Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6235
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyāsa uvāca / (1.1) Par.?
sṛjate tu guṇān sattvaṃ kṣetrajñastvanutiṣṭhati / (1.2) Par.?
guṇān vikriyataḥ sarvān udāsīnavad īśvaraḥ // (1.3) Par.?
svabhāvayuktaṃ tat sarvaṃ yad imān sṛjate guṇān / (2.1) Par.?
ūrṇanābhir yathā sūtraṃ sṛjate tantuvad guṇān // (2.2) Par.?
pradhvastā na nivartante pravṛttir nopalabhyate / (3.1) Par.?
evam eke vyavasyanti nivṛttir iti cāpare // (3.2) Par.?
ubhayaṃ sampradhāryaitad adhyavasyed yathāmati / (4.1) Par.?
anenaiva vidhānena bhaved garbhaśayo mahān // (4.2) Par.?
anādinidhanaṃ nityam āsādya vicarennaraḥ / (5.1) Par.?
akrudhyan aprahṛṣyaṃśca nityaṃ vigatamatsaraḥ // (5.2) Par.?
ityevaṃ hṛdayagranthiṃ buddhicintāmayaṃ dṛḍham / (6.1) Par.?
atītya sukham āsīta aśocaṃś chinnasaṃśayaḥ // (6.2) Par.?
tapyeyuḥ pracyutāḥ pṛthvyā yathā pūrṇāṃ nadīṃ narāḥ / (7.1) Par.?
avagāḍhā hyavidvāṃso viddhi lokam imaṃ tathā // (7.2) Par.?
na tu tāmyati vai vidvān sthale carati tattvavit / (8.1) Par.?
evaṃ yo vindate ''tmānaṃ kevalaṃ jñānam ātmanaḥ // (8.2) Par.?
evaṃ buddhvā naraḥ sarvāṃ bhūtānām āgatiṃ gatim / (9.1) Par.?
samavekṣya śanaiḥ samyag labhate śamam uttamam // (9.2) Par.?
etad vai janmasāmarthyaṃ brāhmaṇasya viśeṣataḥ / (10.1) Par.?
ātmajñānaṃ śamaścaiva paryāptaṃ tatparāyaṇam // (10.2) Par.?
etad buddhvā bhaved buddhaḥ kim anyad buddhalakṣaṇam / (11.1) Par.?
vijñāyaitad vimucyante kṛtakṛtyā manīṣiṇaḥ // (11.2) Par.?
na bhavati viduṣāṃ mahad bhayaṃ yad aviduṣāṃ sumahad bhayaṃ bhavet / (12.1) Par.?
na hi gatir adhikāsti kasyacid bhavati hi yā viduṣaḥ sanātanī // (12.2) Par.?
lokamāturam asūyate janas tat tad eva ca nirīkṣya śocate / (13.1) Par.?
tatra paśya kuśalān aśocato ye vidustad ubhayaṃ kṛtākṛtam // (13.2) Par.?
yat karoty anabhisaṃdhipūrvakaṃ tacca nirṇudati yat purā kṛtam / (14.1) Par.?
na priyaṃ tad ubhayaṃ na cāpriyaṃ tasya tajjanayatīha kurvataḥ // (14.2) Par.?
Duration=0.048004150390625 secs.