UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 6218
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1)
Par.?
ādyantaṃ sarvabhūtānāṃ śrotum icchāmi kaurava / (1.2)
Par.?
dhyānaṃ karma ca kālaṃ ca tathaivāyur yuge yuge // (1.3)
Par.?
lokatattvaṃ ca kārtsnyena bhūtānām āgatiṃ gatim / (2.1)
Par.?
sargaśca nidhanaṃ caiva kuta etat pravartate // (2.2)
Par.?
yadi te 'nugrahe buddhir asmāsviha satāṃ vara / (3.1)
Par.?
etad bhavantaṃ pṛcchāmi tad bhavān prabravītu me // (3.2)
Par.?
pūrvaṃ hi kathitaṃ śrutvā bhṛgubhāṣitam uttamam / (4.1)
Par.?
bharadvājasya viprarṣestato me buddhir uttamā // (4.2)
Par.?
jātā paramadharmiṣṭhā divyasaṃsthānasaṃsthitā / (5.1)
Par.?
tato bhūyastu pṛcchāmi tad bhavān vaktum arhati // (5.2)
Par.?
bhīṣma uvāca / (6.1)
Par.?
atra te vartayiṣye 'ham itihāsaṃ purātanam / (6.2)
Par.?
jagau yad bhagavān vyāsaḥ putrāya paripṛcchate // (6.3)
Par.?
adhītya vedān akhilān sāṅgopaniṣadastathā / (7.1)
Par.?
anvicchannaiṣṭhikaṃ karma dharmanaipuṇadarśanāt // (7.2)
Par.?
kṛṣṇadvaipāyanaṃ vyāsaṃ putro vaiyāsakiḥ śukaḥ / (8.1)
Par.?
papraccha saṃdeham imaṃ chinnadharmārthasaṃśayam // (8.2)
Par.?
bhūtagrāmasya kartāraṃ kālajñāne ca niścayam / (9.1)
Par.?
brāhmaṇasya ca yat kṛtyaṃ tad bhavān vaktum arhati // (9.2)
Par.?
tasmai provāca tat sarvaṃ pitā putrāya pṛcchate / (10.1)
Par.?
atītānāgate vidvān sarvajñaḥ sarvadharmavit // (10.2)
Par.?
anādyantam ajaṃ divyam ajaraṃ dhruvam avyayam / (11.1)
Par.?
apratarkyam avijñeyaṃ brahmāgre samavartata // (11.2)
Par.?
kāṣṭhā nimeṣā daśa pañca caiva triṃśat tu kāṣṭhā gaṇayet kalāṃ tām / (12.1)
Par.?
triṃśat kalāścāpi bhavenmuhūrto bhāgaḥ kalāyā daśamaśca yaḥ syāt // (12.2)
Par.?
triṃśanmuhūrtaśca bhaved ahaśca rātriśca saṃkhyā munibhiḥ praṇītā / (13.1)
Par.?
māsaḥ smṛto rātryahanī ca triṃśat saṃvatsaro dvādaśamāsa uktaḥ / (13.2)
Par.?
saṃvatsaraṃ dve ayane vadanti saṃkhyāvido dakṣiṇam uttaraṃ ca // (13.3)
Par.?
ahorātre vibhajate sūryo mānuṣalaukike / (14.1)
Par.?
rātriḥ svapnāya bhūtānāṃ ceṣṭāyai karmaṇām ahaḥ // (14.2)
Par.?
pitrye rātryahanī māsaḥ pravibhāgastayoḥ punaḥ / (15.1)
Par.?
kṛṣṇo 'haḥ karmaceṣṭāyāṃ śuklaḥ svapnāya śarvarī // (15.2)
Par.?
daive rātryahanī varṣaṃ pravibhāgastayoḥ punaḥ / (16.1)
Par.?
ahastatrodagayanaṃ rātriḥ syād dakṣiṇāyanam // (16.2)
Par.?
ye te rātryahanī pūrve kīrtite daivalaukike / (17.1)
Par.?
tayoḥ saṃkhyāya varṣāgraṃ
brāhme vakṣyāmyahaḥkṣape // (17.2)
Par.?
teṣāṃ saṃvatsarāgrāṇi pravakṣyāmyanupūrvaśaḥ / (18.1)
Par.?
