Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6214
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
magnasya vyasane kṛcchre kiṃ śreyaḥ puruṣasya hi / (1.2) Par.?
bandhunāśe mahīpāla rājyanāśe 'pi vā punaḥ // (1.3) Par.?
tvaṃ hi naḥ paramo vaktā loke 'smin bharatarṣabha / (2.1) Par.?
etad bhavantaṃ pṛcchāmi tanme vaktum ihārhasi // (2.2) Par.?
bhīṣma uvāca / (3.1) Par.?
putradāraiḥ sukhaiścaiva viyuktasya dhanena ca / (3.2) Par.?
magnasya vyasane kṛcchre dhṛtiḥ śreyaskarī nṛpa // (3.3) Par.?
dhairyeṇa yuktasya sataḥ śarīraṃ na viśīryate / (4.1) Par.?
ārogyācca śarīrasya sa punar vindate śriyam // (4.2) Par.?
yasya rājño narāstāta sāttvikīṃ vṛttim āsthitāḥ / (5.1) Par.?
tasya sthairyaṃ ca dhairyaṃ ca vyavasāyaśca karmasu // (5.2) Par.?
atraivodāharantīmam itihāsaṃ purātanam / (6.1) Par.?
balivāsavasaṃvādaṃ punar eva yudhiṣṭhira // (6.2) Par.?
vṛtte devāsure yuddhe daityadānavasaṃkṣaye / (7.1) Par.?
viṣṇukrānteṣu lokeṣu devarāje śatakratau // (7.2) Par.?
ijyamāneṣu deveṣu cāturvarṇye vyavasthite / (8.1) Par.?
samṛdhyamāne trailokye prītiyukte svayaṃbhuvi // (8.2) Par.?
rudrair vasubhir ādityair aśvibhyām api carṣibhiḥ / (9.1) Par.?
gandharvair bhujagendraiśca siddhaiścānyair vṛtaḥ prabhuḥ // (9.2) Par.?
caturdantaṃ sudāntaṃ ca vāraṇendraṃ śriyā vṛtam / (10.1) Par.?
āruhyairāvataṃ śakrastrailokyam anusaṃyayau // (10.2) Par.?
sa kadācit samudrānte kasmiṃścid girigahvare / (11.1) Par.?
baliṃ vairocaniṃ vajrī dadarśopasasarpa ca // (11.2) Par.?
tam airāvatamūrdhasthaṃ prekṣya devagaṇair vṛtam / (12.1) Par.?
surendram indraṃ daityendro na śuśoca na vivyathe // (12.2) Par.?
dṛṣṭvā tam avikārasthaṃ tiṣṭhantaṃ nirbhayaṃ balim / (13.1) Par.?
adhirūḍho dvipaśreṣṭham ityuvāca śatakratuḥ // (13.2) Par.?
daitya na vyathase śauryād athavā vṛddhasevayā / (14.1) Par.?
tapasā bhāvitatvād vā sarvathaitat suduṣkaram // (14.2) Par.?
śatrubhir vaśam ānīto hīnaḥ sthānād anuttamāt / (15.1) Par.?
vairocane kim āśritya śocitavye na śocasi // (15.2) Par.?
śraiṣṭhyaṃ prāpya svajātīnāṃ bhuktvā bhogān anuttamān / (16.1) Par.?
hṛtasvabalarājyastvaṃ brūhi kasmānna śocasi // (16.2) Par.?
īśvaro hi purā bhūtvā pitṛpaitāmahe pade / (17.1) Par.?
tat tvam adya hṛtaṃ dṛṣṭvā sapatnaiḥ kiṃ na śocasi // (17.2) Par.?
baddhaśca vāruṇaiḥ pāśair vajreṇa ca samāhataḥ / (18.1) Par.?
hṛtadāro hṛtadhano brūhi kasmānna śocasi // (18.2) Par.?
bhraṣṭaśrīr vibhavabhraṣṭo yanna śocasi duṣkaram / (19.1) Par.?
trailokyarājyanāśe hi ko 'nyo jīvitum utsahet // (19.2) Par.?
etaccānyacca paruṣaṃ bruvantaṃ paribhūya tam / (20.1) Par.?
