Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6215
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
pūrvarūpāṇi me rājan puruṣasya bhaviṣyataḥ / (1.2) Par.?
parābhaviṣyataścaiva tvaṃ me brūhi pitāmaha // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
mana eva manuṣyasya pūrvarūpāṇi śaṃsati / (2.2) Par.?
bhaviṣyataśca bhadraṃ te tathaiva nabhaviṣyataḥ // (2.3) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (3.1) Par.?
śriyā śakrasya saṃvādaṃ tannibodha yudhiṣṭhira // (3.2) Par.?
mahatastapaso vyuṣṭyā paśyaṃllokau parāvarau / (4.1) Par.?
sāmānyam ṛṣibhir gatvā brahmalokanivāsibhiḥ // (4.2) Par.?
brahmaivāmitadīptaujāḥ śāntapāpmā mahātapāḥ / (5.1) Par.?
vicacāra yathākāmaṃ triṣu lokeṣu nāradaḥ // (5.2) Par.?
kadācit prātar utthāya pispṛkṣuḥ salilaṃ śuci / (6.1) Par.?
dhruvadvārabhavāṃ gaṅgāṃ jagāmāvatatāra ca // (6.2) Par.?
sahasranayanaścāpi vajrī śambarapākahā / (7.1) Par.?
tasyā devarṣijuṣṭāyāstīram abhyājagāma ha // (7.2) Par.?
tāvāplutya yatātmānau kṛtajapyau samāsatuḥ / (8.1) Par.?
nadyāḥ pulinam āsādya sūkṣmakāñcanavālukam // (8.2) Par.?
puṇyakarmabhir ākhyātā devarṣikathitāḥ kathāḥ / (9.1) Par.?
cakratustau kathāśīlau śucisaṃhṛṣṭamānasau / (9.2) Par.?
pūrvavṛttavyapetāni kathayantau samāhitau // (9.3) Par.?
atha bhāskaram udyantaṃ raśmijālapuraskṛtam / (10.1) Par.?
pūrṇamaṇḍalam ālokya tāvutthāyopatasthatuḥ // (10.2) Par.?
abhitastūdayantaṃ tam arkam arkam ivāparam / (11.1) Par.?
ākāśe dadṛśe jyotir udyatārciḥsamaprabham // (11.2) Par.?
tayoḥ samīpaṃ samprāptaṃ pratyadṛśyata bhārata / (12.1) Par.?
tat suparṇārkacaritam āsthitaṃ vaiṣṇavaṃ padam / (12.2) Par.?
bhābhir apratimaṃ bhāti trailokyam avabhāsayat // (12.3) Par.?
divyābhirūpaśobhābhir apsarobhiḥ puraskṛtām / (13.1) Par.?
bṛhatīm aṃśumatprakhyāṃ bṛhadbhānor ivārciṣam // (13.2) Par.?
nakṣatrakalpābharaṇāṃ tārābhaktisamasrajam / (14.1) Par.?
śriyaṃ dadṛśatuḥ padmāṃ sākṣāt padmatalasthitām // (14.2) Par.?
sāvaruhya vimānāgrād aṅganānām anuttamā / (15.1) Par.?
abhyagacchat trilokeśaṃ śakraṃ carṣiṃ ca nāradam // (15.2) Par.?
nāradānugataḥ sākṣānmaghavāṃstām upāgamat / (16.1) Par.?
kṛtāñjalipuṭo devīṃ nivedyātmānam ātmanā // (16.2) Par.?
cakre cānupamāṃ pūjāṃ tasyāścāpi sa sarvavit / (17.1) Par.?
devarājaḥ śriyaṃ rājan vākyaṃ cedam uvāca ha // (17.2) Par.?
kā tvaṃ kena ca kāryeṇa samprāptā cāruhāsini / (18.1) Par.?
kutaścāgamyate subhru gantavyaṃ kva ca te śubhe // (18.2) Par.?
