Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6198
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
yogaṃ me paramaṃ tāta mokṣasya vada bhārata / (1.2) Par.?
tam ahaṃ tattvato jñātum icchāmi vadatāṃ vara // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (2.2) Par.?
saṃvādaṃ mokṣasaṃyuktaṃ śiṣyasya guruṇā saha // (2.3) Par.?
kaścid brāhmaṇam āsīnam ācāryam ṛṣisattamam / (3.1) Par.?
śiṣyaḥ paramamedhāvī śreyo'rthī susamāhitaḥ / (3.2) Par.?
caraṇāvupasaṃgṛhya sthitaḥ prāñjalir abravīt // (3.3) Par.?
upāsanāt prasanno 'si yadi vai bhagavanmama / (4.1) Par.?
saṃśayo me mahān kaścit tanme vyākhyātum arhasi // (4.2) Par.?
kutaścāhaṃ kutaśca tvaṃ tat samyag brūhi yat param / (5.1) Par.?
kathaṃ ca sarvabhūteṣu sameṣu dvijasattama / (5.2) Par.?
samyagvṛttā nivartante viparītāḥ kṣayodayāḥ // (5.3) Par.?
vedeṣu cāpi yad vākyaṃ laukikaṃ vyāpakaṃ ca yat / (6.1) Par.?
etad vidvan yathātattvaṃ sarvaṃ vyākhyātum arhasi // (6.2) Par.?
gurur uvāca / (7.1) Par.?
śṛṇu śiṣya mahāprājña brahmaguhyam idaṃ param / (7.2) Par.?
adhyātmaṃ sarvabhūtānām āgamānāṃ ca yad vasu // (7.3) Par.?
vāsudevaḥ sarvam idaṃ viśvasya brahmaṇo mukham / (8.1) Par.?
satyaṃ dānam atho yajñastitikṣā dama ārjavam // (8.2) Par.?
puruṣaṃ sanātanaṃ viṣṇuṃ yat tad vedavido viduḥ / (9.1) Par.?
sargapralayakartāram avyaktaṃ brahma śāśvatam / (9.2) Par.?
tad idaṃ brahma vārṣṇeyam itihāsaṃ śṛṇuṣva me // (9.3) Par.?
brāhmaṇo brāhmaṇaiḥ śrāvyo rājanyaḥ kṣatriyaistathā / (10.1) Par.?
māhātmyaṃ devadevasya viṣṇor amitatejasaḥ / (10.2) Par.?
arhastvam asi kalyāṇa vārṣṇeyaṃ śṛṇu yat param // (10.3) Par.?
kālacakram anādyantaṃ bhāvābhāvasvalakṣaṇam / (11.1) Par.?
trailokyaṃ sarvabhūteṣu cakravat parivartate // (11.2) Par.?
yat tad akṣaram avyaktam amṛtaṃ brahma śāśvatam / (12.1) Par.?
vadanti puruṣavyāghraṃ keśavaṃ puruṣarṣabham // (12.2) Par.?
pitṝn devān ṛṣīṃścaiva tathā vai yakṣadānavān / (13.1) Par.?
nāgāsuramanuṣyāṃśca sṛjate paramo 'vyayaḥ // (13.2) Par.?
tathaiva vedaśāstrāṇi lokadharmāṃśca śāśvatān / (14.1) Par.?
pralaye prakṛtiṃ prāpya yugādau sṛjate prabhuḥ // (14.2) Par.?
yathartuṣv ṛtuliṅgāni nānārūpāṇi paryaye / (15.1) Par.?
dṛśyante tāni tānyeva tathā brahmāharātriṣu // (15.2) Par.?
atha yad yad yadā bhāvi kālayogād yugādiṣu / (16.1) Par.?
tat tad utpadyate jñānaṃ lokayātrāvidhānajam // (16.2) Par.?
yugānte 'ntarhitān vedān setihāsānmaharṣayaḥ / (17.1) Par.?
lebhire tapasā pūrvam anujñātāḥ svayaṃbhuvā // (17.2) Par.?
vedavid veda bhagavān vedāṅgāni bṛhaspatiḥ / (18.1) Par.?
bhārgavo nītiśāstraṃ ca jagāda jagato hitam // (18.2) Par.?
gāndharvaṃ nārado vedaṃ bharadvājo dhanurgraham / (19.1) Par.?
devarṣicaritaṃ gārgyaḥ kṛṣṇātreyaścikitsitam // (19.2) Par.?
nyāyatantrāṇyanekāni taistair uktāni vādibhiḥ / (20.1) Par.?
hetvāgamasadācārair yad uktaṃ tad upāsyate // (20.2) Par.?
anādyaṃ yat paraṃ brahma na devā narṣayo viduḥ / (21.1) Par.?
ekastad veda bhagavān dhātā nārāyaṇaḥ prabhuḥ // (21.2) Par.?
nārāyaṇād ṛṣigaṇāstathā mukhyāḥ surāsurāḥ / (22.1) Par.?
rājarṣayaḥ purāṇāśca paramaṃ duḥkhabheṣajam // (22.2) Par.?
puruṣādhiṣṭhitaṃ bhāvaṃ prakṛtiḥ sūyate sadā / (23.1) Par.?
hetuyuktam ataḥ sarvaṃ jagat samparivartate // (23.2) Par.?
dīpād anye yathā dīpāḥ pravartante sahasraśaḥ / (24.1) Par.?
prakṛtiḥ sṛjate tadvad ānantyānnāpacīyate // (24.2) Par.?
avyaktakarmajā buddhir ahaṃkāraṃ prasūyate / (25.1) Par.?
