Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6200
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gurur uvāca / (1.1) Par.?
pravṛttilakṣaṇo dharmo yathāyam upapadyate / (1.2) Par.?
teṣāṃ vijñānaniṣṭhānām anyat tattvaṃ na rocate // (1.3) Par.?
durlabhā vedavidvāṃso vedokteṣu vyavasthitāḥ / (2.1) Par.?
prayojanam atastvatra mārgam icchanti saṃstutam // (2.2) Par.?
sadbhir ācaritatvāt tu vṛttam etad agarhitam / (3.1) Par.?
iyaṃ sā buddhir anyeyaṃ yayā yāti parāṃ gatim // (3.2) Par.?
śarīravān upādatte mohāt sarvaparigrahān / (4.1) Par.?
kāmakrodhādibhir bhāvair yukto rājasatāmasaiḥ // (4.2) Par.?
nāśuddham ācaret tasmād abhīpsan dehayāpanam / (5.1) Par.?
karmaṇo vivaraṃ kurvanna lokān āpnuyācchubhān // (5.2) Par.?
lohayuktaṃ yathā hema vipakvaṃ na virājate / (6.1) Par.?
tathāpakvakaṣāyākhyaṃ vijñānaṃ na prakāśate // (6.2) Par.?
yaścādharmaṃ carenmohāt kāmalobhāvanuplavan / (7.1) Par.?
dharmyaṃ panthānam ākramya sānubandho vinaśyati // (7.2) Par.?
śandādīn viṣayāṃstasmād asaṃrāgād anuplavet / (8.1) Par.?
krodhaharṣau viṣādaśca jāyante hi parasparam // (8.2) Par.?
pañcabhūtātmake dehe sattvarājasatāmase / (9.1) Par.?
kam abhiṣṭuvate cāyaṃ kaṃ vā krośati kiṃ vadet // (9.2) Par.?
sparśarūparasādyeṣu saṅgaṃ gacchanti bāliśāḥ / (10.1) Par.?
nāvagacchantyavijñānād ātmajaṃ pārthivaṃ guṇam // (10.2) Par.?
mṛnmayaṃ śaraṇaṃ yadvanmṛdaiva parilipyate / (11.1) Par.?
pārthivo 'yaṃ tathā deho mṛdvikārair vilipyate // (11.2) Par.?
madhu tailaṃ payaḥ sarpir māṃsāni lavaṇaṃ guḍaḥ / (12.1) Par.?
dhānyāni phalamūlāni mṛdvikārāḥ sahāmbhasā // (12.2) Par.?
yadvat kāntāram ātiṣṭhannautsukyaṃ samanuvrajet / (13.1) Par.?
śramād āhāram ādadyād asvādvapi hi yāpanam // (13.2) Par.?
tadvat saṃsārakāntāram ātiṣṭhañ śramatatparaḥ / (14.1) Par.?
yātrārtham adyād āhāraṃ vyādhito bheṣajaṃ yathā // (14.2) Par.?
satyaśaucārjavatyāgair yaśasā vikrameṇa ca / (15.1) Par.?
kṣāntyā dhṛtyā ca buddhyā ca manasā tapasaiva ca // (15.2) Par.?
bhāvān sarvān yathāvṛttān saṃvaseta yathākramam / (16.1) Par.?
śāntim icchann adīnātmā saṃyacched indriyāṇi ca // (16.2) Par.?
sattvena rajasā caiva tamasā caiva mohitāḥ / (17.1) Par.?
cakravat parivartante hyajñānājjantavo bhṛśam // (17.2) Par.?
tasmāt samyak parīkṣeta doṣān ajñānasaṃbhavān / (18.1) Par.?
ajñānaprabhavaṃ nityam ahaṃkāraṃ parityajet // (18.2) Par.?
mahābhūtānīndriyāṇi guṇāḥ sattvaṃ rajastamaḥ / (19.1) Par.?
trailokyaṃ seśvaraṃ sarvam ahaṃkāre pratiṣṭhitam // (19.2) Par.?
yatheha niyataṃ kālo darśayatyārtavān guṇān / (20.1) Par.?
tadvad bhūteṣvahaṃkāraṃ vidyād bhūtapravartakam // (20.2) Par.?
saṃmohakaṃ tamo vidyāt kṛṣṇam ajñānasaṃbhavam / (21.1) Par.?
prītiduḥkhanibaddhāṃśca samastāṃstrīn atho guṇān / (21.2) Par.?
sattvasya rajasaścaiva tamasaśca nibodha tān // (21.3) Par.?
pramoho harṣajaḥ prītir asaṃdeho dhṛtiḥ smṛtiḥ / (22.1) Par.?
etān sattvaguṇān vidyād imān rājasatāmasān // (22.2) Par.?
kāmakrodhau pramādaśca lobhamohau bhayaṃ klamaḥ / (23.1) Par.?
viṣādaśokāvaratir mānadarpāvanāryatā // (23.2) Par.?
doṣāṇām evamādīnāṃ parīkṣya gurulāghavam / (24.1) Par.?
vimṛśed ātmasaṃsthānām ekaikam anusaṃtatam // (24.2) Par.?
śiṣya uvāca / (25.1) Par.?
ke doṣā manasā tyaktāḥ ke buddhyā śithilīkṛtāḥ / (25.2) Par.?
ke punaḥ punar āyānti ke mohād aphalā iva // (25.3) Par.?
keṣāṃ balābalaṃ buddhyā hetubhir vimṛśed budhaḥ / (26.1) Par.?
etat sarvaṃ samācakṣva yathā vidyām ahaṃ prabho // (26.2) Par.?
gurur uvāca / (27.1) Par.?
doṣair mūlād avacchinnair viśuddhātmā vimucyate / (27.2) Par.?
vināśayati sambhūtam ayasmayamayo yathā / (27.3) Par.?
tathākṛtātmā sahajair doṣair naśyati rājasaiḥ // (27.4) Par.?
rājasaṃ tāmasaṃ caiva śuddhātmākarmasaṃbhavam / (28.1) Par.?
tat sarvaṃ dehināṃ bījaṃ sarvam ātmavataḥ samam // (28.2) Par.?
tasmād ātmavatā varjyaṃ rajaśca tama eva ca / (29.1) Par.?
rajastamobhyāṃ nirmuktaṃ sattvaṃ nirmalatām iyāt // (29.2) Par.?
athavā mantravad brūyur māṃsādānāṃ yajuṣkṛtam / (30.1) Par.?
hetuḥ sa evānādāne śuddhadharmānupālane // (30.2) Par.?
rajasā dharmayuktāni kāryāṇyapi samāpnuyāt / (31.1) Par.?
arthayuktāni cātyarthaṃ kāmān sarvāṃśca sevate // (31.2) Par.?
tamasā lobhayuktāni krodhajāni ca sevate / (32.1) Par.?
hiṃsāvihārābhiratas tandrīnidrāsamanvitaḥ // (32.2) Par.?
sattvasthaḥ sāttvikān bhāvāñ śuddhān paśyati saṃśritaḥ / (33.1) Par.?
sa dehī vimalaḥ śrīmāñ śuddho vidyāsamanvitaḥ // (33.2) Par.?
Duration=0.13246989250183 secs.