Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6202
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gurur uvāca / (1.1) Par.?
atropāyaṃ pravakṣyāmi yathāvacchāstracakṣuṣā / (1.2) Par.?
tad vijñānāccaran prājñaḥ prāpnuyāt paramāṃ gatim // (1.3) Par.?
sarveṣām eva bhūtānāṃ puruṣaḥ śreṣṭha ucyate / (2.1) Par.?
puruṣebhyo dvijān āhur dvijebhyo mantravādinaḥ // (2.2) Par.?
sarvabhūtaviśiṣṭāste sarvajñāḥ sarvadarśinaḥ / (3.1) Par.?
brāhmaṇā vedatattvajñāstattvārthagatiniścayāḥ // (3.2) Par.?
netrahīno yathā hyekaḥ kṛcchrāṇi labhate 'dhvani / (4.1) Par.?
jñānahīnastathā loke tasmājjñānavido 'dhikāḥ // (4.2) Par.?
tāṃstān upāsate dharmān dharmakāmā yathāgamam / (5.1) Par.?
na tveṣām arthasāmānyam antareṇa guṇān imān // (5.2) Par.?
vāgdehamanasāṃ śaucaṃ kṣamā satyaṃ dhṛtiḥ smṛtiḥ / (6.1) Par.?
sarvadharmeṣu dharmajñā jñāpayanti guṇān imān // (6.2) Par.?
yad idaṃ brahmaṇo rūpaṃ brahmacaryam iti smṛtam / (7.1) Par.?
paraṃ tat sarvabhūtebhyastena yānti parāṃ gatim // (7.2) Par.?
liṅgasaṃyogahīnaṃ yaccharīrasparśavarjitam / (8.1) Par.?
śrotreṇa śravaṇaṃ caiva cakṣuṣā caiva darśanam // (8.2) Par.?
jihvayā rasanaṃ yacca tad eva parivarjitam / (9.1) Par.?
buddhyā ca vyavasāyena brahmacaryam akalmaṣam // (9.2) Par.?
samyagvṛttir brahmalokaṃ prāpnuyānmadhyamaḥ surān / (10.1) Par.?
dvijāgryo jāyate vidvān kanyasīṃ vṛttim āsthitaḥ // (10.2) Par.?
suduṣkaraṃ brahmacaryam upāyaṃ tatra me śṛṇu / (11.1) Par.?
sampravṛttam udīrṇaṃ ca nigṛhṇīyād dvijo manaḥ // (11.2) Par.?
yoṣitāṃ na kathāḥ śrāvyā na nirīkṣyā nirambarāḥ / (12.1) Par.?
kadācid darśanād āsāṃ durbalān āviśed rajaḥ // (12.2) Par.?
rāgotpattau caret kṛcchram ahnastriḥ praviśed apaḥ / (13.1) Par.?
magnaḥ svapne ca manasā trir japed aghamarṣaṇam // (13.2) Par.?
pāpmānaṃ nirdahed evam antarbhūtaṃ rajomayam / (14.1) Par.?
jñānayuktena manasā saṃtatena vicakṣaṇaḥ // (14.2) Par.?
kuṇapāmedhyasaṃyuktaṃ yadvad acchidrabandhanam / (15.1) Par.?
tadvad dehagataṃ vidyād ātmānaṃ dehabandhanam // (15.2) Par.?
vātapittakaphān raktaṃ tvaṅmāṃsaṃ snāyum asthi ca / (16.1) Par.?
majjāṃ caiva sirājālaistarpayanti rasā nṛṇām // (16.2) Par.?
daśa vidyād dhamanyo 'tra pañcendriyaguṇāvahāḥ / (17.1) Par.?
yābhiḥ sūkṣmāḥ pratāyante dhamanyo 'nyāḥ sahasraśaḥ // (17.2) Par.?
evam etāḥ sirānadyo rasodā dehasāgaram / (18.1) Par.?
tarpayanti yathākālam āpagā iva sāgaram // (18.2) Par.?
madhye ca hṛdayasyaikā sirā tvatra manovahā / (19.1) Par.?
śukraṃ saṃkalpajaṃ nṝṇāṃ sarvagātrair vimuñcati // (19.2) Par.?
sarvagātrapratāyinyas tasyā hyanugatāḥ sirāḥ / (20.1) Par.?
netrayoḥ pratipadyante vahantyastaijasaṃ guṇam // (20.2) Par.?
payasyantarhitaṃ sarpir yadvannirmathyate khajaiḥ / (21.1) Par.?
śukraṃ nirmathyate tadvad dehasaṃkalpajaiḥ khajaiḥ // (21.2) Par.?
svapne 'pyevaṃ yathābhyeti manaḥsaṃkalpajaṃ rajaḥ / (22.1) Par.?
śukram asparśajaṃ dehāt sṛjantyasya manovahā // (22.2) Par.?
maharṣir bhagavān atrir veda tacchukrasaṃbhavam / (23.1) Par.?
tribījam indradaivatyaṃ tasmād indriyam ucyate // (23.2) Par.?
ye vai śukragatiṃ vidyur bhūtasaṃkarakārikām / (24.1) Par.?
virāgā dagdhadoṣāste nāpnuyur dehasaṃbhavam // (24.2) Par.?
guṇānāṃ sāmyam āgamya manasaiva manovaham / (25.1) Par.?
dehakarma nudan prāṇān antakāle vimucyate // (25.2) Par.?
bhavitā manaso jñānaṃ mana eva pratāyate / (26.1) Par.?
jyotiṣmad virajo divyam atra siddhaṃ mahātmanām // (26.2) Par.?
tasmāt tadavighātāya karma kuryād akalmaṣam / (27.1) Par.?
rajastamaśca hitveha na tiryaggatim āpnuyāt // (27.2) Par.?
taruṇādhigataṃ jñānaṃ jarādurbalatāṃ gatam / (28.1) Par.?
paripakvabuddhiḥ kālena ādatte mānasaṃ balam // (28.2) Par.?
sudurgam iva panthānam atītya guṇabandhanam / (29.1) Par.?
yadā paśyet tadā doṣān atītyāmṛtam aśnute // (29.2) Par.?
Duration=0.14137387275696 secs.