śrutvā sukham asaṃbhrānto balir vairocano 'bravīt // (20.2) Par.?
nigṛhīte mayi bhṛśaṃ śakra kiṃ katthitena te / (21.1) Par.?
vajram udyamya tiṣṭhantaṃ paśyāmi tvāṃ puraṃdara // (21.2) Par.?
aśaktaḥ pūrvam āsīstvaṃ kathaṃcicchaktatāṃ gataḥ / (22.1) Par.?
kastvad anya imā vācaḥ sukrūrā vaktum arhati // (22.2) Par.?
yastu śatror vaśasthasya śakto 'pi kurute dayām / (23.1) Par.?
hastaprāptasya vīrasya taṃ caiva puruṣaṃ viduḥ // (23.2) Par.?
aniścayo hi yuddheṣu dvayor vivadamānayoḥ / (24.1) Par.?
ekaḥ prāpnoti vijayam ekaścaiva parābhavam // (24.2) Par.?
mā ca te bhūt svabhāvo 'yaṃ mayā daivatapuṃgava / (25.1) Par.?
īśvaraḥ sarvabhūtānāṃ vikrameṇa jito balāt // (25.2) Par.?
naitad asmatkṛtaṃ śakra naitacchakra tvayā kṛtam / (26.1) Par.?
yat tvam evaṃgato vajrin yad vāpyevaṃgatā vayam // (26.2) Par.?
aham āsaṃ yathādya tvaṃ bhavitā tvaṃ yathā vayam / (27.1) Par.?
māvamaṃsthā mayā karma duṣkṛtaṃ kṛtam ityuta // (27.2) Par.?
sukhaduḥkhe hi puruṣaḥ paryāyeṇādhigacchati / (28.1) Par.?
paryāyeṇāsi śakratvaṃ prāptaḥ śakra na karmaṇā // (28.2) Par.?
kālaḥ kāle nayati māṃ tvāṃ ca kālo nayatyayam / (29.1) Par.?
tenāhaṃ tvaṃ yathā nādya tvaṃ cāpi na yathā vayam // (29.2) Par.?
na mātṛpitṛśuśrūṣā na ca daivatapūjanam / (30.1) Par.?
nānyo guṇasamācāraḥ puruṣasya sukhāvahaḥ // (30.2) Par.?
na vidyā na tapo dānaṃ na mitrāṇi na bāndhavāḥ / (31.1) Par.?
śaknuvanti paritrātuṃ naraṃ kālena pīḍitam // (31.2) Par.?
nāgāminam anarthaṃ hi pratighātaśatair api / (32.1) Par.?
śaknuvanti prativyoḍhum ṛte buddhibalānnarāḥ // (32.2) Par.?
paryāyair hanyamānānāṃ paritrātā na vidyate / (33.1) Par.?
idaṃ tu duḥkhaṃ yacchakra kartāham iti manyate // (33.2) Par.?
yadi kartā bhavet kartā na kriyeta kadācana / (34.1) Par.?
yasmāt tu kriyate kartā tasmāt kartāpyanīśvaraḥ // (34.2) Par.?
kālena tvāham ajayaṃ kālenāhaṃ jitastvayā / (35.1) Par.?
gantā gatimatāṃ kālaḥ kālaḥ kalayati prajāḥ // (35.2) Par.?
indra prākṛtayā buddhyā pralapannāvabudhyase / (36.1) Par.?
kecit tvāṃ bahu manyante śraiṣṭhyaṃ prāptaṃ svakarmaṇā // (36.2) Par.?
katham asmadvidho nāma jānaṃl lokapravṛttayaḥ / (37.1) Par.?
kālenābhyāhataḥ śocenmuhyed vāpyarthasaṃbhrame // (37.2) Par.?
nityaṃ kālaparītasya mama vā madvidhasya vā / (38.1) Par.?
buddhir vyasanam āsādya bhinnā naur iva sīdati // (38.2) Par.?
ahaṃ ca tvaṃ ca ye cānye bhaviṣyanti surādhipāḥ / (39.1) Par.?
te sarve śakra yāsyanti mārgam indraśatair gatam // (39.2) Par.?
tvām apyevaṃ sudurdharṣaṃ jvalantaṃ parayā śriyā / (40.1) Par.?
kāle pariṇate kālaḥ kālayiṣyati mām iva // (40.2) Par.?