śrīr uvāca / (19.1) Par.?
puṇyeṣu triṣu lokeṣu sarve sthāvarajaṅgamāḥ / (19.2) Par.?
mamātmabhāvam icchanto yatante paramātmanā // (19.3) Par.?
sāhaṃ vai paṅkaje jātā sūryaraśmivibodhite / (20.1) Par.?
bhūtyarthaṃ sarvabhūtānāṃ padmā śrīḥ padmamālinī // (20.2) Par.?
ahaṃ lakṣmīr ahaṃ bhūtiḥ śrīścāhaṃ balasūdana / (21.1) Par.?
ahaṃ śraddhā ca medhā ca saṃnatir vijitiḥ sthitiḥ // (21.2) Par.?
ahaṃ dhṛtir ahaṃ siddhir ahaṃ tviḍ bhūtir eva ca / (22.1) Par.?
ahaṃ svāhā svadhā caiva saṃstutir niyatiḥ kṛtiḥ // (22.2) Par.?
rājñāṃ vijayamānānāṃ senāgreṣu dhvajeṣu ca / (23.1) Par.?
nivāse dharmaśīlānāṃ viṣayeṣu pureṣu ca // (23.2) Par.?
jitakāśini śūre ca saṃgrāmeṣvanivartini / (24.1) Par.?
nivasāmi manuṣyendre sadaiva balasūdana // (24.2) Par.?
dharmanitye mahābuddhau brahmaṇye satyavādini / (25.1) Par.?
praśrite dānaśīle ca sadaiva nivasāmyaham // (25.2) Par.?
asureṣvavasaṃ pūrvaṃ satyadharmanibandhanā / (26.1) Par.?
viparītāṃstu tān buddhvā tvayi vāsam arocayam // (26.2) Par.?
śakra uvāca / (27.1) Par.?
kathaṃvṛtteṣu daityeṣu tvam avātsīr varānane / (27.2) Par.?
dṛṣṭvā ca kim ihāgāstvaṃ hitvā daiteyadānavān // (27.3) Par.?
śrīr uvāca / (28.1) Par.?
svadharmam anutiṣṭhatsu dhairyād acaliteṣu ca / (28.2) Par.?
svargamārgābhirāmeṣu sattveṣu niratā hyaham // (28.3) Par.?
dānādhyayanayajñejyā gurudaivatapūjanam / (29.1) Par.?
viprāṇām atithīnāṃ ca teṣāṃ nityam avartata // (29.2) Par.?
susaṃmṛṣṭagṛhāścāsañ jitastrīkā hutāgnayaḥ / (30.1) Par.?
guruśuśrūṣavo dāntā brahmaṇyāḥ satyavādinaḥ // (30.2) Par.?
śraddadhānā jitakrodhā dānaśīlānasūyakāḥ / (31.1) Par.?
bhṛtaputrā bhṛtāmātyā bhṛtadārā hyanīrṣavaḥ // (31.2) Par.?
amarṣaṇā na cānyonyaṃ spṛhayanti kadācana / (32.1) Par.?
na ca jātūpatapyante dhīrāḥ parasamṛddhibhiḥ // (32.2) Par.?
dātāraḥ saṃgṛhītāra āryāḥ karuṇavedinaḥ / (33.1) Par.?
mahāprasādā ṛjavo dṛḍhabhaktā jitendriyāḥ // (33.2) Par.?
saṃtuṣṭabhṛtyasacivāḥ kṛtajñāḥ priyavādinaḥ / (34.1) Par.?
yathārthamānārthakarā hrīniṣedhā yatavratāḥ // (34.2) Par.?
nityaṃ parvasu susnātāḥ svanuliptāḥ svalaṃkṛtāḥ / (35.1) Par.?
upavāsatapaḥśīlāḥ pratītā brahmavādinaḥ // (35.2) Par.?
nainān abhyudiyāt sūryo na cāpyāsan prageniśāḥ / (36.1) Par.?
rātrau dadhi ca saktūṃśca nityam eva vyavarjayan // (36.2) Par.?
kālyaṃ ghṛtaṃ cānvavekṣan prayatā brahmacāriṇaḥ / (37.1) Par.?
maṅgalān api cāpaśyan brāhmaṇāṃścāpyapūjayan // (37.2) Par.?
sadā hi dadatāṃ dharmaḥ sadā cāpratigṛhṇatām / (38.1) Par.?
ardhaṃ ca rātryāḥ svapatāṃ divā cāsvapatāṃ tathā // (38.2) Par.?
kṛpaṇānāthavṛddhānāṃ durbalāturayoṣitām / (39.1) Par.?
