraṃ tasmād dṛgbalādhānakāriṇam // (12.2) Par.?
puṭapākaṃ prayuñjīta pūrvokteṣveva yakṣmasu / (13.1) Par.?
sa vāte snehanaḥ śleṣmasahite lekhano hitaḥ // (13.2) Par.?
dṛgdaurbalye 'nile pitte rakte svasthe prasādanaḥ / (14.1) Par.?
bhūśayaprasahānūpamedomajjavasāmiṣaiḥ // (14.2) Par.?
snehanaṃ payasā piṣṭair jīvanīyaiśca kalpayet / (15.1) Par.?
mṛgapakṣiyakṛnmāṃsamuktāyastāmrasaindhavaiḥ // (15.2) Par.?
srotojaśaṅkhaphenālair lekhanaṃ mastukalkitaiḥ / (16.1) Par.?
mṛgapakṣiyakṛnmajjavasāntrahṛdayāmiṣaiḥ // (16.2) Par.?
madhuraiḥ saghṛtaiḥ stanyakṣīrapiṣṭaiḥ prasādanam / (17.1) Par.?
bilvamātraṃ pṛthak piṇḍaṃ māṃsabheṣajakalkayoḥ // (17.2) Par.?
uruvūkavaṭāmbhojapattraiḥ snehādiṣu kramāt / (18.1) Par.?
veṣṭayitvā mṛdā liptaṃ dhavadhanvanagomayaiḥ // (18.2) Par.?
pacet pradīptair agnyābhaṃ pakvaṃ niṣpīḍya tadrasam / (19.1) Par.?
netre tarpaṇavad yuñjyācchataṃ dve trīṇi dhārayet // (19.2) Par.?
lekhanasnehanāntyeṣu koṣṇau pūrvau himo 'paraḥ / (20.1) Par.?
dhūmapo 'nte tayor eva yogās tatra ca tṛptivat // (20.2) Par.?
tarpaṇaṃ puṭapākaṃ ca nasyānarhe na yojayet / (21.1) Par.?
yāvantyahāni yuñjīta dvistato hitabhāgbhavet // (21.2) Par.?
mālatīmallikāpuṣpair baddhākṣo nivasen niśām // (22.1) Par.?
sarvātmanā netrabalāya yatnaṃ kurvīta nasyāñjanatarpaṇādyaiḥ / (23.1) Par.?
dṛṣṭiś ca naṣṭā vividhaṃ jagacca tamomayaṃ jāyata ekarūpam // (23.2) Par.?
Duration=0.093984127044678 secs.