UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 6213
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1)
Par.?
atraivodāharantīmam itihāsaṃ purātanam / (1.2)
Par.?
śatakratośca saṃvādaṃ namuceśca yudhiṣṭhira // (1.3)
Par.?
śriyā vihīnam āsīnam akṣobhyam iva sāgaram / (2.1)
Par.?
bhavābhavajñaṃ bhūtānām ityuvāca puraṃdaraḥ // (2.2)
Par.?
baddhaḥ pāśaiścyutaḥ sthānād dviṣatāṃ vaśam āgataḥ / (3.1)
Par.?
śriyā vihīno namuce śocasyāho na śocasi // (3.2)
Par.?
namucir uvāca / (4.1)
Par.?
anavāpyaṃ ca śokena śarīraṃ copatapyate / (4.2)
Par.?
amitrāśca prahṛṣyanti nāsti śoke sahāyatā // (4.3)
Par.?
tasmācchakra na śocāmi sarvaṃ hyevedam antavat / (5.1)
Par.?
saṃtāpād bhraśyate rūpaṃ dharmaścaiva sureśvara // (5.2)
Par.?
vinīya khalu tad duḥkham āgataṃ vaimanasyajam / (6.1)
Par.?
dhyātavyaṃ manasā hṛdyaṃ kalyāṇaṃ saṃvijānatā // (6.2) Par.?
yathā yathā hi puruṣaḥ kalyāṇe kurute manaḥ / (7.1)
Par.?
tadaivāsya prasīdanti sarvārthā nātra saṃśayaḥ // (7.2)
Par.?
ekaḥ śāstā na dvitīyo 'sti śāstā garbhe śayānaṃ puruṣaṃ śāsti śāstā / (8.1)
Par.?
tenānuśiṣṭaḥ pravaṇād ivodakaṃ yathā niyukto 'smi tathā vahāmi // (8.2)
Par.?
bhāvābhāvāvabhijānan garīyo jānāmi śreyo na tu tat karomi / (9.1)
Par.?
āśāḥ suśarmyāḥ suhṛdāṃ sukurvan yathā niyukto 'smi tathā vahāmi // (9.2)
Par.?
yathā yathāsya prāptavyaṃ prāpnotyeva tathā tathā / (10.1)
Par.?
bhavitavyaṃ yathā yacca bhavatyeva tathā tathā // (10.2)
Par.?
yatra yatraiva saṃyuṅkte dhātā garbhaṃ punaḥ punaḥ / (11.1)
Par.?
tatra tatraiva vasati na yatra svayam icchati // (11.2)
Par.?
bhāvo yo 'yam anuprāpto bhavitavyam idaṃ mama / (12.1)
Par.?
iti yasya sadā bhāvo na sa muhyet kadācana // (12.2)
Par.?
paryāyair hanyamānānām abhiyoktā na vidyate / (13.1)
Par.?
duḥkham etat tu yad dveṣṭā kartāham iti manyate // (13.2)
Par.?
ṛṣīṃśca devāṃśca mahāsurāṃśca traividyavṛddhāṃśca vane munīṃśca / (14.1)
Par.?
kānnāpado nopanamanti loke parāvarajñāstu na saṃbhramanti // (14.2)
Par.?
na paṇḍitaḥ krudhyati nāpi sajjate na cāpi saṃsīdati na prahṛṣyati / (15.1)
Par.?
na cārthakṛcchravyasaneṣu śocati sthitaḥ prakṛtyā himavān ivācalaḥ // (15.2)
Par.?
yam arthasiddhiḥ paramā na harṣayet tathaiva kāle vyasanaṃ na mohayet / (16.1)
Par.?
sukhaṃ ca duḥkhaṃ ca tathaiva madhyamaṃ niṣevate yaḥ sa dhuraṃdharo naraḥ // (16.2)
Par.?
yāṃ yām avasthāṃ puruṣo 'dhigacchet tasyāṃ rametāparitapyamānaḥ / (17.1)
Par.?
evaṃ pravṛddhaṃ praṇudenmanojaṃ saṃtāpam āyāsakaraṃ śarīrāt // (17.2)
Par.?
tat sadaḥ sa pariṣatsabhāsadaḥ prāpya yo na kurute sabhābhayam / (18.1)
Par.?
dharmatattvam avagāhya buddhimān yo 'bhyupaiti sa pumān dhuraṃdharaḥ // (18.2)
Par.?
prājñasya karmāṇi duranvayāni na vai prājño muhyati mohakāle / (19.1)
Par.?
sthānāccyutaścenna mumoha gautamas tāvat kṛcchrām āpadaṃ prāpya vṛddhaḥ // (19.2)
Par.?
na mantrabalavīryeṇa prajñayā pauruṣeṇa vā / (20.1)
Par.?
alabhyaṃ labhate martyastatra kā paridevanā // (20.2)
Par.?
yad evam anujātasya dhātāro vidadhuḥ purā / (21.1)
Par.?
tad evānubhaviṣyāmi kiṃ me mṛtyuḥ kariṣyati // (21.2)
Par.?
labdhavyānyeva labhate gantavyānyeva gacchati / (22.1)
Par.?
prāptavyānyeva prāpnoti duḥkhāni ca sukhāni ca // (22.2)
Par.?
etad viditvā kārtsnyena yo na muhyati mānavaḥ / (23.1)
Par.?
kuśalaḥ sukhaduḥkheṣu sa vai sarvadhaneśvaraḥ // (23.2)
Par.?
Duration=0.081807136535645 secs.