dāyaṃ ca saṃvibhāgaṃ ca nityam evānumodatām // (39.2) Par.?
viṣaṇṇaṃ trastam udvignaṃ bhayārtaṃ vyādhipīḍitam / (40.1) Par.?
hṛtasvaṃ vyasanārtaṃ ca nityam āśvāsayanti te // (40.2) Par.?
dharmam evānvavartanta na hiṃsanti parasparam / (41.1) Par.?
anukūlāśca kāryeṣu guruvṛddhopasevinaḥ // (41.2) Par.?
pitṛdevātithīṃścaiva yathāvat te 'bhyapūjayan / (42.1) Par.?
avaśeṣāṇi cāśnanti nityaṃ satyataporatāḥ // (42.2) Par.?
naike 'śnanti susampannaṃ na gacchanti parastriyam / (43.1) Par.?
sarvabhūteṣvavartanta yathātmani dayāṃ prati // (43.2) Par.?
naivākāśe na paśuṣu nāyonau na ca parvasu / (44.1) Par.?
indriyasya visargaṃ te 'rocayanta kadācana // (44.2) Par.?
nityaṃ dānaṃ tathā dākṣyam ārjavaṃ caiva nityadā / (45.1) Par.?
utsāhaścānahaṃkāraḥ paramaṃ sauhṛdaṃ kṣamā // (45.2) Par.?
satyaṃ dānaṃ tapaḥ śaucaṃ kāruṇyaṃ vāg aniṣṭhurā / (46.1) Par.?
mitreṣu cānabhidrohaḥ sarvaṃ teṣvabhavat prabho // (46.2) Par.?
nidrā tandrīr asaṃprītir asūyā cānavekṣitā / (47.1) Par.?
aratiśca viṣādaśca na spṛhā cāviśanta tān // (47.2) Par.?
sāham evaṃguṇeṣveva dānaveṣvavasaṃ purā / (48.1) Par.?
prajāsargam upādāya naikaṃ yugaviparyayam // (48.2) Par.?
tataḥ kālaviparyāse teṣāṃ guṇaviparyayāt / (49.1) Par.?
apaśyaṃ vigataṃ dharmaṃ kāmakrodhavaśātmanām // (49.2) Par.?
sabhāsadāṃ te vṛddhānāṃ satyāḥ kathayatāṃ kathāḥ / (50.1) Par.?
prāhasann abhyasūyaṃśca sarvavṛddhān guṇāvarāḥ // (50.2) Par.?
yūnaḥ sahasamāsīnān vṛddhān abhigatān sataḥ / (51.1) Par.?
nābhyutthānābhivādābhyāṃ yathāpūrvam apūjayan // (51.2) Par.?
vartayantyeva pitari putrāḥ prabhavatātmanaḥ / (52.1) Par.?
amitrabhṛtyatāṃ prāpya khyāpayanto 'napatrapāḥ // (52.2) Par.?
tathā dharmād apetena karmaṇā garhitena ye / (53.1) Par.?
mahataḥ prāpnuvantyarthāṃsteṣveṣām abhavat spṛhā // (53.2) Par.?
uccaiścāpyavadan rātrau nīcaistatrāgnir ajvalat / (54.1) Par.?
putrāḥ pitṝn abhyavadan bhāryāścābhyavadan patīn // (54.2) Par.?
mātaraṃ pitaraṃ vṛddham ācāryam atithiṃ gurum / (55.1) Par.?
guruvannābhyanandanta kumārānnānvapālayan // (55.2) Par.?
bhikṣāṃ balim adattvā ca svayam annāni bhuñjate / (56.1) Par.?
aniṣṭvā saṃvibhajyātha pitṛdevātithīn gurūn // (56.2) Par.?
na śaucam anurudhyanta teṣāṃ sūdajanāstathā / (57.1) Par.?
manasā karmaṇā vācā bhaktam āsīd anāvṛtam // (57.2) Par.?
viprakīrṇāni dhānyāni kākamūṣakabhojanam / (58.1) Par.?
apāvṛtaṃ payo 'tiṣṭhad ucchiṣṭāścāspṛśan ghṛtam // (58.2) Par.?
kuddālapāṭīpiṭakaṃ prakīrṇaṃ kāṃsyabhājanam / (59.1) Par.?