kṛte tretāyuge caiva dvāpare ca kalau tathā // (18.2)
Par.?
catvāryāhuḥ sahasrāṇi varṣāṇāṃ tat kṛtaṃ yugam / (19.1)
Par.?
tasya tāvacchatī saṃdhyā saṃdhyāṃśaśca tathāvidhaḥ // (19.2)
Par.?
itareṣu sasaṃdhyeṣu sasaṃdhyāṃśeṣu ca triṣu / (20.1)
Par.?
ekāpāyena saṃyānti sahasrāṇi śatāni ca // (20.2)
Par.?
etāni śāśvatāṃl lokān dhārayanti sanātanān / (21.1)
Par.?
etad brahmavidāṃ tāta viditaṃ brahma śāśvatam // (21.2)
Par.?
catuṣpāt sakalo dharmaḥ satyaṃ caiva kṛte yuge / (22.1)
Par.?
nādharmeṇāgamaḥ kaścit parastasya pravartate // (22.2)
Par.?
itareṣvāgamād dharmaḥ pādaśastvavaropyate / (23.1)
Par.?
caurikānṛtamāyābhir adharmaścopacīyate // (23.2)
Par.?
arogāḥ sarvasiddhārthāścaturvarṣaśatāyuṣaḥ / (24.1)
Par.?
kṛte tretādiṣveteṣāṃ pādaśo hrasate vayaḥ // (24.2)
Par.?
vedavādāścānuyugaṃ hrasantīti ca naḥ śrutam / (25.1)
Par.?
āyūṃṣi cāśiṣaścaiva vedasyaiva ca yat phalam // (25.2)
Par.?
anye kṛtayuge dharmāstretāyāṃ dvāpare 'pare / (26.1)
Par.?
anye kaliyuge dharmā yathāśaktikṛtā iva // (26.2)
Par.?
tapaḥ paraṃ kṛtayuge tretāyāṃ jñānam uttamam / (27.1)
Par.?
dvāpare yajñam evāhur dānam eva kalau yuge // (27.2)
Par.?
etāṃ dvādaśasāhasrīṃ yugākhyāṃ kavayo viduḥ / (28.1)
Par.?
sahasraṃ parivṛttaṃ tad brāhmaṃ divasam ucyate // (28.2)
Par.?
rātris tāvattithī brāhmī tadādau viśvam īśvaraḥ / (29.1)
Par.?
pralaye 'dhyātmam āviśya suptvā so 'nte vibudhyate // (29.2)
Par.?
sahasrayugaparyantam ahar yad brahmaṇo viduḥ / (30.1)
Par.?
rātriṃ yugasahasrāntāṃ te 'horātravido janāḥ // (30.2)
Par.?
pratibuddho vikurute brahmākṣayyaṃ kṣapākṣaye / (31.1)
Par.?
sṛjate ca mahad bhūtaṃ tasmād vyaktātmakaṃ manaḥ // (31.2)
Par.?
brahma tejomayaṃ śukraṃ yasya sarvam idaṃ jagat / (32.1)
Par.?
ekasya bhūtaṃ bhūtasya dvayaṃ sthāvarajaṅgamam // (32.2)
Par.?
aharmukhe vibuddhaḥ san sṛjate vidyayā jagat / (33.1)
Par.?
agra eva mahābhūtam āśu vyaktātmakaṃ manaḥ // (33.2)
Par.?
abhibhūyeha cārciṣmad vyasṛjat sapta mānasān / (34.1)
Par.?
dūragaṃ bahudhāgāmi prārthanāsaṃśayātmakam // (34.2)
Par.?
manaḥ sṛṣṭiṃ vikurute codyamānaṃ sisṛkṣayā / (35.1)
Par.?
ākāśaṃ jāyate tasmāt tasya śabdo guṇo mataḥ // (35.2)
Par.?
