Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6206
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
janako janadevastu jñāpitaḥ paramarṣiṇā / (1.2) Par.?
punar evānupapraccha sāmparāye bhavābhavau // (1.3) Par.?
bhagavan yad idaṃ pretya saṃjñā bhavati kasyacit / (2.1) Par.?
evaṃ sati kim ajñānaṃ jñānaṃ vā kiṃ kariṣyati // (2.2) Par.?
sarvam ucchedaniṣṭhaṃ syāt paśya caitad dvijottama / (3.1) Par.?
apramattaḥ pramatto vā kiṃ viśeṣaṃ kariṣyati // (3.2) Par.?
asaṃsargo hi bhūteṣu saṃsargo vā vināśiṣu / (4.1) Par.?
kasmai kriyeta kalpena niścayaḥ ko 'tra tattvataḥ // (4.2) Par.?
tamasā hi praticchannaṃ vibhrāntam iva cāturam / (5.1) Par.?
punaḥ praśamayan vākyaiḥ kaviḥ pañcaśikho 'bravīt // (5.2) Par.?
ucchedaniṣṭhā nehāsti bhāvaniṣṭhā na vidyate / (6.1) Par.?
ayaṃ hyapi samāhāraḥ śarīrendriyacetasām / (6.2) Par.?
vartate pṛthag anyonyam apyapāśritya karmasu // (6.3) Par.?
dhātavaḥ pañcaśākho 'yaṃ khaṃ vāyur jyotir ambu bhūḥ / (7.1) Par.?
te svabhāvena tiṣṭhanti viyujyante svabhāvataḥ // (7.2) Par.?
ākāśaṃ vāyur ūṣmā ca sneho yaccāpi pārthivam / (8.1) Par.?
eṣa pañcasamāhāraḥ śarīram iti naikadhā / (8.2) Par.?
jñānam ūṣmā ca vāyuśca trividhaḥ karmasaṃgrahaḥ // (8.3) Par.?
indriyāṇīndriyārthāśca svabhāvaścetanā manaḥ / (9.1) Par.?
prāṇāpānau vikāraśca dhātavaścātra niḥsṛtāḥ // (9.2) Par.?
śravaṇaṃ sparśanaṃ jihvā dṛṣṭir nāsā tathaiva ca / (10.1) Par.?
indriyāṇīti pañcaite cittapūrvaṃgamā guṇāḥ // (10.2) Par.?
tatra vijñānasaṃyuktā trividhā vedanā dhruvā / (11.1) Par.?
sukhaduḥkheti yām āhur aduḥkhetyasukheti ca // (11.2) Par.?
śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca mūrtyatha / (12.1) Par.?
ete hy ā maraṇāt pañca ṣaḍguṇā jñānasiddhaye // (12.2) Par.?
teṣu karmanisargaśca sarvatattvārthaniścayaḥ / (13.1) Par.?
tam āhuḥ paramaṃ śukraṃ buddhir ityavyayaṃ mahat // (13.2) Par.?
imaṃ guṇasamāhāram ātmabhāvena paśyataḥ / (14.1) Par.?
asamyag darśanair duḥkham anantaṃ nopaśāmyati // (14.2) Par.?
anātmeti ca yad dṛṣṭaṃ tenāhaṃ na mametyapi / (15.1) Par.?
vartate kimadhiṣṭhānā prasaktā duḥkhasaṃtatiḥ // (15.2) Par.?
tatra samyaṅ mano nāma tyāgaśāstram anuttamam / (16.1) Par.?
śṛṇu yat tava mokṣāya bhāṣyamāṇaṃ bhaviṣyati // (16.2) Par.?
tyāga eva hi sarveṣām uktānām api karmaṇām / (17.1) Par.?
nityaṃ mithyāvinītānāṃ kleśo duḥkhāvaho mataḥ // (17.2) Par.?
dravyatyāge tu karmāṇi bhogatyāge vratānyapi / (18.1) Par.?
sukhatyāge tapoyogaḥ sarvatyāge samāpanā // (18.2) Par.?
tasya mārgo 'yam advaidhaḥ sarvatyāgasya darśitaḥ / (19.1) Par.?