bahūnīndrasahasrāṇi daiteyānāṃ yuge yuge / (41.1) Par.?
abhyatītāni kālena kālo hi duratikramaḥ // (41.2) Par.?
idaṃ tu labdhvā tvaṃ sthānam ātmānaṃ bahu manyase / (42.1) Par.?
sarvabhūtabhavaṃ devaṃ brahmāṇam iva śāśvatam // (42.2) Par.?
na cedam acalaṃ sthānam anantaṃ vāpi kasyacit / (43.1) Par.?
tvaṃ tu bāliśayā buddhyā mamedam iti manyase // (43.2) Par.?
aviśvāsye viśvasiṣi manyase cādhruvaṃ dhruvam / (44.1) Par.?
mameyam iti mohāt tvaṃ rājaśriyam abhīpsasi // (44.2) Par.?
neyaṃ tava na cāsmākaṃ na cānyeṣāṃ sthirā matā / (45.1) Par.?
atikramya bahūn anyāṃstvayi tāvad iyaṃ sthitā // (45.2) Par.?
kaṃcit kālam iyaṃ sthitvā tvayi vāsava cañcalā / (46.1) Par.?
gaur nipānam ivotsṛjya punar anyaṃ gamiṣyati // (46.2) Par.?
rājalokā hyatikrāntā yānna saṃkhyātum utsahe / (47.1) Par.?
tvatto bahutarāścānye bhaviṣyanti puraṃdara // (47.2) Par.?
savṛkṣauṣadhiratneyaṃ sasaritparvatākarā / (48.1) Par.?
tān idānīṃ na paśyāmi yair bhukteyaṃ purā mahī // (48.2) Par.?
pṛthur ailo mayo bhaumo narakaḥ śambarastathā / (49.1) Par.?
aśvagrīvaḥ pulomā ca svarbhānur amitadhvajaḥ // (49.2) Par.?
prahrādo namucir dakṣo vipracittir virocanaḥ / (50.1) Par.?
hrīniṣedhaḥ suhotraśca bhūrihā puṣpavān vṛṣaḥ // (50.2) Par.?
satyeṣur ṛṣabho rāhuḥ kapilāśvo virūpakaḥ / (51.1) Par.?
bāṇaḥ kārtasvaro vahnir viśvadaṃṣṭro 'tha nairṛtaḥ // (51.2) Par.?
ritthāhutthau vīratāmrau varāhāśvo ruciḥ prabhuḥ / (52.1) Par.?
viśvajit pratiśauriśca vṛṣāṇḍo viṣkaro madhuḥ // (52.2) Par.?
hiraṇyakaśipuścaiva kaiṭabhaścaiva dānavaḥ / (53.1) Par.?
daityāśca kālakhañjāśca sarve te nairṛtaiḥ saha // (53.2) Par.?
ete cānye ca bahavaḥ pūrve pūrvatarāśca ye / (54.1) Par.?
daityendrā dānavendrāśca yāṃścānyān anuśuśruma // (54.2) Par.?
bahavaḥ pūrvadaityendrāḥ saṃtyajya pṛthivīṃ gatāḥ / (55.1) Par.?
kālenābhyāhatāḥ sarve kālo hi balavattaraḥ // (55.2) Par.?
sarvaiḥ kratuśatair iṣṭaṃ na tvam ekaḥ śatakratuḥ / (56.1) Par.?
sarve dharmaparāścāsan sarve satatasattriṇaḥ // (56.2) Par.?
antarikṣacarāḥ sarve sarve 'bhimukhayodhinaḥ / (57.1) Par.?
sarve saṃhananopetāḥ sarve parighabāhavaḥ // (57.2) Par.?
sarve māyāśatadharāḥ sarve te kāmacāriṇaḥ / (58.1) Par.?
sarve samaram āsādya na śrūyante parājitāḥ // (58.2) Par.?
sarve satyavrataparāḥ sarve kāmavihāriṇaḥ / (59.1) Par.?
sarve vedavrataparāḥ sarve cāsan bahuśrutāḥ // (59.2) Par.?
sarve saṃhatam aiśvaryam īśvarāḥ pratipedire / (60.1) Par.?
na caiśvaryamadasteṣāṃ bhūtapūrvo mahātmanām // (60.2) Par.?
