Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6213
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
atraivodāharantīmam itihāsaṃ purātanam / (1.2) Par.?
śatakratośca saṃvādaṃ namuceśca yudhiṣṭhira // (1.3) Par.?
śriyā vihīnam āsīnam akṣobhyam iva sāgaram / (2.1) Par.?
bhavābhavajñaṃ bhūtānām ityuvāca puraṃdaraḥ // (2.2) Par.?
baddhaḥ pāśaiścyutaḥ sthānād dviṣatāṃ vaśam āgataḥ / (3.1) Par.?
śriyā vihīno namuce śocasyāho na śocasi // (3.2) Par.?
namucir uvāca / (4.1) Par.?
anavāpyaṃ ca śokena śarīraṃ copatapyate / (4.2) Par.?
amitrāśca prahṛṣyanti nāsti śoke sahāyatā // (4.3) Par.?
tasmācchakra na śocāmi sarvaṃ hyevedam antavat / (5.1) Par.?
saṃtāpād bhraśyate rūpaṃ dharmaścaiva sureśvara // (5.2) Par.?
vinīya khalu tad duḥkham āgataṃ vaimanasyajam / (6.1) Par.?
dhyātavyaṃ manasā hṛdyaṃ kalyāṇaṃ saṃvijānatā // (6.2) Par.?
yathā yathā hi puruṣaḥ kalyāṇe kurute manaḥ / (7.1) Par.?
tadaivāsya prasīdanti sarvārthā nātra saṃśayaḥ // (7.2) Par.?
ekaḥ śāstā na dvitīyo 'sti śāstā garbhe śayānaṃ puruṣaṃ śāsti śāstā / (8.1) Par.?
tenānuśiṣṭaḥ pravaṇād ivodakaṃ yathā niyukto 'smi tathā vahāmi // (8.2) Par.?
bhāvābhāvāvabhijānan garīyo jānāmi śreyo na tu tat karomi / (9.1) Par.?
āśāḥ suśarmyāḥ suhṛdāṃ sukurvan yathā niyukto 'smi tathā vahāmi // (9.2) Par.?
yathā yathāsya prāptavyaṃ prāpnotyeva tathā tathā / (10.1) Par.?
bhavitavyaṃ yathā yacca bhavatyeva tathā tathā // (10.2) Par.?
yatra yatraiva saṃyuṅkte dhātā garbhaṃ punaḥ punaḥ / (11.1) Par.?
tatra tatraiva vasati na yatra svayam icchati // (11.2) Par.?
bhāvo yo 'yam anuprāpto bhavitavyam idaṃ mama / (12.1) Par.?
iti yasya sadā bhāvo na sa muhyet kadācana // (12.2) Par.?
paryāyair hanyamānānām abhiyoktā na vidyate / (13.1) Par.?
duḥkham etat tu yad dveṣṭā kartāham iti manyate // (13.2) Par.?
ṛṣīṃśca devāṃśca mahāsurāṃśca traividyavṛddhāṃśca vane munīṃśca / (14.1) Par.?
kānnāpado nopanamanti loke parāvarajñāstu na saṃbhramanti // (14.2) Par.?
na paṇḍitaḥ krudhyati nāpi sajjate na cāpi saṃsīdati na prahṛṣyati / (15.1) Par.?
na cārthakṛcchravyasaneṣu śocati sthitaḥ prakṛtyā himavān ivācalaḥ // (15.2) Par.?
yam arthasiddhiḥ paramā na harṣayet tathaiva kāle vyasanaṃ na mohayet / (16.1) Par.?
sukhaṃ ca duḥkhaṃ ca tathaiva madhyamaṃ niṣevate yaḥ sa dhuraṃdharo naraḥ // (16.2) Par.?
yāṃ yām avasthāṃ puruṣo 'dhigacchet tasyāṃ rametāparitapyamānaḥ / (17.1) Par.?
evaṃ pravṛddhaṃ praṇudenmanojaṃ saṃtāpam āyāsakaraṃ śarīrāt // (17.2) Par.?
tat sadaḥ sa pariṣatsabhāsadaḥ prāpya yo na kurute sabhābhayam / (18.1) Par.?
dharmatattvam avagāhya buddhimān yo 'bhyupaiti sa pumān dhuraṃdharaḥ // (18.2) Par.?
prājñasya karmāṇi duranvayāni na vai prājño muhyati mohakāle / (19.1) Par.?
sthānāccyutaścenna mumoha gautamas tāvat kṛcchrām āpadaṃ prāpya vṛddhaḥ // (19.2) Par.?
na mantrabalavīryeṇa prajñayā pauruṣeṇa vā / (20.1) Par.?
alabhyaṃ labhate martyastatra kā paridevanā // (20.2) Par.?
yad evam anujātasya dhātāro vidadhuḥ purā / (21.1) Par.?
tad evānubhaviṣyāmi kiṃ me mṛtyuḥ kariṣyati // (21.2) Par.?
labdhavyānyeva labhate gantavyānyeva gacchati / (22.1) Par.?
prāptavyānyeva prāpnoti duḥkhāni ca sukhāni ca // (22.2) Par.?
etad viditvā kārtsnyena yo na muhyati mānavaḥ / (23.1) Par.?
kuśalaḥ sukhaduḥkheṣu sa vai sarvadhaneśvaraḥ // (23.2) Par.?
Duration=0.11691808700562 secs.