viprahāṇāya duḥkhasya durgatir hyanyathā bhavet // (19.2) Par.?
pañca jñānendriyāṇyuktvā manaḥṣaṣṭhāni cetasi / (20.1) Par.?
manaḥṣaṣṭhāni vakṣyāmi pañca karmendriyāṇi tu // (20.2) Par.?
hastau karmendriyaṃ jñeyam atha pādau gatīndriyam / (21.1) Par.?
prajanānandayoḥ śepho visarge pāyur indriyam // (21.2) Par.?
vāk tu śabdaviśeṣārthaṃ gatiṃ pañcānvitāṃ viduḥ / (22.1) Par.?
evam ekādaśaitāni buddhyā tvavasṛjenmanaḥ // (22.2) Par.?
karṇau śabdaśca cittaṃ ca trayaḥ śravaṇasaṃgrahe / (23.1) Par.?
tathā sparśe tathā rūpe tathaiva rasagandhayoḥ // (23.2) Par.?
evaṃ pañcatrikā hyete guṇās tadupalabdhaye / (24.1) Par.?
yena yastrividho bhāvaḥ paryāyāt samupasthitaḥ // (24.2) Par.?
sāttviko rājasaścaiva tāmasaścaiva te trayaḥ / (25.1) Par.?
trividhā vedanā yeṣu prasūtā sarvasādhanā // (25.2) Par.?
praharṣaḥ prītir ānandaḥ sukhaṃ saṃśāntacittatā / (26.1) Par.?
akutaścit kutaścid vā cittataḥ sāttviko guṇaḥ // (26.2) Par.?
atuṣṭiḥ paritāpaśca śoko lobhastathākṣamā / (27.1) Par.?
liṅgāni rajasastāni dṛśyante hetvahetutaḥ // (27.2) Par.?
avivekastathā mohaḥ pramādaḥ svapnatandritā / (28.1) Par.?
kathaṃcid api vartante vividhāstāmasā guṇāḥ // (28.2) Par.?
tatra yat prītisaṃyuktaṃ kāye manasi vā bhavet / (29.1) Par.?
vartate sāttviko bhāva ityapekṣeta tat tathā // (29.2) Par.?
yat tu saṃtāpasaṃyuktam aprītikaram ātmanaḥ / (30.1) Par.?
pravṛttaṃ raja ityeva tatastad abhicintayet // (30.2) Par.?
atha yanmohasaṃyuktaṃ kāye manasi vā bhavet / (31.1) Par.?
apratarkyam avijñeyaṃ tamastad upadhārayet // (31.2) Par.?
taddhi śrotrāśrayaṃ bhūtaṃ śabdaḥ śrotraṃ samāśritaḥ / (32.1) Par.?
nobhayaṃ śabdavijñāne vijñānasyetarasya vā // (32.2) Par.?
evaṃ tvak cakṣuṣī jihvā nāsikā caiva pañcamī / (33.1) Par.?
sparśe rūpe rase gandhe tāni ceto manaśca tat // (33.2) Par.?
svakarmayugapadbhāvo daśasveteṣu tiṣṭhati / (34.1) Par.?
cittam ekādaśaṃ viddhi buddhir dvādaśamī bhavet // (34.2) Par.?
teṣām ayugapadbhāve ucchedo nāsti tāmasaḥ / (35.1) Par.?
āsthito yugapadbhāve vyavahāraḥ sa laukikaḥ // (35.2) Par.?
indriyāṇyavasṛjyāpi dṛṣṭvā pūrvaṃ śrutāgamam / (36.1) Par.?
cintayannānuparyeti tribhir evānvito guṇaiḥ // (36.2) Par.?
yat tamopahataṃ cittam āśu saṃcāram adhruvam / (37.1) Par.?
karotyuparamaṃ kāle tad āhustāmasaṃ sukham // (37.2) Par.?
yad yad āgamasaṃyuktaṃ na kṛtsnam upaśāmyati / (38.1) Par.?
atha tatrāpyupādatte tamo vyaktam ivānṛtam // (38.2) Par.?
evam eṣa prasaṃkhyātaḥ svakarmapratyayī guṇaḥ / (39.1) Par.?
kathaṃcid vartate samyak keṣāṃcid vā na vartate // (39.2) Par.?