sarve yathārthadātāraḥ sarve vigatamatsarāḥ / (61.1) Par.?
sarve sarveṣu bhūteṣu yathāvat pratipedire // (61.2) Par.?
sarve dākṣāyaṇīputrāḥ prājāpatyā mahābalāḥ / (62.1) Par.?
jvalantaḥ pratapantaśca kālena pratisaṃhṛtāḥ // (62.2) Par.?
tvaṃ caivemāṃ yadā bhuktvā pṛthivīṃ tyakṣyase punaḥ / (63.1) Par.?
na śakṣyasi tadā śakra niyantuṃ śokam ātmanaḥ // (63.2) Par.?
muñcecchāṃ kāmabhogeṣu muñcemaṃ śrībhavaṃ madam / (64.1) Par.?
evaṃ svarājyanāśe tvaṃ śokaṃ samprasahiṣyasi // (64.2) Par.?
śokakāle śuco mā tvaṃ harṣakāle ca mā hṛṣaḥ / (65.1) Par.?
atītānāgate hitvā pratyutpannena vartaya // (65.2) Par.?
māṃ ced abhyāgataḥ kālaḥ sadāyuktam atandritam / (66.1) Par.?
kṣamasva nacirād indra tvām apyupagamiṣyati // (66.2) Par.?
trāsayann iva devendra vāgbhis takṣasi mām iha / (67.1) Par.?
saṃyate mayi nūnaṃ tvam ātmānaṃ bahu manyase // (67.2) Par.?
kālaḥ prathamam āyānmāṃ paścāt tvām anudhāvati / (68.1) Par.?
tena garjasi devendra pūrvaṃ kālahate mayi // (68.2) Par.?
ko hi sthātum alaṃ loke kruddhasya mama saṃyuge / (69.1) Par.?
kālastu balavān prāptastena tiṣṭhasi vāsava // (69.2) Par.?
yat tad varṣasahasrāntaṃ pūrṇaṃ bhavitum arhati / (70.1) Par.?
yathā me sarvagātrāṇi nasvasthāni hataujasaḥ // (70.2) Par.?
aham aindrāccyutaḥ sthānāt tvam indraḥ prakṛto divi / (71.1) Par.?
sucitre jīvaloke 'sminn upāsyaḥ kālaparyayāt // (71.2) Par.?
kiṃ hi kṛtvā tvam indro 'dya kiṃ hi kṛtvā cyutā vayam / (72.1) Par.?
kālaḥ kartā vikartā ca sarvam anyad akāraṇam // (72.2) Par.?
nāśaṃ vināśam aiśvaryaṃ sukhaduḥkhe bhavābhavau / (73.1) Par.?
vidvān prāpyaivam atyarthaṃ na prahṛṣyenna ca vyathet // (73.2) Par.?
tvam eva hīndra vetthāsmān vedāhaṃ tvāṃ ca vāsava / (74.1) Par.?
vikatthase māṃ kiṃ baddhaṃ kālena nirapatrapa // (74.2) Par.?
tvam eva hi purā vettha yat tadā pauruṣaṃ mama / (75.1) Par.?
samareṣu ca vikrāntaṃ paryāptaṃ tannidarśanam // (75.2) Par.?
ādityāścaiva rudrāśca sādhyāśca vasubhiḥ saha / (76.1) Par.?
mayā vinirjitāḥ sarve marutaśca śacīpate // (76.2) Par.?
tvam eva śakra jānāsi devāsurasamāgame / (77.1) Par.?
sametā vibudhā bhagnāstarasā samare mayā // (77.2) Par.?
parvatāścāsakṛt kṣiptāḥ savanāḥ savanaukasaḥ / (78.1) Par.?
saṭaṅkaśikharā ghorāḥ samare mūrdhni te mayā // (78.2) Par.?
kiṃ nu śakyaṃ mayā kartuṃ yat kālo duratikramaḥ / (79.1) Par.?
na hi tvāṃ notsahe hantuṃ savajram api muṣṭinā // (79.2) Par.?
na tu vikramakālo 'yaṃ kṣamākālo 'yam āgataḥ / (80.1) Par.?
tena tvā marṣaye śakra durmarṣaṇatarastvayā // (80.2) Par.?