dravyopakaraṇaṃ sarvaṃ nānvavaikṣat kuṭumbinī // (59.2) Par.?
prākārāgāravidhvaṃsānna sma te pratikurvate / (60.1) Par.?
nādriyante paśūn baddhvā yavasenodakena ca // (60.2) Par.?
bālānāṃ prekṣamāṇānāṃ svayaṃ bhakṣān abhakṣayan / (61.1) Par.?
tathā bhṛtyajanaṃ sarvaṃ paryaśnanti ca dānavāḥ // (61.2) Par.?
pāyasaṃ kṛsaraṃ māṃsam apūpān atha śaṣkulīḥ / (62.1) Par.?
apācayann ātmano 'rthe vṛthāmāṃsānyabhakṣayan // (62.2) Par.?
utsūryaśāyinaścāsan sarve cāsan prageniśāḥ / (63.1) Par.?
avartan kalahāścātra divārātraṃ gṛhe gṛhe // (63.2) Par.?
anāryāścāryam āsīnaṃ paryupāsanna tatra ha / (64.1) Par.?
āśramasthān vikarmasthāḥ pradviṣanti parasparam / (64.2) Par.?
saṃkarāścāpyavartanta na ca śaucam avartata // (64.3) Par.?
ye ca vedavido viprā vispaṣṭam anṛcaśca ye / (65.1) Par.?
nirantaraviśeṣāste bahumānāvamānayoḥ // (65.2) Par.?
hāvam ābharaṇaṃ veṣaṃ gatiṃ sthitim avekṣitum / (66.1) Par.?
asevanta bhujiṣyā vai durjanācaritaṃ vidhim // (66.2) Par.?
striyaḥ puruṣaveṣeṇa puṃsaḥ strīveṣadhāriṇaḥ / (67.1) Par.?
krīḍārativihāreṣu parāṃ mudam avāpnuvan // (67.2) Par.?
prabhavadbhiḥ purā dāyān arhebhyaḥ pratipāditān / (68.1) Par.?
nābhyavartanta nāstikyād vartantaḥ saṃbhaveṣvapi // (68.2) Par.?
mitreṇābhyarthitaṃ mitram arthe saṃśayite kvacit / (69.1) Par.?
vālakoṭyagramātreṇa svārthenāghnata tad vasu // (69.2) Par.?
parasvādānarucayo vipaṇyavyavahāriṇaḥ / (70.1) Par.?
adṛśyantāryavarṇeṣu śūdrāścāpi tapodhanāḥ // (70.2) Par.?
adhīyante 'vratāḥ kecid vṛthāvratam athāpare / (71.1) Par.?
aśuśrūṣur guroḥ śiṣyaḥ kaścicchiṣyasakho guruḥ // (71.2) Par.?
pitā caiva janitrī ca śrāntau vṛttotsavāviva / (72.1) Par.?
aprabhutve sthitau vṛddhāvannaṃ prārthayataḥ sutān // (72.2) Par.?
tatra vedavidaḥ prājñā gāmbhīrye sāgaropamāḥ / (73.1) Par.?
kṛṣyādiṣvabhavan saktā mūrkhāḥ śrāddhānyabhuñjata // (73.2) Par.?
prātaḥ prātaśca supraśnaṃ kalpanaṃ preṣaṇakriyāḥ / (74.1) Par.?
śiṣyānuprahitāstasminn akurvan guravaśca ha // (74.2) Par.?
śvaśrūśvaśurayor agre vadhūḥ preṣyān aśāsata / (75.1) Par.?
anvaśāsacca bhartāraṃ samāhūyābhijalpatī // (75.2) Par.?
prayatnenāpi cārakṣaccittaṃ putrasya vai pitā / (76.1) Par.?
vyabhajaṃścāpi saṃrambhād duḥkhavāsaṃ tathāvasan // (76.2) Par.?
agnidāhena corair vā rājabhir vā hṛtaṃ dhanam / (77.1) Par.?
dṛṣṭvā dveṣāt prāhasanta suhṛtsaṃbhāvitā hyapi // (77.2) Par.?
kṛtaghnā nāstikāḥ pāpā gurudārābhimarśinaḥ / (78.1) Par.?