ākāśāt tu vikurvāṇāt sarvagandhavahaḥ śuciḥ / (36.1)
Par.?
balavāñ jāyate vāyustasya sparśo guṇo mataḥ // (36.2)
Par.?
vāyor api vikurvāṇājjyotir bhūtaṃ tamonudam / (37.1)
Par.?
rociṣṇu jāyate tatra tad rūpaguṇam ucyate // (37.2)
Par.?
jyotiṣo 'pi vikurvāṇād bhavantyāpo rasātmikāḥ / (38.1)
Par.?
adbhyo gandhaguṇā bhūmiḥ pūrvaiṣā sṛṣṭir ucyate // (38.2)
Par.?
guṇāḥ pūrvasya pūrvasya prāpnuvantyuttarottaram / (39.1)
Par.?
teṣāṃ yāvattithaṃ yad yat tat tat tāvadguṇaṃ smṛtam // (39.2)
Par.?
upalabhyāpsu ced gandhaṃ kecid brūyur anaipuṇāt / (40.1)
Par.?
pṛthivyām eva taṃ vidyād āpo vāyuṃ ca saṃśritam // (40.2)
Par.?
ete tu sapta puruṣā nānāvīryāḥ pṛthak pṛthak / (41.1)
Par.?
nāśaknuvan prajāḥ sraṣṭum asamāgamya sarvataḥ // (41.2)
Par.?
te sametya mahātmānam anyonyam abhisaṃśritāḥ / (42.1)
Par.?
śarīrāśrayaṇaṃ prāptāstataḥ puruṣa ucyate // (42.2)
Par.?
śrayaṇāccharīraṃ bhavati mūrtimat ṣoḍaśātmakam / (43.1)
Par.?
tad āviśanti bhūtāni mahānti saha karmaṇā // (43.2)
Par.?
sarvabhūtāni cādāya tapasaścaraṇāya ca / (44.1)
Par.?
ādikartā mahābhūtaṃ tam evāhuḥ prajāpatim // (44.2)
Par.?
sa vai sṛjati bhūtāni sa eva puruṣaḥ paraḥ / (45.1)
Par.?
ajo janayate brahmā devarṣipitṛmānavān // (45.2)
Par.?
lokānnadīḥ samudrāṃśca diśaḥ śailān vanaspatīn / (46.1)
Par.?
narakiṃnararakṣāṃsi vayaḥpaśumṛgoragān / (46.2)
Par.?
avyayaṃ ca vyayaṃ caiva dvayaṃ sthāvarajaṅgamam // (46.3)
Par.?
teṣāṃ ye yāni karmāṇi prāk sṛṣṭyāṃ pratipedire / (47.1)
Par.?
tānyeva pratipadyante sṛjyamānāḥ punaḥ punaḥ // (47.2)
Par.?
hiṃsrāhiṃsre mṛdukrūre dharmādharme ṛtānṛte / (48.1)
Par.?
ato yanmanyate dhātā tasmāt tat tasya rocate // (48.2)
Par.?
mahābhūteṣu nānātvam indriyārtheṣu mūrtiṣu / (49.1)
Par.?
viniyogaṃ ca bhūtānāṃ dhātaiva vidadhātyuta // (49.2)
Par.?
kecit puruṣakāraṃ tu prāhuḥ karmavido janāḥ / (50.1)
Par.?
daivam ityapare viprāḥ svabhāvaṃ bhūtacintakāḥ // (50.2)
Par.?
pauruṣaṃ karma daivaṃ ca phalavṛttisvabhāvataḥ / (51.1)
Par.?
traya ete 'pṛthagbhūtā navivekaṃ tu kecana // (51.2)
Par.?
evam etacca naivaṃ ca yad bhūtaṃ sṛjate jagat / (52.1)
Par.?
karmasthā viṣamaṃ brūyuḥ sattvasthāḥ samadarśinaḥ // (52.2)
Par.?
tapo niḥśreyasaṃ jantostasya mūlaṃ damaḥ śamaḥ / (53.1)
Par.?
tena sarvān avāpnoti yān kāmānmanasecchati // (53.2)
Par.?
tapasā tad avāpnoti yad bhūtaṃ sṛjate jagat / (54.1)
Par.?
sa tadbhūtaśca sarveṣāṃ bhūtānāṃ bhavati prabhuḥ // (54.2)
Par.?
ṛṣayastapasā vedān adhyaiṣanta divāniśam / (55.1)
Par.?
anādinidhanā nityā vāg utsṛṣṭā svayaṃbhuvā // (55.2)
Par.?
ṛṣīṇāṃ nāmadheyāni yāśca vedeṣu sṛṣṭayaḥ / (56.1)
Par.?
śarvaryanteṣu jātānāṃ tānyevaibhyo dadāti saḥ // (56.2)
Par.?
nāmabhedastapaḥkarmayajñākhyā lokasiddhayaḥ / (57.1)
Par.?
