Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Bali and Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6210
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
yayā buddhyā mahīpālo bhraṣṭaśrīr vicarenmahīm / (1.2) Par.?
kāladaṇḍaviniṣpiṣṭastanme brūhi pitāmaha // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (2.2) Par.?
vāsavasya ca saṃvādaṃ baler vairocanasya ca // (2.3) Par.?
pitāmaham upāgatya praṇipatya kṛtāñjaliḥ / (3.1) Par.?
sarvān evāsurāñ jitvā baliṃ papraccha vāsavaḥ // (3.2) Par.?
yasya sma dadato vittaṃ na kadācana hīyate / (4.1) Par.?
taṃ baliṃ nādhigacchāmi brahmann ācakṣva me balim // (4.2) Par.?
sa eva hyastam ayate sa sma vidyotate diśaḥ / (5.1) Par.?
sa varṣati sma varṣāṇi yathākālam atandritaḥ / (5.2) Par.?
taṃ baliṃ nādhigacchāmi brahmann ācakṣva me balim // (5.3) Par.?
sa vāyur varuṇaścaiva sa raviḥ sa ca candramāḥ / (6.1) Par.?
so 'gnistapati bhūtāni pṛthivī ca bhavatyuta / (6.2) Par.?
taṃ baliṃ nādhigacchāmi brahmann ācakṣva me balim // (6.3) Par.?
brahmovāca / (7.1) Par.?
naitat te sādhu maghavan yad etad anupṛcchasi / (7.2) Par.?
pṛṣṭastu nānṛtaṃ brūyāt tasmād vakṣyāmi te balim // (7.3) Par.?
uṣṭreṣu yadi vā goṣu khareṣvaśveṣu vā punaḥ / (8.1) Par.?
variṣṭho bhavitā jantuḥ śūnyāgāre śacīpate // (8.2) Par.?
śakra uvāca / (9.1) Par.?
yadi sma balinā brahmañ śūnyāgāre sameyivān / (9.2) Par.?
hanyām enaṃ na vā hanyāṃ tad brahmann anuśādhi mām // (9.3) Par.?
brahmovāca / (10.1) Par.?
mā sma śakra baliṃ hiṃsīr na balir vadham arhati / (10.2) Par.?
nyāyāṃstu śakra praṣṭavyastvayā vāsava kāmyayā // (10.3) Par.?
bhīṣma uvāca / (11.1) Par.?
evam ukto bhagavatā mahendraḥ pṛthivīṃ tadā / (11.2) Par.?
cacārairāvataskandham adhiruhya śriyā vṛtaḥ // (11.3) Par.?
tato dadarśa sa baliṃ kharaveṣeṇa saṃvṛtam / (12.1) Par.?
yathākhyātaṃ bhagavatā śūnyāgārakṛtālayam // (12.2) Par.?
śakra uvāca / (13.1) Par.?
kharayonim anuprāptastuṣabhakṣo 'si dānava / (13.2) Par.?
iyaṃ te yonir adhamā śocasyāho na śocasi // (13.3) Par.?
adṛṣṭaṃ bata paśyāmi dviṣatāṃ vaśam āgatam / (14.1) Par.?
śriyā vihīnaṃ mitraiśca bhraṣṭavīryaparākramam // (14.2) Par.?
yat tad yānasahasreṇa jñātibhiḥ parivāritaḥ / (15.1) Par.?
lokān pratāpayan sarvān yāsyasmān avitarkayan // (15.2) Par.?
tvanmukhāścaiva daiteyā vyatiṣṭhaṃstava śāsane / (16.1) Par.?
akṛṣṭapacyā pṛthivī tavaiśvarye babhūva ha / (16.2) Par.?
idaṃ ca te 'dya vyasanaṃ śocasyāho na śocasi // (16.3) Par.?
yadātiṣṭhaḥ samudrasya pūrvakūle vilelihan / (17.1) Par.?
jñātibhyo vibhajan vittaṃ tadāsīt te manaḥ katham // (17.2) Par.?
yat te sahasrasamitā nanṛtur devayoṣitaḥ / (18.1) Par.?
bahūni varṣapūgāni vihāre dīpyataḥ śriyā // (18.2) Par.?
sarvāḥ puṣkaramālinyaḥ sarvāḥ kāñcanasaprabhāḥ / (19.1) Par.?
katham adya tadā caiva manaste dānaveśvara // (19.2) Par.?
chatraṃ tavāsīt sumahat sauvarṇaṃ maṇibhūṣitam / (20.1) Par.?
nanṛtur yatra gandharvāḥ ṣaṭsahasrāṇi saptadhā // (20.2) Par.?
yūpastavāsīt sumahān yajataḥ sarvakāñcanaḥ / (21.1) Par.?
yatrādadaḥ sahasrāṇām ayutāni gavāṃ daśa // (21.2) Par.?
yadā tu pṛthivīṃ sarvāṃ yajamāno 'nuparyayāḥ / (22.1) Par.?
śamyākṣepeṇa vidhinā tadāsīt kiṃ nu te hṛdi // (22.2) Par.?
na te paśyāmi bhṛṅgāraṃ na chatraṃ vyajanaṃ na ca / (23.1) Par.?
brahmadattāṃ ca te mālāṃ na paśyāmyasurādhipa // (23.2) Par.?
balir uvāca / (24.1) Par.?
na tvaṃ paśyasi bhṛṅgāraṃ na chatraṃ vyajanaṃ na ca / (24.2) Par.?
brahmadattāṃ ca me mālāṃ na tvaṃ drakṣyasi vāsava // (24.3) Par.?
guhāyāṃ nihitāni tvaṃ mama ratnāni pṛcchasi / (25.1) Par.?
yadā me bhavitā kālastadā tvaṃ tāni drakṣyasi // (25.2) Par.?
na tvetad anurūpaṃ te yaśaso vā kulasya vā / (26.1) Par.?
samṛddhārtho 'samṛddhārthaṃ yanmāṃ katthitum icchasi // (26.2) Par.?
na hi duḥkheṣu śocanti na prahṛṣyanti carddhiṣu / (27.1) Par.?
kṛtaprajñā jñānatṛptāḥ kṣāntāḥ santo manīṣiṇaḥ // (27.2) Par.?
tvaṃ tu prākṛtayā buddhyā puraṃdara vikatthase / (28.1) Par.?
yadāham iva bhāvī tvaṃ tadā naivaṃ vadiṣyasi // (28.2) Par.?
Duration=0.11489796638489 secs.