Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3005
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nānāvidhānāṃ śalyānāṃ nānādeśaprabodhinām / (1.1) Par.?
āhartum abhyupāyo yastad yantraṃ yacca darśane // (1.2) Par.?
arśobhagandarādīnāṃ śastrakṣārāgniyojane / (2.1) Par.?
śeṣāṅgaparirakṣāyāṃ tathā vastyādikarmaṇi // (2.2) Par.?
ghaṭikālābuśṛṅgaṃ ca jāmbavauṣṭhādikāni ca / (3.1) Par.?
anekarūpakāryāṇi yantrāṇi vividhānyataḥ // (3.2) Par.?
vikalpya kalpayet buddhyā yathāsthūlaṃ tu vakṣyate / (4.1) Par.?
tulyāni kaṅkasiṃharkṣakākādimṛgapakṣiṇām // (4.2) Par.?
mukhair mukhāni yantrāṇāṃ kuryāt tatsaṃjñakāni ca / (5.1) Par.?
aṣṭādaśāṅgulāyāmānyāyasāni ca bhūriśaḥ // (5.2) Par.?
masūrākāraparyantaiḥ kaṇṭhe baddhāni kīlakaiḥ / (6.1) Par.?
vidyāt svastikayantrāṇi mūle 'ṅkuśanatāni ca // (6.2) Par.?
tair dṛḍhair asthisaṃlagnaśalyāharaṇam iṣyate / (7.1) Par.?
kīlabaddhavimuktāgrau saṃdaṃśau ṣoḍaśāṅgulau // (7.2) Par.?
tvaksirāsnāyupiśitalagnaśalyāpakarṣaṇau / (8.1) Par.?
ṣaḍaṅgulo 'nyo haraṇe sūkṣmaśalyopapakṣmaṇām // (8.2) Par.?
mucuṇḍī sūkṣmadantarjur mūle rucakabhūṣaṇā / (9.1) Par.?
gambhīravraṇamāṃsānām armaṇaḥ śeṣitasya ca // (9.2) Par.?
dve dvādaśāṅgule matsyatālavat dvyekatālake / (10.1) Par.?
tālayantre smṛte karṇanāḍīśalyāpahāriṇī // (10.2) Par.?
nāḍīyantrāṇi suṣirāṇy ekānekamukhāni ca / (11.1) Par.?
srotogatānāṃ śalyānām āmayānāṃ ca darśane // (11.2) Par.?
kriyāṇāṃ sukaratvāya kuryād ācūṣaṇāya ca / (12.1) Par.?
tadvistāraparīṇāhadairghyaṃ sroto'nurodhataḥ // (12.2) Par.?
daśāṅgulārdhanāhāntaḥkaṇṭhaśalyāvalokinī / (13.1) Par.?
nāḍī pañcamukhacchidrā catuṣkarṇasya saṃgrahe // (13.2) Par.?
vāraṅgasya dvikarṇasya tricchidrā tatpramāṇataḥ / (14.1) Par.?
vāraṅgakarṇasaṃsthānānāhadairghyānurodhataḥ // (14.2) Par.?
nāḍīr evaṃvidhāś cānyā draṣṭuṃ śalyāni kārayet / (15.1) Par.?
padmakarṇikayā mūrdhni sadṛśī dvādaśāṅgulā // (15.2) Par.?
caturthasuṣirā nāḍī śalyanirghātinī matā / (16.1) Par.?
arśasāṃ gostanākāraṃ yantrakaṃ caturaṅgulam // (16.2) Par.?
nāhe pañcāṅgulaṃ puṃsāṃ pramadānāṃ ṣaḍaṅgulam / (17.1) Par.?
dvicchidraṃ darśane vyādher ekacchidraṃ tu karmaṇi // (17.2) Par.?
madhye 'sya tryaṅgulaṃ chidram aṅguṣṭhodaravistṛtam / (18.1) Par.?
ardhāṅgulocchritodvṛttakarṇikaṃ ca tadūrdhvataḥ // (18.2) Par.?
śamyākhyaṃ tādṛg acchidraṃ yantram arśaḥprapīḍanam / (19.1) Par.?
sarvathāpanayed oṣṭhaṃ chidrād ūrdhvaṃ bhagandare // (19.2) Par.?
ghrāṇārbudārśasām ekacchidrā nāḍyaṅguladvayā / (20.1) Par.?
pradeśinīparīṇāhā syād bhagandarayantravat // (20.2) Par.?
aṅgulītrāṇakaṃ dāntaṃ vārkṣaṃ vā caturaṅgulam / (21.1) Par.?
dvicchidraṃ gostanākāraṃ tadvaktravivṛtau sukham // (21.2) Par.?
yonivraṇekṣaṇaṃ madhye suṣiraṃ ṣoḍaśāṅgulam / (22.1) Par.?
mudrābaddhaṃ caturbhittam ambhojamukulānanam // (22.2) Par.?