evam āhuḥ samāhāraṃ kṣetram adhyātmacintakāḥ / (40.1) Par.?
sthito manasi yo bhāvaḥ sa vai kṣetrajña ucyate // (40.2) Par.?
evaṃ sati ka ucchedaḥ śāśvato vā kathaṃ bhavet / (41.1) Par.?
svabhāvād vartamāneṣu sarvabhūteṣu hetutaḥ // (41.2) Par.?
yathārṇavagatā nadyo vyaktīr jahati nāma ca / (42.1) Par.?
na ca svatāṃ niyacchanti tādṛśaḥ sattvasaṃkṣayaḥ // (42.2) Par.?
evaṃ sati kutaḥ saṃjñā pretyabhāve punar bhavet / (43.1) Par.?
pratisaṃmiśrite jīve gṛhyamāṇe ca madhyataḥ // (43.2) Par.?
imāṃ tu yo veda vimokṣabuddhim ātmānam anvicchati cāpramattaḥ / (44.1) Par.?
na lipyate karmaphalair aniṣṭaiḥ patraṃ bisasyeva jalena siktam // (44.2) Par.?
dṛḍhaiśca pāśair bahubhir vimuktaḥ prajānimittair api daivataiśca / (45.1) Par.?
yadā hyasau sukhaduḥkhe jahāti muktastadāgryāṃ gatim etyaliṅgaḥ / (45.2) Par.?
śrutipramāṇāgamamaṅgalaiśca śete jarāmṛtyubhayād atītaḥ // (45.3) Par.?
kṣīṇe ca puṇye vigate ca pāpe tatonimitte ca phale vinaṣṭe / (46.1) Par.?
alepam ākāśam aliṅgam evam āsthāya paśyanti mahaddhyasaktāḥ // (46.2) Par.?
yathorṇanābhiḥ parivartamānas tantukṣaye tiṣṭhati pātyamānaḥ / (47.1) Par.?
yathā
indecl.
∞ ūrṇanābhi
n.s.m.
parivṛt
Pre. ind., n.s.m.
tantu
comp.
∞ kṣaya
l.s.m.
sthā
3. sg., Pre. ind.
← prahā (47.2) [advcl (2)]
pātay
Ind. pass., n.s.m.
tathā vimuktaḥ prajahāti duḥkhaṃ vidhvaṃsate loṣṭa ivādrim archan // (47.2) Par.?
tathā
indecl.
vimuc
PPP, n.s.m.
prahā
3. sg., Pre. ind.
root
→ sthā (47.1) [advcl]
duḥkha
ac.s.n.
vidhvaṃs
3. sg., Pre. ind.
root
loṣṭa
n.s.m.
iva
indecl.
∞ adri
ac.s.m.
ṛch
Pre. ind., n.s.m.
yathā ruruḥ śṛṅgam atho purāṇaṃ hitvā tvacaṃ vāpyurago yathāvat / (48.1) Par.?
vihāya gacchaty anavekṣamāṇas tathā vimukto vijahāti duḥkham // (48.2) Par.?
drumaṃ yathā vāpyudake patantam utsṛjya pakṣī prapatatyasaktaḥ / (49.1) Par.?
tathā hyasau sukhaduḥkhe vihāya muktaḥ parārdhyāṃ gatim etyaliṅgaḥ // (49.2) Par.?
api ca bhavati maithilena gītaṃ nagaram upāhitam agninābhivīkṣya / (50.1) Par.?
na khalu mama tuṣo 'pi dahyate 'tra svayam idam āha kila sma bhūmipālaḥ // (50.2) Par.?
idam amṛtapadaṃ videharājaḥ svayam iha pañcaśikhena bhāṣyamāṇaḥ / (51.1) Par.?
nikhilam abhisamīkṣya niścitārthaṃ paramasukhī vijahāra vītaśokaḥ // (51.2) Par.?
imaṃ hi yaḥ paṭhati vimokṣaniścayaṃ na hīyate satatam avekṣate tathā / (52.1) Par.?
upadravānnānubhavatyaduḥkhitaḥ pramucyate kapilam ivaitya maithilaḥ // (52.2) Par.?
Duration=0.24600100517273 secs.