ākāśaṃ cāpyahaṃkārād vāyur ākāśasaṃbhavaḥ // (25.2) Par.?
vāyostejastataścāpastvadbhyo hi vasudhodgatā / (26.1) Par.?
mūlaprakṛtayo 'ṣṭau tā jagad etāsvavasthitam // (26.2) Par.?
jñānendriyāṇyataḥ pañca pañca karmendriyāṇyapi / (27.1) Par.?
viṣayāḥ pañca caikaṃ ca vikāre ṣoḍaśaṃ manaḥ // (27.2) Par.?
śrotraṃ tvak cakṣuṣī jihvā ghrāṇaṃ pañcendriyāṇyapi / (28.1) Par.?
pādau pāyur upasthaśca hastau vāk karmaṇām api // (28.2) Par.?
śabdaḥ sparśo 'tha rūpaṃ ca raso gandhastathaiva ca / (29.1) Par.?
vijñeyaṃ vyāpakaṃ cittaṃ teṣu sarvagataṃ manaḥ // (29.2) Par.?
rasajñāne tu jihveyaṃ vyāhṛte vāk tathaiva ca / (30.1) Par.?
indriyair vividhair yuktaṃ sarvaṃ vyastaṃ manastathā // (30.2) Par.?
vidyāt tu ṣoḍaśaitāni daivatāni vibhāgaśaḥ / (31.1) Par.?
deheṣu jñānakartāram upāsīnam upāsate // (31.2) Par.?
tadvat somaguṇā jihvā gandhastu pṛthivīguṇaḥ / (32.1) Par.?
śrotraṃ śabdaguṇaṃ caiva cakṣur agner guṇastathā / (32.2) Par.?
sparśaṃ vāyuguṇaṃ vidyāt sarvabhūteṣu sarvadā // (32.3) Par.?
manaḥ sattvaguṇaṃ prāhuḥ sattvam avyaktajaṃ tathā / (33.1) Par.?
sarvabhūtātmabhūtasthaṃ tasmād budhyeta buddhimān // (33.2) Par.?
ete bhāvā jagat sarvaṃ vahanti sacarācaram / (34.1) Par.?
śritā virajasaṃ devaṃ yam āhuḥ paramaṃ padam // (34.2) Par.?
navadvāraṃ puraṃ puṇyam etair bhāvaiḥ samanvitam / (35.1) Par.?
vyāpya śete mahān ātmā tasmāt puruṣa ucyate // (35.2) Par.?
ajaraḥ so 'maraścaiva vyaktāvyaktopadeśavān / (36.1) Par.?
vyāpakaḥ saguṇaḥ sūkṣmaḥ sarvabhūtaguṇāśrayaḥ // (36.2) Par.?
yathā dīpaḥ prakāśātmā hrasvo vā yadi vā mahān / (37.1) Par.?
jñānātmānaṃ tathā vidyāt puruṣaṃ sarvajantuṣu // (37.2) Par.?
so 'tra vedayate vedyaṃ sa śṛṇoti sa paśyati / (38.1) Par.?
kāraṇaṃ tasya deho 'yaṃ sa kartā sarvakarmaṇām // (38.2) Par.?
agnir dārugato yadvad bhinne dārau na dṛśyate / (39.1) Par.?
tathaivātmā śarīrastho yogenaivātra dṛśyate // (39.2) Par.?
nadīṣvāpo yathā yuktā yathā sūrye marīcayaḥ / (40.1) Par.?
saṃtanvānā yathā yānti tathā dehāḥ śarīriṇām // (40.2) Par.?
svapnayoge yathaivātmā pañcendriyasamāgataḥ / (41.1) Par.?
deham utsṛjya vai yāti tathaivātropalabhyate // (41.2) Par.?
karmaṇā vyāpyate pūrvaṃ karmaṇā copapadyate / (42.1) Par.?
karmaṇā nīyate 'nyatra svakṛtena balīyasā // (42.2) Par.?
sa tu dehād yathā dehaṃ tyaktvānyaṃ pratipadyate / (43.1) Par.?
tathā taṃ sampravakṣyāmi bhūtagrāmaṃ svakarmajam // (43.2) Par.?
Duration=0.20531988143921 secs.