Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6212
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
śatakratur athāpaśyad baler dīptāṃ mahātmanaḥ / (1.2) Par.?
svarūpiṇīṃ śarīrāddhi tadā niṣkrāmatīṃ śriyam // (1.3) Par.?
tāṃ dīptāṃ prabhayā dṛṣṭvā bhagavān pākaśāsanaḥ / (2.1) Par.?
vismayotphullanayano baliṃ papraccha vāsavaḥ // (2.2) Par.?
bale keyam apakrāntā rocamānā śikhaṇḍinī / (3.1) Par.?
tvattaḥ sthitā sakeyūrā dīpyamānā svatejasā // (3.2) Par.?
balir uvāca / (4.1) Par.?
na hīmām āsurīṃ vedmi na daivīṃ na ca mānuṣīm / (4.2) Par.?
tvam evaināṃ pṛccha mā vā yatheṣṭaṃ kuru vāsava // (4.3) Par.?
śakra uvāca / (5.1) Par.?
kā tvaṃ baler apakrāntā rocamānā śikhaṇḍinī / (5.2) Par.?
ajānato mamācakṣva nāmadheyaṃ śucismite // (5.3) Par.?
kā tvaṃ tiṣṭhasi māyeva dīpyamānā svatejasā / (6.1) Par.?
hitvā daityeśvaraṃ subhru tanmamācakṣva tattvataḥ // (6.2) Par.?
śrīr uvāca / (7.1) Par.?
na mā virocano veda na mā vairocano baliḥ / (7.2) Par.?
āhur māṃ duḥsahetyevaṃ vidhitseti ca māṃ viduḥ // (7.3) Par.?
bhūtir lakṣmīti mām āhuḥ śrīr ityevaṃ ca vāsava / (8.1) Par.?
tvaṃ māṃ śakra na jānīṣe sarve devā na māṃ viduḥ // (8.2) Par.?
śakra uvāca / (9.1) Par.?
kim idaṃ tvaṃ mama kṛte utāho balinaḥ kṛte / (9.2) Par.?
duḥsahe vijahāsyenaṃ cirasaṃvāsinī satī // (9.3) Par.?
śrīr uvāca / (10.1) Par.?
na dhātā na vidhātā māṃ vidadhāti kathaṃcana / (10.2) Par.?
kālastu śakra paryāyānmainaṃ śakrāvamanyathāḥ // (10.3) Par.?
śakra uvāca / (11.1) Par.?
kathaṃ tvayā balistyaktaḥ kimarthaṃ vā śikhaṇḍini / (11.2) Par.?
kathaṃ ca māṃ na jahyāstvaṃ tanme brūhi śucismite // (11.3) Par.?
śrīr uvāca / (12.1) Par.?
satye sthitāsmi dāne ca vrate tapasi caiva hi / (12.2) Par.?
parākrame ca dharme ca parācīnastato baliḥ // (12.3) Par.?
brahmaṇyo 'yaṃ sadā bhūtvā satyavādī jitendriyaḥ / (13.1) Par.?
abhyasūyad brāhmaṇān vai ucchiṣṭaścāspṛśad ghṛtam // (13.2) Par.?
yajñaśīlaḥ purā bhūtvā mām eva yajatetyayam / (14.1) Par.?
provāca lokānmūḍhātmā kālenopanipīḍitaḥ // (14.2) Par.?
apākṛtā tataḥ śakra tvayi vatsyāmi vāsava / (15.1) Par.?
apramattena dhāryāsmi tapasā vikrameṇa ca // (15.2) Par.?
śakra uvāca / (16.1) Par.?
asti devamanuṣyeṣu sarvabhūteṣu vā pumān / (16.2) Par.?
yastvām eko viṣahituṃ śaknuyāt kamalālaye // (16.3) Par.?
śrīr uvāca / (17.1) Par.?
naiva devo na gandharvo nāsuro na ca rākṣasaḥ / (17.2) Par.?
yo mām eko viṣahituṃ śaktaḥ kaścit puraṃdara // (17.3) Par.?
śakra uvāca / (18.1) Par.?
tiṣṭhethā mayi nityaṃ tvaṃ yathā tad brūhi me śubhe / (18.2) Par.?
tat kariṣyāmi te vākyam ṛtaṃ tvaṃ vaktum arhasi // (18.3) Par.?
śrīr uvāca / (19.1) Par.?
sthāsyāmi nityaṃ devendra yathā tvayi nibodha tat / (19.2) Par.?
vidhinā vedadṛṣṭena caturdhā vibhajasva mām // (19.3) Par.?