tvaṃ mā pariṇate kāle parītaṃ kālavahninā / (81.1) Par.?
niyataṃ kālapāśena baddhaṃ śakra vikatthase // (81.2) Par.?
ayaṃ sa puruṣaḥ śyāmo lokasya duratikramaḥ / (82.1) Par.?
baddhvā tiṣṭhati māṃ raudraḥ paśuṃ raśanayā yathā // (82.2) Par.?
lābhālābhau sukhaṃ duḥkhaṃ kāmakrodhau bhavābhavau / (83.1) Par.?
vadho bandhaḥ pramokṣaśca sarvaṃ kālena labhyate // (83.2) Par.?
nāhaṃ kartā na kartā tvaṃ kartā yastu sadā prabhuḥ / (84.1) Par.?
so 'yaṃ pacati kālo māṃ vṛkṣe phalam ivāgatam // (84.2) Par.?
yānyeva puruṣaḥ kurvan sukhaiḥ kālena yujyate / (85.1) Par.?
punastānyeva kurvāṇo duḥkhaiḥ kālena yujyate // (85.2) Par.?
na ca kālena kālajñaḥ spṛṣṭaḥ śocitum arhati / (86.1) Par.?
tena śakra na śocāmi nāsti śoke sahāyatā // (86.2) Par.?
yadā hi śocatāṃ śoko vyasanaṃ nāpakarṣati / (87.1) Par.?
sāmarthyaṃ śocato nāsti nādya śocāmyahaṃ tataḥ // (87.2) Par.?
evam uktaḥ sahasrākṣo bhagavān pākaśāsanaḥ / (88.1) Par.?
pratisaṃhṛtya saṃrambham ityuvāca śatakratuḥ // (88.2) Par.?
savajram udyataṃ bāhuṃ dṛṣṭvā pāśāṃśca vāruṇān / (89.1) Par.?
kasyeha na vyathed buddhir mṛtyor api jighāṃsataḥ // (89.2) Par.?
sā te na vyathate buddhir acalā tattvadarśinī / (90.1) Par.?
bruvanna vyathase sa tvaṃ vākyaṃ satyaparākrama // (90.2) Par.?
ho hi viśvāsam artheṣu śarīre vā śarīrabhṛt / (91.1) Par.?
kartum utsahate loke dṛṣṭvā samprasthitaṃ jagat // (91.2) Par.?
aham apyevam evainaṃ lokaṃ jānāmyaśāśvatam / (92.1) Par.?
kālāgnāvāhitaṃ ghore guhye satatage 'kṣare // (92.2) Par.?
na cātra parihāro 'sti kālaspṛṣṭasya kasyacit / (93.1) Par.?
sūkṣmāṇāṃ mahatāṃ caiva bhūtānāṃ paripacyatām // (93.2) Par.?
anīśasyāpramattasya bhūtāni pacataḥ sadā / (94.1) Par.?
anivṛttasya kālasya kṣayaṃ prāpto na mucyate // (94.2) Par.?
apramattaḥ pramatteṣu kālo jāgarti dehiṣu / (95.1) Par.?
prayatnenāpyatikrānto dṛṣṭapūrvo na kenacit // (95.2) Par.?
purāṇaḥ śāśvato dharmaḥ sarvaprāṇabhṛtāṃ samaḥ / (96.1) Par.?
kālo na parihāryaśca na cāsyāsti vyatikramaḥ // (96.2) Par.?
ahorātrāṃśca māsāṃśca kṣaṇān kāṣṭhāḥ kalā lavān / (97.1) Par.?
saṃpiṇḍayati naḥ kālo vṛddhiṃ vārddhuṣiko yathā // (97.2) Par.?
idam adya kariṣyāmi śvaḥ kartāsmīti vādinam / (98.1) Par.?
kālo harati samprāpto nadīvega ivoḍupam // (98.2) Par.?
idānīṃ tāvad evāsau mayā dṛṣṭaḥ kathaṃ mṛtaḥ / (99.1) Par.?
iti kālena hriyatāṃ pralāpaḥ śrūyate nṛṇām // (99.2) Par.?
naśyantyarthāstathā bhogāḥ sthānam aiśvaryam eva ca / (100.1) Par.?
anityam adhruvaṃ sarvaṃ vyavasāyo hi duṣkaraḥ / (100.2) Par.?
ucchrāyā vinipātāntā bhāvo 'bhāvastha eva ca // (100.3) Par.?
sā te na vyathate buddhir acalā tattvadarśinī / (101.1) Par.?
aham āsaṃ purā ceti manasāpi na budhyase // (101.2) Par.?
kālenākramya loke 'smin pacyamāne balīyasā / (102.1) Par.?
ajyeṣṭham akaniṣṭhaṃ ca kṣipyamāṇo na budhyase // (102.2) Par.?
