Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6204
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gurur uvāca / (1.1) Par.?
niṣkalmaṣaṃ brahmacaryam icchatā carituṃ sadā / (1.2) Par.?
nidrā sarvātmanā tyājyā svapnadoṣān avekṣatā // (1.3) Par.?
svapne hi rajasā dehī tamasā cābhibhūyate / (2.1) Par.?
dehāntaram ivāpannaścaratyapagatasmṛtiḥ // (2.2) Par.?
jñānābhyāsājjāgarato jijñāsārtham anantaram / (3.1) Par.?
vijñānābhiniveśāt tu jāgaratyaniśaṃ sadā // (3.2) Par.?
atrāha ko nvayaṃ bhāvaḥ svapne viṣayavān iva / (4.1) Par.?
pralīnair indriyair dehī vartate dehavān iva // (4.2) Par.?
atrocyate yathā hyetad veda yogeśvaro hariḥ / (5.1) Par.?
tathaitad upapannārthaṃ varṇayanti maharṣayaḥ // (5.2) Par.?
indriyāṇāṃ śramāt svapnam āhuḥ sarvagataṃ budhāḥ / (6.1) Par.?
manasastu pralīnatvāt tat tad āhur nidarśanam // (6.2) Par.?
kāryavyāsaktamanasaḥ saṃkalpo jāgrato hyapi / (7.1) Par.?
yadvanmanorathaiśvaryaṃ svapne tadvanmanogatam // (7.2) Par.?
saṃsārāṇām asaṃkhyānāṃ kāmātmā tad avāpnuyāt / (8.1) Par.?
manasyantarhitaṃ sarvaṃ veda sottamapūruṣaḥ // (8.2) Par.?
guṇānām api yad yat tat karma jānātyupasthitam / (9.1) Par.?
tat tacchaṃsanti bhūtāni mano yad bhāvitaṃ yathā // (9.2) Par.?
tatastam upavartante guṇā rājasatāmasāḥ / (10.1) Par.?
sāttviko vā yathāyogam ānantaryaphalodayaḥ // (10.2) Par.?
tataḥ paśyatyasaṃbaddhān vātapittakaphottarān / (11.1) Par.?
rajastamobhavair bhāvaistad apyāhur duranvayam // (11.2) Par.?
prasannair indriyair yad yat saṃkalpayati mānasam / (12.1) Par.?
tat tat svapne 'pyuparate manodṛṣṭir nirīkṣate // (12.2) Par.?
vyāpakaṃ sarvabhūteṣu vartate 'pratighaṃ manaḥ / (13.1) Par.?
manasyantarhitaṃ dvāraṃ deham āsthāya mānasam // (13.2) Par.?
yat tat sadasad avyaktaṃ svapityasminnidarśanam / (14.1) Par.?
sarvabhūtātmabhūtasthaṃ tad adhyātmaguṇaṃ viduḥ // (14.2) Par.?
lipseta manasā yaśca saṃkalpād aiśvaraṃ guṇam / (15.1) Par.?
ātmaprabhāvāt taṃ vidyāt sarvā hyātmani devatāḥ // (15.2) Par.?
evaṃ hi tapasā yuktam arkavat tamasaḥ param / (16.1) Par.?
trailokyaprakṛtir dehī tapasā taṃ maheśvaram // (16.2) Par.?
tapo hyadhiṣṭhitaṃ devaistapoghnam asuraistamaḥ / (17.1) Par.?
etad devāsurair guptaṃ tad āhur jñānalakṣaṇam // (17.2) Par.?
sattvaṃ rajastamaśceti devāsuraguṇān viduḥ / (18.1) Par.?
sattvaṃ devaguṇaṃ vidyād itarāvāsurau guṇau // (18.2) Par.?
brahma tat paramaṃ vedyam amṛtaṃ jyotir akṣaram / (19.1) Par.?
ye vidur bhāvitātmānaste yānti paramāṃ gatim // (19.2) Par.?
hetumacchakyam ākhyātum etāvajjñānacakṣuṣā / (20.1) Par.?
pratyāhāreṇa vā śakyam avyaktaṃ brahma veditum // (20.2) Par.?
Duration=0.085069894790649 secs.