catuḥśalākam ākrāntaṃ mūle tad vikasen mukhe / (23.1) Par.?
yantre nāḍīvraṇābhyaṅgakṣālanāya ṣaḍaṅgule // (23.2) Par.?
vastiyantrākṛtī mūle mukhe 'ṅguṣṭhakalāyakhe / (24.1) Par.?
agrato 'karṇike mūle nibaddhamṛducarmaṇī // (24.2) Par.?
dvidvārā nalikā picchanalikā vodakodare / (25.1) Par.?
dhūmavastyādiyantrāṇi nirdiṣṭāni yathāyatham // (25.2) Par.?
tryaṅgulāsyaṃ bhavecchṛṅgaṃ cūṣaṇe 'ṣṭādaśāṅgulam / (26.1) Par.?
agre siddhārthakacchidraṃ sunaddhaṃ cūcukākṛti // (26.2) Par.?
syād dvādaśāṅgulo 'lābur nāhe tvaṣṭādaśāṅgulaḥ / (27.1) Par.?
catustryaṅgulavṛttāsyo dīpto 'ntaḥ śleṣmaraktahṛt // (27.2) Par.?
tadvad ghaṭī hitā gulmavilayonnamane ca sā / (28.1) Par.?
śalākākhyāni yantrāṇi nānākarmākṛtīni ca // (28.2) Par.?
yathāyogapramāṇāni teṣām eṣaṇakarmaṇī / (29.1) Par.?
ubhe gaṇḍūpadamukhe srotobhyaḥ śalyahāriṇī // (29.2) Par.?
masūradalavaktre dve syātām aṣṭanavāṅgule / (30.1) Par.?
śaṅkavaḥ ṣaḍ ubhau teṣāṃ ṣoḍaśadvādaśāṅgulau // (30.2) Par.?
vyūhane 'hiphaṇāvaktrau dvau daśadvādaśāṅgulau / (31.1) Par.?
cālane śarapuṅkhāsyāvāhārye baḍiśākṛtī // (31.2) Par.?
nato 'gre śaṅkunā tulyo garbhaśaṅkur iti smṛtaḥ / (32.1) Par.?
aṣṭāṅgulāyatas tena mūḍhagarbhaṃ haret striyāḥ // (32.2) Par.?
aśmaryāharaṇaṃ sarpaphaṇāvad vakram agrataḥ / (33.1) Par.?
śarapuṅkhamukhaṃ dantapātanaṃ caturaṅgulam // (33.2) Par.?
kārpāsavihitoṣṇīṣāḥ śalākāḥ ṣaṭ pramārjane / (34.1) Par.?
pāyāvāsannadūrārthe dve daśadvādaśāṅgule // (34.2) Par.?
dve ṣaṭsaptāṅgule ghrāṇe dve karṇe 'ṣṭanavāṅgule / (35.1) Par.?
karṇaśodhanam aśvatthapattraprāntaṃ sruvānanam // (35.2) Par.?
śalākājāmbavauṣṭhānāṃ kṣāre 'gnau ca pṛthak trayam / (36.1) Par.?
yuñjyāt sthūlāṇudīrghāṇāṃ śalākām antravardhmani // (36.2) Par.?
madhyordhvavṛttadaṇḍāṃ ca mūle cārdhendusaṃnibhām / (37.1) Par.?
kolāsthidalatulyāsyā nāsārśo'rbudadāhakṛt // (37.2) Par.?
aṣṭāṅgulā nimnamukhās tisraḥ kṣārauṣadhakrame / (38.1) Par.?
kanīnīmadhyamānāmīnakhamānasamair mukhaiḥ // (38.2) Par.?
svaṃ svam uktāni yantrāṇi meḍhraśuddhyañjanādiṣu / (39.1) Par.?
anuyantrāṇyayaskāntarajjūvastrāśmamudgarāḥ // (39.2) Par.?
vadhrāntrajihvāvālāśca śākhānakhamukhadvijāḥ / (40.1) Par.?
kālaḥ pākaḥ karaḥ pādo bhayaṃ harṣaś ca tatkriyāḥ // (40.2) Par.?
upāyavit pravibhajed ālocya nipuṇaṃ dhiyā // (41.1) Par.?
nirghātanonmathanapūraṇamārgaśuddhisaṃvyūhanāharaṇabandhanapīḍanāni / (42.1) Par.?
ācūṣaṇonnamananāmanacālabhaṅgavyāvartanarjukaraṇāni ca yantrakarma // (42.2) Par.?
vivartate sādhvavagāhate ca grāhyaṃ gṛhītvoddharate ca yasmāt / (43.1) Par.?
yantreṣvataḥ kaṅkamukhaṃ pradhānaṃ sthāneṣu sarveṣvadhikāri yacca // (43.2) Par.?
Duration=0.18852186203003 secs.