abhakṣyabhakṣaṇaratā nirmaryādā hatatviṣaḥ // (78.2) Par.?
teṣvevamādīn ācārān ācaratsu viparyaye / (79.1) Par.?
nāhaṃ devendra vatsyāmi dānaveṣviti me matiḥ // (79.2) Par.?
tāṃ māṃ svayam anuprāptām abhinanda śacīpate / (80.1) Par.?
tvayārcitāṃ māṃ deveśa purodhāsyanti devatāḥ // (80.2) Par.?
yatrāhaṃ tatra matkāntā madviśiṣṭā madarpaṇāḥ / (81.1) Par.?
sapta devyo mayāṣṭamyo vāsaṃ ceṣyanti me 'ṣṭadhā // (81.2) Par.?
āśā śraddhā dhṛtiḥ kāntir vijitiḥ sannatiḥ kṣamā / (82.1) Par.?
aṣṭamī vṛttir etāsāṃ purogā pākaśāsana // (82.2) Par.?
tāścāhaṃ cāsurāṃstyaktvā yuṣmadviṣayam āgatā / (83.1) Par.?
tridaśeṣu nivatsyāmo dharmaniṣṭhāntarātmasu // (83.2) Par.?
bhīṣma uvāca / (84.1) Par.?
ityuktavacanāṃ devīm atyarthaṃ tau nanandatuḥ / (84.2) Par.?
nāradaśca trilokarṣir vṛtrahantā ca vāsavaḥ // (84.3) Par.?
tato 'nalasakho vāyuḥ pravavau devaveśmasu / (85.1) Par.?
iṣṭagandhaḥ sukhasparśaḥ sarvendriyasukhāvahaḥ // (85.2) Par.?
śucau cābhyarcite deśe tridaśāḥ prāyaśaḥ sthitāḥ / (86.1) Par.?
lakṣmyā sahitam āsīnaṃ maghavantaṃ didṛkṣavaḥ // (86.2) Par.?
tato divaṃ prāpya sahasralocanaḥ śriyopapannaḥ suhṛdā surarṣiṇā / (87.1) Par.?
rathena haryaśvayujā surarṣabhaḥ sadaḥ surāṇām abhisatkṛto yayau // (87.2) Par.?
atheṅgitaṃ vajradharasya nāradaḥ śriyāśca devyā manasā vicārayan / (88.1) Par.?
śriyai śaśaṃsāmaradṛṣṭapauruṣaḥ śivena tatrāgamanaṃ maharddhimat // (88.2) Par.?
tato 'mṛtaṃ dyauḥ pravavarṣa bhāsvatī pitāmahasyāyatane svayaṃbhuvaḥ / (89.1) Par.?
anāhatā dundubhayaśca nedire tathā prasannāśca diśaścakāśire // (89.2) Par.?
yathartu sasyeṣu vavarṣa vāsavo na dharmamārgād vicacāla kaścana / (90.1) Par.?
anekaratnākarabhūṣaṇā ca bhūḥ sughoṣaghoṣā bhuvanaukasāṃ jaye // (90.2) Par.?
kriyābhirāmā manujā yaśasvino babhuḥ śubhe puṇyakṛtāṃ pathi sthitāḥ / (91.1) Par.?
narāmarāḥ kiṃnarayakṣarākṣasāḥ samṛddhimantaḥ sukhino yaśasvinaḥ // (91.2) Par.?
na jātvakāle kusumaṃ kutaḥ phalaṃ papāta vṛkṣāt pavaneritād api / (92.1) Par.?
rasapradāḥ kāmadughāśca dhenavo na dāruṇā vāg vicacāra kasyacit // (92.2) Par.?
imāṃ saparyāṃ saha sarvakāmadaiḥ śriyāśca śakrapramukhaiśca daivataiḥ / (93.1) Par.?
paṭhanti ye viprasadaḥsamāgame samṛddhakāmāḥ śriyam āpnuvanti te // (93.2) Par.?
tvayā kurūṇāṃ vara yat pracoditaṃ bhavābhavasyeha paraṃ nidarśanam / (94.1) Par.?
tad adya sarvaṃ parikīrtitaṃ mayā parīkṣya tattvaṃ parigantum arhasi // (94.2) Par.?
Duration=0.4262580871582 secs.