īrṣyābhimānalobheṣu kāmakrodhabhayeṣu ca / (103.1) Par.?
spṛhāmohābhimāneṣu lokaḥ sakto vimuhyati // (103.2) Par.?
bhavāṃstu bhāvatattvajño vidvāñ jñānatapo'nvitaḥ / (104.1) Par.?
kālaṃ paśyati suvyaktaṃ pāṇāvāmalakaṃ yathā // (104.2) Par.?
kālacāritratattvajñaḥ sarvaśāstraviśāradaḥ / (105.1) Par.?
vairocane kṛtātmāsi spṛhaṇīyo vijānatām // (105.2) Par.?
sarvaloko hyayaṃ manye buddhyā parigatastvayā / (106.1) Par.?
viharan sarvatomukto na kvacit pariṣajjase // (106.2) Par.?
rajaśca hi tamaśca tvā spṛśato na jitendriyam / (107.1) Par.?
niṣprītiṃ naṣṭasaṃtāpaṃ tvam ātmānam upāsase // (107.2) Par.?
suhṛdaṃ sarvabhūtānāṃ nirvairaṃ śāntamānasam / (108.1) Par.?
dṛṣṭvā tvāṃ mama saṃjātā tvayyanukrośinī matiḥ // (108.2) Par.?
nāham etādṛśaṃ buddhaṃ hantum icchāmi bandhane / (109.1) Par.?
ānṛśaṃsyaṃ paro dharmo 'nukrośastathā tvayi // (109.2) Par.?
mokṣyante vāruṇāḥ pāśāstaveme kālaparyayāt / (110.1) Par.?
prajānām apacāreṇa svasti te 'stu mahāsura // (110.2) Par.?
yadā śvaśrūṃ snuṣā vṛddhāṃ paricāreṇa yokṣyate / (111.1) Par.?
putraśca pitaraṃ mohāt preṣayiṣyati karmasu // (111.2) Par.?
brāhmaṇaiḥ kārayiṣyanti vṛṣalāḥ pādadhāvanam / (112.1) Par.?
śūdrāśca brāhmaṇīṃ bhāryām upayāsyanti nirbhayāḥ // (112.2) Par.?
viyoniṣu ca bījāni mokṣyante puruṣā yadā / (113.1) Par.?
saṃkaraṃ kāṃsyabhāṇḍaiśca baliṃ cāpi kupātrakaiḥ // (113.2) Par.?
cāturvarṇyaṃ yadā kṛtsnam unmaryādaṃ bhaviṣyati / (114.1) Par.?
ekaikaste tadā pāśaḥ kramaśaḥ pratimokṣyate // (114.2) Par.?
asmattaste bhayaṃ nāsti samayaṃ pratipālaya / (115.1) Par.?
sukhī bhava nirābādhaḥ svasthacetā nirāmayaḥ // (115.2) Par.?
tam evam uktvā bhagavāñ śatakratuḥ pratiprayāto gajarājavāhanaḥ / (116.1) Par.?
vijitya sarvān asurān surādhipo nananda harṣeṇa babhūva caikarāṭ // (116.2) Par.?
maharṣayastuṣṭuvur añjasā ca taṃ vṛṣākapiṃ sarvacarācareśvaram / (117.1) Par.?
himāpaho havyam udāvahaṃstvaraṃs tathāmṛtaṃ cārpitam īśvarāya ha // (117.2) Par.?
dvijottamaiḥ sarvagatair abhiṣṭuto vidīptatejā gatamanyur īśvaraḥ / (118.1) Par.?
praśāntacetā muditaḥ svam ālayaṃ triviṣṭapaṃ prāpya mumoda vāsavaḥ // (118.2) Par.?
Duration=0.50922012329102 secs.