ātmasiddhistu vedeṣu procyate daśabhiḥ kramaiḥ // (57.2)
Par.?
yad uktaṃ vedavādeṣu gahanaṃ vedadṛṣṭibhiḥ / (58.1)
Par.?
tadanteṣu yathāyuktaṃ kramayogena lakṣyate // (58.2)
Par.?
karmajo 'yaṃ pṛthagbhāvo dvaṃdvayukto viyoginaḥ / (59.1)
Par.?
ātmasiddhistu vijñātā jahāti prāyaśo balam // (59.2)
Par.?
dve brahmaṇī veditavye śabdabrahma paraṃ ca yat / (60.1)
Par.?
śabdabrahmaṇi niṣṇātaḥ paraṃ brahmādhigacchati // (60.2)
Par.?
ārambhayajñāḥ kṣatrasya haviryajñā viśastathā / (61.1)
Par.?
paricārayajñāḥ śūdrāstu tapoyajñā dvijātayaḥ // (61.2)
Par.?
tretāyuge vidhistveṣāṃ yajñānāṃ na kṛte yuge / (62.1)
Par.?
dvāpare viplavaṃ yānti yajñāḥ kaliyuge tathā // (62.2)
Par.?
apṛthagdharmiṇo martyā ṛksāmāni yajūṃṣi ca / (63.1)
Par.?
kāmyāṃ puṣṭiṃ pṛthag dṛṣṭvā tapobhistapa eva ca // (63.2)
Par.?
tretāyāṃ tu samastāste prādurāsanmahābalāḥ / (64.1)
Par.?
saṃyantāraḥ sthāvarāṇāṃ jaṅgamānāṃ ca sarvaśaḥ // (64.2)
Par.?
tretāyāṃ saṃhatā hyete yajñā varṇāstathaiva ca / (65.1)
Par.?
saṃrodhād āyuṣastvete vyasyante dvāpare yuge // (65.2)
Par.?
dṛśyante nāpi dṛśyante vedāḥ kaliyuge 'khilāḥ / (66.1)
Par.?
utsīdante sayajñāśca kevalā dharmasetavaḥ // (66.2)
Par.?
kṛte yuge yastu dharmo brāhmaṇeṣu pradṛśyate / (67.1)
Par.?
ātmavatsu tapovatsu śrutavatsu pratiṣṭhitaḥ // (67.2) Par.?
adharmavratasaṃyogaṃ yathādharmaṃ yuge yuge / (68.1)
Par.?
vikriyante svadharmasthā vedavādā yathāyugam // (68.2)
Par.?
yathā viśvāni bhūtāni vṛṣṭyā bhūyāṃsi prāvṛṣi / (69.1)
Par.?
sṛjyante jaṅgamasthāni tathā dharmā yuge yuge // (69.2)
Par.?
yathartuṣvṛtuliṅgāni nānārūpāṇi paryaye / (70.1)
Par.?
dṛśyante tāni tānyeva tathā brahmāharātriṣu // (70.2)
Par.?
vihitaṃ kālanānātvam anādinidhanaṃ tathā / (71.1)
Par.?
kīrtitaṃ yat purastāt te tat sūte cātti ca prajāḥ // (71.2)
Par.?
dadhāti prabhave sthānaṃ bhūtānāṃ saṃyamo yamaḥ / (72.1)
Par.?
svabhāvenaiva vartante dvaṃdvayuktāni bhūriśaḥ // (72.2)
Par.?
sargaḥ kālaḥ kriyā vedāḥ kartā kāryaṃ kriyā phalam / (73.1)
Par.?
proktaṃ te putra sarvaṃ vai yanmāṃ tvaṃ paripṛcchasi // (73.2)
Par.?
pratyāhāraṃ tu vakṣyāmi śarvaryādau gate 'hani / (74.1)
Par.?
yathedaṃ kurute 'dhyātmaṃ susūkṣmaṃ viśvam īśvaraḥ // (74.2)
Par.?
divi sūryāstathā sapta dahanti śikhino 'rciṣā / (75.1)
Par.?
sarvam etat tadārcirbhiḥ pūrṇaṃ jājvalyate jagat // (75.2)
Par.?
Duration=0.26538991928101 secs.