śakra uvāca / (20.1) Par.?
ahaṃ vai tvā nidhāsyāmi yathāśakti yathābalam / (20.2) Par.?
na tu me 'tikramaḥ syād vai sadā lakṣmi tavāntike // (20.3) Par.?
bhūmir eva manuṣyeṣu dhāraṇī bhūtabhāvinī / (21.1) Par.?
sā te pādaṃ titikṣeta samarthā hīti me matiḥ // (21.2) Par.?
śrīr uvāca / (22.1) Par.?
eṣa me nihitaḥ pādo yo 'yaṃ bhūmau pratiṣṭhitaḥ / (22.2) Par.?
dvitīyaṃ śakra pādaṃ me tasmāt sunihitaṃ kuru // (22.3) Par.?
śakra uvāca / (23.1) Par.?
āpa eva manuṣyeṣu dravantyaḥ paricārikāḥ / (23.2) Par.?
tāste pādaṃ titikṣantām alam āpas titikṣitum // (23.3) Par.?
śrīr uvāca / (24.1) Par.?
eṣa me nihitaḥ pādo yo 'yam apsu pratiṣṭhitaḥ / (24.2) Par.?
tṛtīyaṃ śakra pādaṃ me tasmāt sunihitaṃ kuru // (24.3) Par.?
śakra uvāca / (25.1) Par.?
yasmin devāśca yajñāśca yasmin vedāḥ pratiṣṭhitāḥ / (25.2) Par.?
tṛtīyaṃ pādam agniste sudhṛtaṃ dhārayiṣyati // (25.3) Par.?
śrīr uvāca / (26.1) Par.?
eṣa me nihitaḥ pādo yo 'yam agnau pratiṣṭhitaḥ / (26.2) Par.?
caturthaṃ śakra pādaṃ me tasmāt sunihitaṃ kuru // (26.3) Par.?
śakra uvāca / (27.1) Par.?
ye vai santo manuṣyeṣu brahmaṇyāḥ satyavādinaḥ / (27.2) Par.?
te te pādaṃ titikṣantām alaṃ santastitikṣitum // (27.3) Par.?
śrīr uvāca / (28.1) Par.?
eṣa me nihitaḥ pādo yo 'yaṃ satsu pratiṣṭhitaḥ / (28.2) Par.?
evaṃ vinihitāṃ śakra bhūteṣu paridhatsva mām // (28.3) Par.?
śakra uvāca / (29.1) Par.?
bhūtānām iha vai yastvā mayā vinihitāṃ satīm / (29.2) Par.?
upahanyāt sa me dviṣyāt tathā śṛṇvantu me vacaḥ // (29.3) Par.?
bhīṣma uvāca / (30.1) Par.?
tatastyaktaḥ śriyā rājā daityānāṃ balir abravīt / (30.2) Par.?
yāvat purastāt pratapet tāvad vai dakṣiṇāṃ diśam // (30.3) Par.?
paścimāṃ tāvad evāpi tathodīcīṃ divākaraḥ / (31.1) Par.?
tathā madhyaṃdine sūryo 'stam eti yadā tadā / (31.2) Par.?
punar devāsuraṃ yuddhaṃ bhāvi jetāsmi vastadā // (31.3) Par.?
sarvāṃl lokān yadāditya ekasthastāpayiṣyati / (32.1) Par.?
tadā devāsure yuddhe jetāhaṃ tvāṃ śatakrato // (32.2) Par.?
śakra uvāca / (33.1) Par.?
brahmaṇāsmi samādiṣṭo na hantavyo bhavān iti / (33.2) Par.?
tena te 'haṃ bale vajraṃ na vimuñcāmi mūrdhani // (33.3) Par.?
yatheṣṭaṃ gaccha daityendra svasti te 'stu mahāsura / (34.1) Par.?
ādityo nāvatapitā kadācinmadhyataḥ sthitaḥ // (34.2) Par.?
sthāpito hyasya samayaḥ pūrvam eva svayaṃbhuvā / (35.1) Par.?
ajasraṃ pariyātyeṣa satyenāvatapan prajāḥ // (35.2) Par.?
ayanaṃ tasya ṣaṇmāsā uttaraṃ dakṣiṇaṃ tathā / (36.1) Par.?
yena saṃyāti lokeṣu śītoṣṇe visṛjan raviḥ // (36.2) Par.?
bhīṣma uvāca / (37.1) Par.?
evam uktastu daityendro balir indreṇa bhārata / (37.2) Par.?
jagāma dakṣiṇām āśām udīcīṃ tu puraṃdaraḥ // (37.3) Par.?
ityetad balinā gītam anahaṃkārasaṃjñitam / (38.1) Par.?
vākyaṃ śrutvā sahasrākṣaḥ kham evāruruhe tadā // (38.2) Par.?
Duration=0.19160294532776 secs.